Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 76
________________ चिः स्थानरत्नानि तेषां राशिगुणस्थानरत्नराशिः, कस्मात् ?-'श्रुतार्णवाद्' आगमरत्नाकरात्, कयैव कृत्वा ?-' पूर्वर्षिसूक्तिनाव* पूर्वर्षीणां सूक्तिः-शोभनोक्तिः पद्यरचना सैव नौस्तया पूर्वपिसूक्तिनावैव कृत्वा न त्वात्मकृतैः श्लोकः, प्रायः पूर्वर्षिरचितैरेवेत्यर्थः, कैरुध्धृतः?-रत्नशेखरसूरिभिः' बृहद्गच्छोयश्रीवज्रसेनसरिशिष्यैः श्रीहेमतिलकमरिपट्टप्रतिष्ठितैः श्रीरत्नशेखरसूरिभिः स्वपरोपकाराय प्रकरणरूपतया प्रकटित इत्यर्थः ॥ १३५ ॥ इतिश्री गुणस्थानक्रमारोहवृत्तिः। १ तैः श्लोकै० प्र० .......... ....... ......................................LA వరరరరరరరూతపడవుతుందని తరతరతరతరపటాపురత పడిందని పురుషుల A RKt इति श्रीबृहद्गच्छीयरत्नशेखरसूरिसूत्रितो गुणस्थानक्रमारोहः सवृत्तिकः |७०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78