Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Istal लोके हि जीवपुद्गलयोतिहेतुर्धर्मास्तिकायो भवति, मत्स्यादीनां सलिलबत् , तस्य धर्मास्तिकायस्यालोकेऽसम्भवात् सिद्धात्मा लो
कोपरि न बजेदिति ॥ १२४ ।। अथ सिद्धानां स्थितिर्यथा सिद्धिशिलोपरि लोकान्तेऽस्ति तथा श्लोकद्वयेनाहम मनोज्ञा सुरभिस्तन्त्री, पुण्या परमभासुरा । प्राग्भारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता Ing| ॥ १२५ ॥ नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा । ऊर्ध्वं तस्याः क्षितेः सिद्धा, लोकान्ते । समवस्थिताः ॥ १२६ ॥ युग्मम् ॥
व्याख्या-पाग्भारा नाम वसुधा सिद्धिशिलेतिख्याता पृथ्वी 'लोकमूर्ध्नि' चतुर्दशरज्ज्यात्मकलोकशिरसि व्यवस्थिता वर्तते, तस्याः क्षितेरूज़ 'लोकान्ते' लोकमान्तस्पृष्टात्मप्रदेशाः सिद्धाः समवस्थिता भवन्ति, कथंभूता क्षितिः ?-'मनोज्ञा' | मनोहारिणी, पुनः कथंभूता ?-'सुरभिः 'कर्पूरपूराधिकसौरभ्या, 'तन्वो 'सूक्ष्मावयवत्लात्कोमला, न तु स्थूलावयवत्वाकर्कशा, 'पुण्या' पवित्रा 'परमभासुरा' प्रकृष्टतेजोभासुरा 'नृलोकतुल्यविष्कम्भा' मनुष्यक्षेत्रसमविस्तारा 'सितच्छत्रनिभा' श्वेत
छत्राकारा, परमोत्तानच्छत्रोपमा, 'शुभा' सकलशुभोदयमयीति, सामाग्भारा वसुधा सर्वार्थसिद्धाद् द्वादशभियोजनैर्भवति, मध्यदेशे साऽष्टयोजना, प्रान्तेषु तीक्ष्णधारोपमा, तस्याः शिलाया उपरि एकेन योजनेन लोकान्तं, तस्य योजनस्य यश्चतुर्थः क्रोशस्तस्य
१. सन्ति प्र०२
जनगन्दा प्र.
३ नतस्तस्य प्र०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78