Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्वभावतः स्थितिं कृत्वा 'बादरं वाकचिचयोगयुग्मं' स्थूलवचोमनोयोगयुगलं मूक्ष्मीकरोति, ततः 'स्थलं ' बादरं वपुयोगं त्यक्त्वा मूक्ष्मवाञ्चित्तयोः स्थितिं कृत्वा बादरं काययोगं सूक्ष्मत्वं प्रापयति, स मूक्ष्मकाययोमे पुनः ‘क्षणं' क्षणमात्रं स्थिति कृत्वा ' सद्यः' तत्कालं सूक्ष्मवाचित्तयोः 'निग्रहं' सर्वथा तत्संभवाभावं कुरुते, ततः सूक्ष्मे काययोगे क्षणं स्थितिं कृत्वा 'हि' स्फुट स केवली निजात्मानं सूक्ष्मक्रियं चिद्रूपं स्वयमात्मनेव 'विन्दति' अनुभवति इति श्लोकचतुष्टयार्थः ॥ ९६ ॥९७॥९८ ॥ ९९ ॥ भय यदेव सूक्ष्मक्रियस्य यषुषः स्थैर्य भवति, तदेव केवलिनां ध्यानं स्यादित्याह___ छद्मस्थस्य यथा ध्यानं, मनसःस्थैर्यमुच्यते। तथैव वपुषः स्थैर्य, ध्यानं केवलिनो भवेत् ॥ १० ॥
व्याख्या-'यथा' येन प्रकारेण 'छमस्थस्य' योगिनो मनसः स्थैर्य ध्यानमुच्यते. 'तथैव ' तेन प्रकारेण 'वपुषः स्थैर्य' शरीरस्य निश्चलत्वं, केवलिनो ध्यानं भवतीति ॥१०॥ अथ शैलेशीकरणारम्भी सूक्ष्मकाययोगी यत्करोति तदाह
शैलेशीकरणारम्भी, वपुर्योगे स सूक्ष्मके । तिष्ठन्नूर्धास्पदं शीघ्र, योगातीतं यियासति॥१०॥
व्याख्या केवलिनो हस्ताक्षरपञ्चकोगिरणमात्रायुषः शैलवनिश्चलकायस्य चतुर्थध्यानपरिणतिरूपं शैलेशीकरणं भवति, I* ततः स केवली 'शैलेशीकरणारम्भी' शैलेशकरणारम्भः 'मूक्ष्मके वपुर्योगे' मूक्ष्मरूपे काययोगे तिष्ठन् 'शीघ्रं ' त्वरितं उiस्पदं 'योगातीतम् । अयोगिगुणस्थानं 'यियासति' यातुमिच्छति ॥१०१॥ अथ भगवान् स केवली सयोगिगुणस्थानान्त्य
॥
10॥
१०णारम्भकः प्र०
Jain Education Intematon
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78