________________
गुण.
Isol स्थैर्यद्वयं ६६ देवगतिः ६७ देवानुपूर्वी ६८ प्रत्येकनाम ६९ सुस्वरदुःस्वरद्वयं ७१ एकतरं वेद्यं ७२ चेति द्वासप्ततिः कर्मभकृतयो sal
मुक्तिपुरीद्वारार्गलारूपा उपान्त्ये समय क्षपय ते ॥ १११ ॥ ११२ ॥ ११३ ।। ११४ ॥ ११ ॥ अक्षयोग्यन्त्ये समये, याः प्रकृती:
क्षपयित्वा यत्करोति तत् लोकत्रयेणाह॥६२॥
अन्त्ये ह्येकतरं वेदमादेयत्वं च पूर्णता । सत्वं बादरत्वं हि, मनुष्यायुश्च सथसः ॥ ११६ ।।. नृगतिश्चानुपूर्वी च, सौभाग्यं चोच्चगोत्रताम् । पञ्चाक्षत्वं तथा तीर्थकृन्नामेति त्रयोदश ॥९१७॥ क्षयं । नीत्वा स लोकान्तं, तत्रैव समये व्रजेत्ो लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः॥११॥त्रिमिर्विशेषकर
. व्याख्या-सोऽयोगी 'हिं',स्फुटमन्त्ये समये एकतरं वद्य १ आदेयत्वं २ पर्यायत्वं ३ त्रसत्वं ४ वादात्वं ५ मनुष्यायुः *६ सद्यशः ७ मनुष्यगतिः ८ मनुष्यानुपूर्वी ९ सौभाग्यं १० उचैर्गोत्रं ११ पञ्चन्द्रिय जातिः १२ तीर्थकृन्नामेति १३ त्रयोदश प्रकृतिः
क्षयं नीत्वा तत्रैव समये लब्दसिद्धत्वपर्यायः' प्राप्तसिद्धत्वन मा परमेष्ठी सनातनः स ततो भगवान् शाश्वत: लोकान्त' लोकपर्यन्तं 'बजेद् गच्छेदिति । तथाऽयोगिगुणस्थानस्थो जीवोऽबन्धकस्तथैकतरवध १ आदेय.२ यशर ३ सुभग ४ नमात्रिक ६२।। ७ पञ्चेन्द्रियत्व ८ मनुष्यगति ९ मनुष्यानुपूर्वी १० मनुयायु ११ उचैर्मात्र १२. तीर्थकादितिः १३. योदशप्रतिकेमिनार
१च प्र०२. पञ्चन्द्रियत्वं प्र०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org