Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
'ततो विनेयः प्रणम्यैवं क्षमयित्वे'त्यादि (५४७-२१), तत्र शोधयन्निति कोऽर्थः ?-शोधयिष्यन्नित्युक्तं वेदितव्यं, केन ?-प्रायश्चित्तेन, कथम्भूतेन ?-आलोचनाhण प्रतिक्रमणार्हेण च, तत्र “खमासमणाणं देवसियाए आसायणाए" इत आरभ्य यावत् "जो मे अइआरो कओ” इत्येषा आलोचनाहप्रायश्चित्तेन शुद्धिः, अनेन ह्येतावत्प्रमाणेनानन्तरमेव वक्ष्यमाणसूत्रेण किलातिचारं गुरोरालोचयिष्यति-निवेदयिष्यतीत्यर्थः, "तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामीति"एषा तु प्रतिक्रमणाहप्रायश्चित्तशुद्धिः, अनेन हि किलातिचारान्प्रतिक्रम्याकरणतयाभ्युत्तिष्ठतीति । यथाऽर्थों व्यवस्थित'इत्यादि (५४७-२२) वन्दनकदातुरात्मनश्चेतसि व्यवस्थितोऽर्थो गुरोः स्वकीयमतिचारमालोच्य तस्मात्प्रतिक्रमणीयं मयेत्येवंलक्षणस्तं “आवस्सियाए पडिकमामि खमासमणाण"मित्यादिसूत्रोच्चारणरूपेण क्रियाद्वारेण प्रदिदर्शयिषुर्निक्रामत्यवग्रहादिति भावार्थः । 'अधुनेहभवान्यभवगतातीते'त्यादि (५४८-६), अनागतकाले कथमाशातनासम्भव इति चेदुच्यते-कल्येऽस्य सूरेरिदमनिष्टमहं करिष्यामीति चिन्तातः सम्भवत्येव, इहभवे तावदित्थं भवान्तरेऽपि तद्विधनिदानादिकरणसम्भवाद् घटत एवेति । 'इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्त' इत्यादि (५४९-२०), सूत्रेऽपि किल 'चउसिर'मित्यत्र वारद्वयशिरोनमनलक्षणो वन्द्यगतोऽपि विधिरुतोऽतः प्रायोग्रहणमकारि, स्यान्मतिः-'चउसिर'मितिनियुक्तिकृता प्रोक्तं न सूत्र इति, सत्यमिदं, किन्तु नियुक्तिकृता सूत्राभिप्रायस्यैव व्यक्तीकृतत्वाददोष इति समाप्तं वन्दनकाध्ययनमिति ।
Jain Educatio
n
al
For Privale & Personal use only
A
ww.jainelibrary.org

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242