Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 65
________________ तत्रानिवृत्तिशब्दान्त, समुच्छिन्नक्रियात्मकम् । चतुर्थं भवति ध्यानमयोगिपामंष्टिनः ॥१०॥ वृत्तिः व्याख्यान-तत्र' तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्टिनश्चतुर्थे ध्यान समुच्छि प्रक्रियात्मक वक्ष्यमाणस्वरूपं भवति, कथं- भूतं ? ' अनिवृत्तिशब्दान्तं ' अनिवृत्तिशब्दोऽन्ने यस्य तत्समुच्छिन्नक्रियानिवृत्तिनामक चतुर्थ ध्यानमिति ॥ १०४ ।। अथास्य चतुर्थध्यानस्य स्वरूपैमाहसमुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि। समुच्छिन्नक्रियं प्रोक्तं, तद् द्वारं मुक्तिवेश्मनः॥१०॥ • व्याख्या-'यत्र' ध्याने सूक्ष्मयोगात्मिकाऽपि' मूक्ष्मकाययोगरूपाऽपि क्रिया 'समुच्छिन्ना' सर्वथा निवृत्ता तत्समुच्छिन्नवियं नाम चतुर्थं ध्यानं प्रोक्तं, कथंभूतं ? 'मुक्तिवेश्मनः सिद्धिसौंधस्य द्वार' द्वारोपममिति ॥१०५॥ अथ शिष्येण कृतं प्रश्नद्वयमाह देहास्तित्वेऽप्ययोगित्वं, कथं? तद् घटते प्रभो!। देहाभावे तथा ध्यानं, दुर्घटं घटते कथम् १०६ । व्याख्या-शिष्यः पृच्छति, हे प्रभो! 'देहास्तित्वे' मूक्ष्मेऽपि वपुर्योगास्तित्वे योगित्वेऽयोगित्वमस्तीति तत्कथं घटते ! 7 इत्येक प्रश्वः, तथा चेद्यादि देहाभावः सर्वथा काययोगाभावः संजातस्तदा देहाभावे (ध्यानं ) दुर्घटं कथं घटते ? इति द्वितीयः प्रथः ॥ १०६ ॥ अथाचार्यः प्रश्नद्वयस्योत्तरं पद्यद्वयनाह १०वि हि प्र. २ शिष्यकृतं प्र. . ५९॥ Jan Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78