Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आव० हारि० टीप्पणं
एवैकेन्द्रियेभ्यश्चेत्यादि (५३३-५), एतदुक्तं भवति-तेभ्य एव नारकेभ्यो ज्ञानदर्शनान्वितेभ्यः तथैकेन्द्रियेभ्यश्च कृतिकर्मज्ञानदर्शनविकलेभ्य उद्वृत्ता जीवा मनुष्यभवमप्राप्य तावन्न सिद्ध्यन्ति न च मनुष्योऽपि चारित्रविकलः सिध्यति अतो विचारः ज्ञायते चारित्रमन्तरेणासहायज्ञानदर्शनयोरकिञ्चित्करत्वमिति । 'उज्जममाणस्स गुणा'इत्यादि (५३४-१) गाथाया है भावार्थ उच्यते-इह प्रष्टुरयमभिप्रायः-साधुस्तावत्स्वशक्त्यपेक्षं तपः करोति कश्चिन्नमस्कारसहितं कश्चित्तु प्रथमपौरुषीमपरस्तु पुरिमार्द्धमित्यादि यावत्ताण्मासिकं, तथा श्रुतमपि कश्चिदष्टप्रवचनमातृप्रमाणमधीतेऽपरस्तु बहु अन्यस्तु बहुतरं यावचतुर्दशपूर्वाणि, तदेवं यथा श्रुततपसोः स्वशक्त्यपेक्षं वर्तते तथा संयमेऽपि यावन्तं पृथिव्याधुपमई रक्षितुं शक्नोति तावन्त| मेव रक्षतु तथा मृषावादेऽपि यत्परिहर्तु क्षमते तदेव परिहरतु एवं शेषव्रतेष्वपि योज्यं, न चैतद् भवद्भिरभ्युपगम्यते, अणी| यस्यामपि संयमविराधनायां चारित्रमालिन्याभ्युपगमात्प्रायश्चित्तप्रदानाच, तपःश्रुतयोस्तु स्वशक्तिप्रवृत्तावपि चारित्रमालिन्यानभ्युपगमात्प्रायश्चित्ताप्रदानाच्च, तदेतत्कथमिति ? आहाचार्यः-'अनिगूहिंतो विरिअंगाहा (५३४-६), अस्याव्ययं भावार्थ:-श्रुततपसोरपि तावच्छक्तिर्न निगूहनीया, ततश्च संयमेऽपि शक्तिं चेन्न निगृहयति तदा न विराधकः साधुः, न ह्यागमे ग्लानाद्यवस्थासु यतनया कुर्वतोऽशठचित्तस्य किञ्चित्सावद्यापि क्रिया नानुज्ञाता भगवद्भिरिति । 'विगति विगईभीओ'गाहा (५३७-२१), व्याख्या-विगतेभीतो विगतिभीतः साधुर्यो विकृति-क्षीरादिकां भुत इति योगः, चश
ब्दस्यानुक्तस्यापि दर्शनात् विकृतिगतं च-क्षीरान्नादिकं यो भुते स दुर्गतिं यातीति वाक्यशेषः, कस्मादित्याह-विकृति६ बलाजीवमनिच्छन्तमपि विगति-नरकादिकां नयतीति, एतदपि कुत इत्याह-विकृतिर्यतो विकृतिस्वभावा, विकारजनन
X
For Privale & Personal Use Only
Jain Education
iainelibrary.org
anal

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242