Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 48
________________ गुण. ॥४२॥ त्मानुभूतात्मभारभुताक्लम्वनात् ' स्वकीयनिर्यलपरमात्मतत्त्वानुभषयपान्तरणभावगतागमाक्सम्पमतः। इत्युक्तं सवितर्क ध्यानम् ॥६२॥ * अथ सविचारयाह अर्थावर्षान्तरे शब्दाच्छब्दान्तरे च संक्रमः । योगायोगान्तरे यत्र, सविचार तदुच्यते ॥ १३ ॥ व्याख्या-यत्र ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थान्तरे संक्रमते, योगायोगान्तरे संक्रमते तद्धयानं सविचारं ससंक्रमणमुल्यत इति ॥ ६३ ॥ अथ सपृर्थक्त्वमाह द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः॥६॥ व्याख्या-यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसंक्रमणरूपोऽपि निजशुद्धात्मदैव्यान्तरं याति, अथवा गुणाद् गुणान्तरं याति, यहा पर्यायान्तरं याति, तत्र-सहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा। क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः॥१॥ तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं-पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् ॥ ६४ ॥ अथाघशुक्रध्यानजनितां भुद्धिमाह-- इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम्।प्राप्नोत्यतः परां शुद्धिं, सिद्धिश्रीसोख्यवर्णिकाम् ॥६५॥ १०भूत्या. प्र. २ पृथक्त्व. प्र. ३ मवद्रव्यान्त० प्र० ४ ध्यायन् योगी समाहितः । संप्रामोति प्र. Jan Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78