Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 67
________________ गुण० ॥६१ ॥ JEZE JEZE. JEZE JEZE JEH HEHE ICH JEH JEZ H चिद्रूपात्ममयोsयोगी, पान्त्यं समये द्रुतम् । युगपत्क्षपयेत्कर्मप्रकृतीनां द्विसप्ततिम् ॥ ११० ॥ व्याख्या - ' चिद्रपात्ममयः ' केवलात्ममयः' अयोगी ' अयोगिगुणस्थानवत्ती 'हि' स्फुटमुपान्यसमये 'द्र' शीघ्रं युगपत्समकालं कर्मप्रकृतिनां द्विसप्ततिं ' क्षपयेत् क्षयं प्रापयेदिति ॥ ११० ॥ अथ ता द्विसप्ततिकर्मप्रकृतीर्नामतः श्लोकपञ्चकेनाह- देहबन्धनसङ्घाताः, प्रत्येकं पञ्च पञ्च च । अङ्गोपाङ्गत्रयं चैत्र, षट्कं संस्थानसंज्ञकम् ॥ १११ ॥ वर्णाः पञ्च रसाः पञ्च षट्कं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् ॥ ११२ ॥ तथाऽगुरुलघुत्वाख्यमुपघातोऽन्यघातिता । निर्माणमपर्याप्तत्वमुच्छ्वासश्चायशस्तथा ॥ ११३ ॥ विहायोगतियुग्मं च शुभास्थैर्यद्वयं पृथक् । गतिर्दिव्याऽऽनुपूर्वीच, प्रत्येकं च स्वरद्वयम् ॥ ११४॥ वेद्यमेकतरं चेति, कर्मप्रकृतयः खलु । द्वासप्ततिरिमा मुक्तिपुरीद्वारार्ग लोपमाः ॥ ११५ ॥ पञ्चभिः कुलकम् । व्याख्या - देहपञ्चकं ५ बन्धनपञ्चकं १० संघातनपञ्चकं १५ अङ्गोपाङ्गत्रयं १८ संस्थानपट्कं २४ वर्णपञ्चकं २९ रसपञ्चकं ३४ संहननपट्कं ४० स्पर्शाष्टकं ४८ गन्धद्वयं ५० नीचैर्गोत्रं ५१ अनादेयं ५२ दुर्भगत्वं ५३ अगुरुलघुत्वं ५४ उपघातत्वं ५५ पराघातलं ५६ निर्माणत्वं ५७ अपर्याप्तत्वं ५८ उच्छ्वासत्वं ५९ अयशस्त्वं ६० विहायोतिद्वयं ६२ शुभाशुभद्वयं ६४ स्थैर्या २० दुर्भगाः Jain Education International १ पान्त्ये प्र० For Private & Personal Use Only ४७०८४६३२०४६३१६६०६०८४६३२०४६ ४६३२ वृत्तिः ॥६९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78