Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥५१॥
०६४६ ६ ६
— अर्जितम् ' उपार्जितमस्ति, तीर्थकृत्कर्मार्जने हि हेतुभूतान्यर्हद्भक्तिमुख्यानि विंशतिस्थानान्यतानि, यदाह - अरिहंत सिद्ध पत्रयण गुरु थेर बहुस्सुर तवस्सीमुं । वच्छलया एसि, अभिक्खनाणोत्र ओगे अ ॥ १ ॥ दंसणविणए आवस्सए अ सीलए निरइयारे । खणलत्रतवच्चियाए, वेयावच्चे समाही अ || २ || अप्पुवनाणगहणे, सुअभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो ॥ ३ ॥ ततः ' अत्र ' सयोगिनि गुणस्थाने ' तत्कर्मोदयतः ' तीर्थकृत्कर्मोदयात् ' असौ ' केवली ' जगत्पतिः ' त्रिभुवनाधिपतिः ' जिनेन्द्रः स्यात्, जिना: सामान्यकेवलिनस्तेषामिन्द्र इव जिनेन्द्रः || ८५ ||
"
अथ तीर्थकृतो महिमानमाह -
स सर्वातिशयैर्युक्तः, सर्वामरनरनतः । चिरं विजयते सर्वोत्तमं तीर्थं प्रवर्त्तयन् ॥ ८६ ॥ व्याख्या--' स' भगवांस्तीर्थकर, +चउरो जम्मप्पभिर, इकारस कम्मसंखए जाए । नव दस य देवजणिए, चउती अइस वंदे ॥ १ ॥ इत्येवंविधैश्चतुस्त्रिंशत्संख्यैरतिशयैर्युक्तः, तथा 'सर्वामरनरैर्नतः ' सकलदेवमानवनमस्कृतः, 'सर्वो२० एए प्र० ३ ० दतिशयै० प्र०
१० न्येव प्र०
*
अर्हत्सिद्धप्रवचन गुरुस्थविरबहुश्रुते तपस्विषु । वात्सल्यमेतेषु अभीक्ष्णं ज्ञानोपयोगौ च ॥ १ ॥ दर्शन विनयौ आवश्यकानि च शीलवते निरतिचारता । क्षणलवतपस्त्यागा वैयावृत्त्यं समाधिश्व || २ || अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना । एतैः कारणैस्तीर्थकरत्वं लभते जीवः ॥३॥ + चत्वारो जन्मप्रभृति एकादश कर्मसंक्षये जाते । नवं देशं च देवजनिताश्चतुस्त्रिंशतमतिशयान्वन्दे ॥
Jain Education International
For Private & Personal Use Only
EICHE ICH JEH JEH HEH ICH ICH JEH
वृत्तिः
॥५१॥
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78