Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
व्याख्या-मुनिः' योगोन्द्रोऽनिल-पवनं 'ऊर्ध्वप्रचाराप्तिं ' दशमद्वारगोचरतामाप्ति मापयति, कि कृत्वा ? अपानद्वारमार्गेण ' पायुवमना पवनं यथेच्छया 'निस्सरन्तं ' स्वस्वभावेन गरछन्तं ' निरुध्य' संकोच्य, मूलबन्धयुक्त्याऽपानपवनमाकुश्श्येत्यर्थः, मूलबन्धश्चायं-पाणि भागेन संपीडच, योनिमाकुश्चयेद् गुदम् । अपानमध्वमाकृष्य, मूलबन्धो निगयते ॥ १॥ इदमाकुञ्चनकमैव प्राणायामस्य मूलं, यदुक्तं ध्यानदण्डकस्तुतौ-संकोच्यापानरन्धं हुतवहसमर्श तन्तुवस्सूक्ष्यरूपं, धृत्वा हृत्पद्यकोशे तदनु च गलके तालुनि प्राणशक्तिम् । नीत्वा शून्यातिशून्यां पुनरपि खगति दीप्यमाना समन्ताल्लोकालोकायन लोका कलयति स कलां यस्य तुष्टो जिनेशः॥१॥५४ । अथ पूरकमाणायाममाह--
द्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् । पूरयत्यतियत्नेन, पूरकध्यानयोगतः ॥ ५५॥ । ____ व्याख्या-योगी पूरकथ्यानयोगाद् ‘अतियत्नेन ' अतिप्रयत्नेन कोष्ठं सकलदेहगतं नाडीगणं वा पचनेन पूरयति, किं कृत्वा ? ' द्वादशाङ्गुलपर्यन्तं समीरणं समाकृष्य ' द्वादशाङ्गुलप्रमाणं बहिस्तात्पवनं समन्तादाकृष्य, अब्रायमर्थः-पवनो नभस्तचे वहमाने नासान्तःस्थ एव भवति, तेजस्तचे वहमाने चत्वार्यशुलानि पहिस्तार्श्वगः स्फुरति, वायुतखे वहमाने पडणुलानि बहिस्तात्तिरचीनश्चरति, पृथ्वीतत्त्वे वहमानेऽष्टाङगुलानि यावद्भहिमध्यमभावन तिष्ठति, जलतत्वे वहमाने द्वादशाहगलानि
यावदधस्तादहति, यदाह-नासान्तनभसोऽन्ध्यंरचष्टार्कसंख्याङ्गुलोत्तरा । तेजोवायुपयिष्यम्बुपहिर्मतिरुदाहृता ॥ १ ॥ ततो Tag द्वादशाङ्गुलपर्यन्तं वारुणं मण्डलं प्रचारावसरेऽमृतमयं पवनं समाकृष्येत्ययः, एतच पूस्कभ्यानं कर्मतया केचिदाहु-वधा
Jan Education International
For Private 3 Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78