Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 16
________________ Ishl 'तथा' तेन प्रकारेण यस्य धर्मद्वये-सर्वज्ञासर्वज्ञप्रणीते समबुद्धितयो श्रद्धा जायते, स जात्यन्तरभेदात्मकमिश्रगुणस्थानस्थो भवतीति, ITयदाह-जह गुडदहीणि महियाणि, भावसहिआणि हुंतिमीसाणि । भुजंतस्स तहोभय, तद्दिट्टी मीसदिही य ॥१॥ ॥१४-१५॥ म अथ मिश्रगुणस्थानस्थो जीवो यन्न करोति तदाहo आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते ने वा । सदृष्टिा कुदृष्टिा, भूत्वा मरणमश्नुते॥१६॥ व्याख्या-मिश्रस्थो जीवो नायुधाति परभवयोग्यायुबन्धं न करोति, न च मिश्रस्थो जीवो म्रियते-न मरणमप्यानोति, न किन्तु सदृष्टिर्भूत्वा सम्यग्दृष्टिगुणस्थानमारुध म्रियते, 'वा' अथवा, कुदृष्टि त्वा मिथ्यादृष्टिगुणस्थानमागत्य म्रियते, न तु मिश्रस्थ एव म्रियते, तथा मिश्रे इव क्षीणमोहे सयोगिनि च वर्तमानो जीवो न म्रियते, परेवकादशसु मिथ्यात्वसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणनिवृत्तिसूक्ष्मसंपरायोपशान्तमोहायोगिकेवलिरूपेषु गुणस्थानकेषु वर्तमानो म्रियते, तथा तेष्वेकादशसु मरणगुणस्थानकेषु मिथ्यात्वसासादनाविरतसम्यग्दृष्टिलक्षणानि त्रीणि गुणस्थानकानि जीवेन सह परभवमप्यनुयान्ति, न चापराण्यष्टौ गुणस्थानानि, यदाह-'मीसे खीणे सजोगे, न मरइ अवरेसु मरइगारसम् । अविरयमिच्छदुमसमं, परभवमणुजंति नो अट्ट ॥१॥ १६ ॥ अथ बद्धायुषो मिश्रस्थस्य मृतिं गतिं चाह १ समबुद्धितः । प्र० । २ न च ।प्र० । * यथा गुडदधिनी मथिते, भावसहिते भवतो मिश्रे । मुझानस्य तथोभयं, तद्दष्टिर्मिश्रदृष्टिश्च । ११ | ३ मरणं प्राप्नोति प्र० ४ अपरे० प्र० । + मिश्रे क्षीणे सयोगिनि, न म्रियते अपरेषु, म्रियते एकादशम् । अविरतिमिथ्यावद्विकसम्यक्त्वं, न परभवमनुयाति न अष्टौ ॥१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78