Book Title: Gunsthankramaroha Author(s): Shekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ 来来来来来来来来来术 मोहो येन स तथा तं गुणस्थानकमारोहतमोई, अपकश्रेण्यारोहक्रमेणैव मोहो इन्यते, यदा वाचकमुख्यः-"पूर्व करोत्यनन्ताअनुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यकसमिथ्यात्वम् ॥ १॥ सम्यक्त्वमोहनीय, क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसक-वेदं स्त्रीमेदमय तस्मात् ॥२॥ हास्यादि ततः पदक, क्षपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा, प्राप्नोत्यय वीतरागत्वम् ॥३॥" आह-ननु हतमोहमित्यत्रोक्तं, न होकस्यैव मोहस्य घोतेन जिनेश्वरत्वमुपपद्यते, किन्तु ज्ञानावरणदर्शनावरणान्तरायाणामपि घाते जिनेश्वरत्वं स्यात् तत्कथमिति, अत्रोच्यते-अष्टस्वपि कर्मसु | मोहस्यैव प्राधान्यं, यतः -"अखाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुची, चउरो दुक्खेण जिप्पंति | मोहे इते शेषकर्माणि सुखइतान्येव, यदागमः-"जह मत्थयसूईए, हयाए हम्मए तलो । तह कम्माणि इम्मंति, मोहणिजे खयं गए ॥१॥" ततो मोइयाते शेषघातिना घातोऽवश्यंभाव्येवेति न दोषः ॥२॥ अथ चतुर्दशसंख्यानां गुणस्थानकानां नार्मान्येव 'श्लोकचतुष्टयेनाह चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम्। मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् ॥२॥ तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् । श्राद्धवं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् ॥३॥ १ घाते प्र। * अक्षणां रसना कर्मणां मोहनीयं व्रतानां तथा ब्रह्मव्रतम् । गुप्तीनां च मनोगुप्तिः चत्वारि दुःखेन जीयन्ते ॥१॥ x यथा मस्तकसूच्या हतायां हन्यते तालः। तथा कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ १॥ २ नामानि प्र० । Jain Education Intematon ForPrivate sPersonal use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78