Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 42
________________ गुण० ।। ३६ ।। H HEHE. JEI JEH HEHE. JE Z JEZ ॥ ५१ ॥ अथ ध्यातुरेव स्वरूपं श्लोकद्वयेनाह - निष्प्रकम्पं विधायाथ, दृढं पर्यङ्कमासनम् । नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलितेक्षणः ॥ ५२ ॥ विकल्पा राजालाद्दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति ॥ ५३ ॥ व्याख्या - अथ ' अनन्तरं ' योगीन्द्रः क्षपकमुनीन्द्रः व्यवहारमाश्रित्य ध्यातुमर्हति — ध्यानारम्भयोग्यो भवतीति सम्बन्धः, किं कृत्वा ? पर्यङ्कासनं दृढं निविबन्धं विधायः कथंभूतं ? ' निष्प्रकम्पं ' निश्चलं, यत आसनजय एव ध्यानस्य प्रथमः प्राणः, यदाह - आहारासणनिहाजयं च काऊण जिणवरमरणं । झाईंज्जइ निअअप्पा, उब जिणवरिन्देणं ॥ १ ॥ तत्र पर्यङ्कासनं ' स्याज्जङ्घयोरधोभागे, पादोपरि कृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १ ॥ डासनमित्युच्यते, यथा-योनिं वामपदा परेण निविडं संपीडय शिश्नं हनु, न्यस्योरस्यचलेन्द्रियः स्थिरमना लोलां च तात्रन्तरे । वंशस्थैर्यतयाऽभिंनिश्चलदृशा पश्यन् भ्रुवोरन्तरं, योगी योगविधिप्रसाधनकृते सिद्धासनं साधयेत् ॥ १ ॥ अथवाऽऽसननियमो नास्ति, यदाह यस्मिन् यस्मिन्नासनेऽभ्यस्यमाने, चेतःस्थैर्य जायते तत्र तत्र । कार्यों यत्नः पद्मपर्यङ्ककायोत्सर्गैiiवज्रासनादौ ॥ १ ॥ कथंभूतो योगीन्द्रः ! नासाग्रदत्तसमेत: ' नासाग्रे दत्ते न्यस्ते सती प्रसन्ने नेत्रं लोचने २ आहारासननिद्राजयं च कृत्वा जिनवरमतेन । ध्यायते निजक आत्मा उपदिष्टं जिनवरेन्द्रेण । १ । ४ सुनिश्चलतया प्र० कैश्वित्सि Jain Education International १ प्रथमे प्राणाः प्र० ३ झाइज णियं अप्पा प्र० For Private & Personal Use Only HEH HEH HEH HEH HEHEH HEHE. JEH JEK HEK वृत्तिः ॥३६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78