Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव० हारि० टीप्पणं
सकारणस्तु भुञ्जानो विशुद्धचारित्र्येवेत्यर्थः, इत्यक्षरयोजना, भावार्थस्त्वयं-शय्यया-साधुसमर्पितगृहलक्षणया भवार्णवं तर-31 पार्श्वस्थातीति शय्यातरस्तस्य पिण्डो-वक्ष्यमाणलक्षणस्तं यो नित्यं भुङ्क्ते स देशपार्श्वस्थः, सोपयोगत्वादत्र किञ्चित्प्रासङ्गिकमुच्यते, दिभेदा: | अथ कोऽयं शय्यातरः १ कदा च शय्यातरो भवति २ कतिविधश्च तत्पिण्डः ३ कदा वाऽशय्यातरो भवति ४ कस्य सम्ब-IN न्ध्यसौ वर्जनीयः ५ के च तत्पिण्डग्रहणे दोषाः ६ कदा च तत्पिण्डो गृह्यते ७ क्व च शय्यातरो भवती ८ त्यष्टौ द्वाराणि, तत्राद्यद्वारे-यतिप्रदत्तोपाश्रयप्रभुः तेन यत्कृतप्रमाणतया निर्दिष्टो वा शय्यातरः, द्वितीयद्वारे यदा शय्यातरगृहे रात्रौ सुप्त्वा जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदाऽसौ शय्यातरः, अथैतच्छय्यायां सकलां रात्रि जागरित्वा प्राभातिकप्रतिक्रमणमन्यत्र कुर्वन्ति तदा मौलः शय्यातरो न भवति, किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव, अथ मूलशय्यायां रात्रौ सुत्वाऽन्यत्र प्रातः प्रतिक्रामति तदा मौलोऽन्यश्च द्वावपि शय्यातरौ, यदा तु वसतिसंकीर्णतादिकारणाद् अनेकोपाश्रयेषु साधवस्तिष्ठन्ति तदा यत्राचार्यः स्थितः स शय्यातरो नान्यः, तृतीयद्वारे द्वादशधा तत्पिण्डः, तदुक्तम्-“असणाईआ चउरो पाउंछण वत्थपत्तकंबलयं । सूईछुरकन्नसोहण नहरणिया सागारियपिंडो॥१॥" अयं तु वक्ष्यमाणः तदपिण्डः-5 तणडगलछारमल्लग सेज्जासंथारपीढलेवाई । सिज्जायरपिंडो सोन होइ सेहो य सोवहिओ ॥१॥ चतुर्थद्वारे-अहोरात्रात्परतो शय्यातरो भवति, यदुक्तं-"वुच्छे वजेजऽहोरत्तं” इदमत्र हृदयं-यत्रोषितास्ततः स्थानाद् यस्यां वेलायां निर्गता द्वितीयदिने ॥ तावत्या वेलायाः परतोऽशय्यातरो भवति, पञ्चमद्वारे-साधुगुणविरहितस्य लिङ्गमात्रावशेषस्यापि सम्बन्धी शय्यातरो वर्ज-| नीयः, षष्ठद्वारे-'तित्थंकरपडिकुट्ठो आणा अन्नाय उग्गमोविअन सुझे । अविमुत्ति अलाघवया दुल्लहसेजाइ वोच्छेओ॥१॥
Jan Education
For Private & Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242