Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
| यदि परभवप्रथमसमये प्राक्तनशरीरपुद्गलानां सर्वपरिशाटोऽभ्युपगम्यते हन्त तर्हि यदा कश्चिज्जीवो निर्विग्रहतो - विग्रह - मकृत्वा ऋजुश्रेण्यैवोत्पद्यते तदा तस्मिन्नेव समये अग्रेतनशरीरपुद्गलानां सर्वसङ्घातोऽप्यभ्युपगन्तव्य एव भवत्वेवं को दोष इति चेद् अत्राह - ननु सर्वपरिशाटः सर्वसंघातश्चेत्येतद्वयं समय इत्येकस्मिन्नेव समयेऽभ्युपगम्यमानं विरुध्यते, युगपदायुर्द्वयानुभवप्रसङ्गात्, नचैतत्सिद्धान्तेऽभ्युपगम्यत इति गाथार्थः । अत्राचार्यो निश्चयनयमतेनैवोत्तरमाह - 'जम्हा | विगच्छ माण' मित्यादि ( ४५९ - १७ ), यस्माद् विगच्छद्विगतं उत्पद्यमानं चोत्पन्नं तस्मात् परभवाद्यसमये सर्वमोक्षसदानयोर्न कश्चिद्विरोधः, एतदुक्तं भवति - निश्चनयमते प्राग्भवायुःपुद्गला अपनीयमाना अपगता एव द्रष्टव्याः, तत्कथमागामिभवायुः पुद्गलैरुत्पन्नैः सहैकस्मिन् समये तेषामनुभूयमानता समस्ति येन विरोधः स्यादिति गाथार्थः । आचार्य एवा| भ्युच्चयदूपणमाह- 'चुतिसमये 'त्यादि ( ४५९ - १८ ), व्याख्या - च्युतिसमये इहभवायुः पुद्गलसर्वपरिशाटसमये तावदिहभवो न भवत्ययं, कुतः ? - इहभवसम्बन्धिदेहविमोक्षात् सर्वपरित्यागेन परित्यक्तत्वाद्, यथाऽतीतजन्मनीहभवो नास्त्यत्रत्यदेहाभावात् तथा च्युतिसमयेऽप्यसौ न भवत्येव, इहभवदेहाभावस्याविशेषाद्, एवं च सति यदि तस्मिँश्चयुतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु ?, इहभवत्वस्य तावद्युतित एव निषेधात् परभवत्वस्य तु त्वयाऽप्यनभ्युपगम्यमानत्वात् निर्व्यपदेश्य एवासौ स्यादिति गाथार्थः ॥ अत्राह परः - 'णणु जह विग्गहकाले' इत्यादि ( ४५९ - १९), नन्विति आक्षेपे, ननु यथा विग्रहकाले- वक्रेण परभवगमनकाले पारभविकदेहाभावेऽपि परभवसम्बन्धी जीवो व्यपदिश्यते तथा तेनैव प्रकारेणेहभवसम्बन्धिनो देहस्याभावेऽपि भवेदिह भवोऽपि न कश्चिद्दोषः, एतदुक्तं
For Private & Personal Use Only
ww.jainelibrary.org

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242