Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 39
________________ गुण० ॥३३॥ ICH HE ICH JEZ JEH HEH HEHE ICH JEH JEZ हिंडंति भवमणत, तयणंतरमेव चउगइआ ॥ ४४ ॥ sarvanarai गुणस्थानकेष्वारोहावरो हावाह अपूर्वाद्यास्त्रयोऽप्यूर्ध्वमेकं यान्ति शमोद्यताः । चत्वारोऽपि च्युतावाद्यं, सप्तमं वाऽन्त्यदेहिनः ॥४५॥ व्याख्या- 'अपूर्वाद्यास्त्रयोऽपि शमोद्यताः त्रयो ऽप्युपशमका ऊर्ध्वमारोहमाश्रित्य एकमेव गुणस्थानं यान्ति, कोऽर्थः ? अपूर्वगुणस्थानादनिवृत्तिवादरं यान्ति तद्वर्त्तिनः सूक्ष्मसंपरायं यान्ति, तद्वर्त्तिनोपशान्तमिति, तथाऽपूर्वाद्याश्चत्वारोऽप्युपशमकाः ' च्युतौ ' च्यवनविषये 'आद्यं ' मिथ्यात्वगुणस्थानं यान्ति ' वा ' अथवा ' अन्त्यदेहिनः ' चरमशरीराः सप्तमगुणस्थानं यावधान्ति, ते च सप्तमात्पुनः क्षपकश्रेणिमारोहन्ति, परमेकवारं कृतोपशमा एव क्षपकत्वं कुर्वन्ति, न तु तत्रैव भवे द्विवेलं कृतोपशमाः, यदाह - * जीवो हु एगजम्मंमि, इक्कसि उवसामगो । खयंपि कुज्जा नो कुज्जा, दोबारे उवसामगो ॥ १ ॥ ४५ ॥ अथोपशमश्रेणीनां संभवसंख्यामाह - आसंसारं चतुर्वारमेव स्याच्छमनावली । जीवस्यैकभवे वारद्वयं सा यदि जायते ॥ ४६ ॥ व्याख्या—— शमनावली ' शमश्रेणी ' जीवस्य ' प्राणिनः ' आसंसारं ' अनादिसान्तं संसारं यावत् 'चतुर्वारं ' वारचतुष्टयमेव स्यात् सा चोपशमश्रेणिर्जीवस्य 'एकभवे एकभवमध्ये 'यदि' कदाचिज्जायते, तदा वारद्वयं, यदाहजीवजन्मनि एकश उपशमकः । क्षयमपि कुर्यात् नो कुर्यात् द्विकृत्व उपशमकः ॥ १ ॥ Jain Education International For Private & Personal Use Only HHHHHH WHICH ICH IH JEH HEHEH इचि: ॥३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78