Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 72
________________ गुण० ॥६६॥ ८४६३६ षष्ठे भागे सिद्धानामवगाहना भवति, यदाह - ईसी पन्भाराए, उबरिं खलु जोयणमि जो कोसो । कोसस्स य छन्माए, सिद्धागाणा भणिया ॥ १ ॥ तथाहि - द्विसहस्रचतुःप्रमाणस्य क्रोशस्य षष्ठे भागे धनुषां त्रीणि शतानि त्रयस्त्रिंशदधिकानि भवन्ति, धनुविभागद्वयं च तत उत्कृष्टतः सिद्धात्मप्रदशानामवगाहनाऽप्येतावत्येव भवति नाधिकेति यदाह - तिने धणुसवाई, धगुतित्तोस च धणु तिभागोणं । इअ एसा उकोसा, सिद्धाणोगाहगा भणिया ।। १२५ ।। १२६ ॥ अथ सिद्धात्ममदेशानामवगाहनाऽऽकारमाह - कालावसरसंस्थाना, या मूषागतसिक्थका । तत्रस्थाकाशसंकाशाऽऽकारा सिद्धावगाहना । १२७ । व्याख्या - या 'मुपागत सिक्थका ' गलितमइना 'कालायसर संस्थाना ' अन्तकालसमयाकारा भवति, तत्रस्थो य आकाशस्तत्संकाशाकारा गलित मदनमूपागताकाशसरक्षाकृतिः सिद्धानामवगाहना भवतीति || १२७ || अथ सिद्धानां ज्ञानदर्शनविषयमाद Jain Education International ज्ञातारोऽखिलतत्त्वानां द्रष्टारश्चैकहेलया | गुणपर्याययुक्तानां त्रैलोक्योदरवर्त्तिनाम् ॥ १२८ ॥ व्याख्या -' त्रैलोक्योदरवर्त्तिनां चतुर्दशरज्ज्यात्मक लोकमध्यवर्त्तमानानां गुणपर्याययुक्तानां ' पूर्वोक्तस्वरूपैर्गुणैः १ ० यणास प्र० * ईपत्प्राग्भाराया उपरि खलु योजने यः क्रोशः । क्रोशस्य च षड्मागे सिद्धानामवगाहना भणिता ॥ १ ॥ * त्रीण्येव धनुःशतानि धनूंषि त्रयस्त्रिंशच धनुः तृतीयभागोनम् । इत्येषोत्कृष्टा सिद्धानामवगाहना भणिता ॥ १ ॥ For Private & Personal Use Only 3833373893828389138383 ॥६६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78