Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 61
________________ वृत्तिः ॥५५॥ रिकयोगवान् भवति, मिश्रत्वं चात्र कार्मणेनैव सहौदारिकस्य, ' तृतीयायेषु त्रिषु तु ' पुनस्तृतीयप्रमुखेषु त्रिषु समयेषु तृतीयचतुर्थपश्चमलक्षणेषु स केवली केवलैकाङ्गधरो भवति, केवलकार्मणकाययोगी भवति, 'तदा' तत्र समये स केवळी केवलकार्मणकाययोगत्वादनाहारको भवति, यदाह-" औदारिकप्रयोक्ता प्रथमाष्टमसमययोरमाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ १॥ कार्मणशरीरयोक्ता चतुर्थके पश्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमात् ॥२॥" ॥९२ ॥ अत्र यः केवली समुद्घातं करोति तदाह यःषण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसो समुद्घातमन्ये कुर्वन्ति वानवा ॥९३॥ व्याख्या-पः षण्मासाधिकायुष्कः सन् ' केवलोद्गमं केलोत्पत्ति 'लभते ' प्रामोति, असौ समुद्यातं निश्चयेन करोति, 'अन्ये । षण्मासमध्यायुष्काः केवलिनः समुद्घातं कुर्वन्ति वाऽथवा न कुर्वन्ति च, तेषां समुद्घातकरणे भजनैव, यदाह-पण्मास्यायुषि शेषे उत्पनं येषां केवलज्ञानम् । ते नियमात्समुद्घातिनः शेषाः समुद्घाते भक्तव्याः।१। छम्मासाऊ सेसे, उप्पन्नं जेसि केवलं नाणं । ते नियमा समुग्धाया, सेसा समुग्घाय भइयत्वा ॥ १॥" ॥ ९४ ॥ अथ समुद्घाताभिवृत्तो यत्करोति तदाह Dolm५५॥ समुद्घातान्निवृत्तोऽसौ, मनोवाकाययोगवान् । ध्यायेद्योगनिरोधार्थ, शुक्लध्यानं तृतीयकम् ॥१४॥ व्याख्या-असौ मनोवाकाययोगवान् केवली-सयोगिकेवली समुद्घातानिवृत्तः सन् 'योगनिरोधार्थ' योगनिरोध Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78