Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 151
________________ ALASANA+ARSASK*%86 त्रेण भेदः । 'तदिह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वा'दित्यादि (४६२-२६), व्यज्यते-घटाकाशं पटाकाशमित्यादिव्यपदेशैर्विशेषणद्वारेण प्रकटीक्रियते क्षेत्रममीभिरिति व्यञ्जनं पुद्गलाः घटपटशकटलकुटादयः तत्सम्बन्धा'दिति व्यञ्जनसम्बन्धात् पर्यायमापन्नं व्यञ्जनपर्यायापन्नं, एतदुक्तं भवति-यदैकस्मिन्नभोदेशे व्यवस्थितो रक्तो घटः प्रयोगान्तरेण शुक्लीक्रियते तदा पूर्व तन्नभो रक्तघटसम्बद्धमासीत् पश्चात्तदेव शुक्लघटसम्बद्धमभूद्, एवं च सति स शुक्लगुणलक्षणः पर्यायो वस्तुवृत्त्या तस्यैव नभस उत्पन्नः, एवमन्यस्यापि पुद्गलराशेयः प्रतिक्षणं पर्यायसमूहः समुत्पद्यते तमापन्नं नभो यदा विवक्ष्यते तदा नभसोऽप्यस्ति करणं, तथापि पर्यायस्यैव करणं न व्योम्न इति चेदित्याह-'पर्यायो द्रव्यानन्य'इति (४६२-२७), तस्मिन्कृते द्रव्यमपि कृतमेव भवति, यदिवा किमनेन कष्टोत्तरेण, लौकिकादेवोपचारासिध्यति क्षेत्रस्य 8 करणं, सम्भवन्ति ह्येवं वक्तारो लोकाः-इक्षुक्षेत्रं शालिक्षेत्रं वा मया कृतमिति, एतदर्शयति-'उपचारमात्राद्धे'त्यादि (४६३-१)। अथ यदा वर्तनास्वरूपः कालो विवक्ष्यते तदा वर्तनादीनां स्वयमेव भावान्मा भूत् कालस्य करणं यदा त्वर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती समयादिरूपः कालो विवक्ष्यते तदा तस्य परकृतत्वात्करणत्वं भविष्यतीत्याह-समयाद्यपेक्षायां चापरोपादानत्वादिति (४६३-५), न हि समयादिरूपस्यापि कालस्योपादानभूतः-कारणभूतः कश्चनापि |परो विद्यते, तदा तस्य परकृतत्वात्करणत्वं भविष्यतीत्याह-तस्यापि स्वरससिद्धत्त्वात्कुतः करणतेतिभावार्थः। 'बवं च बालवं चेत्यादि (४६३-१०), इयमत्र भावना-कृष्णचतुर्दशीरात्रौ शकुनिर्नामावस्थितं करणं भवति, अमावास्याया-3 महि चतुष्पदं रात्री नागं शुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं, एतानि चत्वार्यप्यवस्थितानि करणान्युच्यन्ते, एतास्वेव तिथिषु 34OCRACASSACRACANCIES आ०१३ For Private & Personal Use Only Diww.ininelibrary.orl

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242