Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 69
________________ अन्त्यसमपट्टा दारु पञ्चाशीतिसत्ताका, उपान्त्ये समये त्रयोदशप्रकृतिसत्ताकोऽन्त्यसमयेऽसत्ताकः ॥ ११६ ॥ ११७ ।। | इत्ययोगिनश्चतुर्दशम् ।। निष्कर्मात्मा तस्मिन्नेव समये लोकान्तं कथं यादीत्याशङ्क्याइ पूर्वप्रयोगतोऽसङ्गभावाद्वन्धविमोक्षतः । स्वभावपरिणामाञ्च, सिद्धस्योर्ध्वगतिर्भवेत् ॥ ११९ ॥ व्याख्या-'सिद्धस्य ' निष्कर्मात्मन ऊर्ध्वगतिर्भवति, कस्मात् ?-' पूर्वप्रयोगतः' अचिन्त्यात्मवीर्येणोपान्त्यसमयदये पश्चाशीतिकर्मप्रकृतिक्षपणाय पूर्व यः प्रयुक्त प्रयोगो-व्यापारः प्रयत्नस्तस्मादित्येको हेतुः, न सङ्गोऽसङ्गस्तस्य भागोऽसङ्गभावस्त स्मात् , कोपनहरूपसङ्गमाभावात् इति द्वितीयो हेतुः, बन्धाद्विमोक्षो बन्धविमोक्षस्तस्माद्दाढतरबन्धनविमुक्तितः इति तृतीयो lar तुः, स्वभावेन परिणमनं स्वभावपरिणामस्तस्मात्तथास्वाभाव्यादिति चतुर्थो हेतुः ॥ ११९ ॥ अथेतिहेतुचतुष्टयं सदृष्टान्तं क्रमेण श्लोकचतुष्टयेनाह कुलालचक्रदोलेषुमुख्यानां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा H॥१२०॥ मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिमोक्षात्तथा सिद्धगतिः स्मृता ॥१२१॥ | एरण्डफलबीजादेर्बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छदात्, सिद्धस्यापि तथेक्ष्यते ॥ १२२ ॥ यथा १ मङ्गस्या० प्र० ॥६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78