Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्यक्त्तवमानोति तदनिवृत्तिकरणमिति, यदाहः श्रीजिनभद्रगणिक्षमाश्रमणा:-* अंतिमकोडाकोडी, सबकम्माणमाउवज्जार्ण । पलिआसंखिजइमे, भागे खीणे हवइ गंठी ॥ १॥ गंठित्ति सुदुब्भेओ, कक्खडयणरूढगूढगंठिछ । जीवस्स कम्मजाणिओ, घणरा| गहोसपरिणामो ॥ २॥ भिन्नमि तम्मि लाभो, संमत्ताईण मुक्खहेऊणं । सो उ दुलंभो परिसमचित्तविघायाइविग्येहिं ॥३॥
जा गंठी ता पढम, गठि समइच्छओ भवे बीअं । अनियट्टिकरणं पुण, संमत्तपुरक्खडे जीवे ॥ ४ ॥ अथवा पथिकलयदृष्टान्तेन के करणत्रययोजना यथा-+जह वा तिणि मणूसा, जैतडविपई सहावगमणेणं । बेलाइक्कमभीआ, तुरंति पचा य दो चोरा | ॥१॥ द मग्गतडत्थे, तत्थेगो मग्गओ पडिनियत्तो । बीओ गहिओ तइओ, समइकतो पुरं पत्तो ॥२॥ अडवी भवो मणूसा, जीवा कम्मट्टिई पहो दीहो । गंठी अ भयहाणं, रागद्दोसा य दो चोरा ॥ ३ ॥ भम्गो ठिइपरिवुड़ी, गहिओ पुण गंठिओ |
* अन्त्यकोटीकोट्याः सर्वकर्मणामायुवर्णानाम् । पल्यासंरव्याततमे भागे क्षीणे भवति ग्रन्थिः । १ । ग्रन्थिरिति सुदुभेदः कर्कशघनरूढगूढप्रन्थिरिवाजीवस्य कर्मननितो धनरागद्वेषपरिणामः । २ । भिन्ने तस्मिन् लाभः सम्यक्त्वादीनां मोक्षहेतूनाम् । स एव दुर्लभः परिश्रमचित्तविघातादिविनैः ॥ ३ ॥ यावत् ग्रन्थिः तावत् प्रथम, ग्रन्थि समतिकामतो भवेद्वितीयम् । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे । ४ । १ ०कोडीइ.
+ यथा वा त्रयो मनुष्याः यान्तोष्टवीपन्थानं स्वभावगमनेन । वेलातिक्रमभीताः स्वरन्ते प्राप्तौ च द्वौ चौरौ । १ । दृष्ट्वा मार्गपार्श्वस्थौ तत्रेकः पृष्ठतः प्रतिनिवृत्तः। द्वितीयो गृहीतस्तृतीयः समतिकान्तः पुरं प्राप्तः । ३ । अटवी भवो मनुष्या जीवाः कर्मस्थितिः पन्था दीर्घः । प्रन्थिश्च II भयस्थानं, रागद्वेषौ च द्वौ चौरौ । ४ । भग्नः स्थितिपरिवृद्धिZहीतः पुनर्ग्रन्थिको गतस्तृतीयः । सम्यक्त्वं पुरं एवं योजयेत् त्रीणि करणानि । ५।
Jain Education International
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78