Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 175
________________ अज्ञा इत्याद्युक्त्वा मोचिताः, तथा च भाष्यम्-"पेसविया पच्चंते गीयासइ खेत्तपेहग अगीआ। पेहियखेत्ता पेच्छंति वायगं कत्थ रन्नेत्ति ॥१॥ ओसकते दहूं संकच्छेती उ वायगो कुविओ । पल्लिवइकहणरंभणगुरुआगमवंदणं सेहा ॥२॥" नन्वेवं पार्श्वस्थादीन् वन्दमानस्य तद्दोषानुज्ञातः संयमव्ययादयो दोषाः प्रसजन्ति, सत्यं, किन्तु संयमव्ययात् तदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भाष्यम्-"कुणइ वयं धणहेडं धणस्स वणिओ उ आगमं नाउं । इय संजमस्सवि वओ तस्सेवट्ठा न दोसाय ॥१॥ गच्छस्स रक्खणट्ठा अणागयं आउवायकुसलेणं । एवं गणाहिवइणा सुहसीलगवेसणा कुज्जा ॥२॥" तद्यथा-'वायाए नमोक्कारो'इत्यादि, किंबहुना ?-"वायाए कम्मुणा वा तह चिट्ठइ जह न होइ से मंतुं। पस्सइ जओ अवायं तयभावे दूरओ वजे ॥१॥” इति तावद् गुणवर्जितानां वायाए नमोक्कारादिकमुक्तं, यत्र तु गुणः स्वल्पोऽप्यस्ति तत्र किमित्यत्रापि भाष्यम्-“दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं जाणे। जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥१॥" किमत्र बहुविस्तरेण सकलप्रवचनस्य सारमुच्यते-“ण य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा खु तेसि आणा कज्जे सजेण होयचं ॥१॥ बहुवित्थरमुस्सग्गं बहुयरमववायवित्थरं नाउं। जह जह संजमवुड्डी तह जयसु निजरा जय ॥२॥" इत्यलं विस्तरेण, तदर्थिना तु निशीथत्रयोदशोद्देशकः कल्पश्च निरीक्षणीयः । 'भाण्डखादिकारसादिग्रह'इति (५२२-७), भाण्डखादिकारसो नाम जलविशेषः तत्र किल प्रक्षिप्तं सर्वमपि लोहादि जलरूपतामेतीति । "प्रणमतस्तत्किमिती'त्यादि (५२२-११), यदि नाम पार्श्वस्थादिषु ध्रुवा सावधक्रिया तथापि तत्प्रणामकर्तुः को दोष ? इति आह-'समणुमन्न'त्ति (५२५-१२), पार्श्वस्थादीनां प्रणामं कुर्वतस्तत्सावधक्रियानुमोदनं भवतीतिभावः । 'तेभ्य आ.१५ Jain Educati o nal For Privale & Personal use only Miw.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242