Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण० Jail यस्य स तथा, नासाग्रन्यस्तलोचनो हि ध्यानसाधको भवति, यदाह ध्यानदण्डकस्तुतो-नासावंशाग्रभागस्थितनयमयुगो मुक्त
ताराप्रचारः, शेषाक्षक्षीणवृत्तित्रिभुवनविवरोद्धान्तयोगेकचक्षुः । पर्यातकशून्यः परिकलितघनोच्छ्वासनिःश्वासवातः, स ध्याना
रूढमूर्तिश्चिरमवतु जिनो जन्मसंभूतिभोतेः॥१॥ पुनः कथंभूतः ? 'किश्चिदुन्मीलितेक्षणः' किश्चिदुन्मीलिते अर्द्धविकसिते ईक्षणे यस्य स ॥३७॥
तथा, योगिनः समाधिसमये किश्चिदुन्मीलिते अक्षिणी भवतः, यदाह-गम्भीरस्तम्भमूर्तिर्व्यपगतकरणव्यापृतिर्मन्दमन्द, प्राणायामो ललाटस्थलनिहितमना दत्तनासाग्रदृष्टिः । नाप्युन्मीलनिमीलनयनमतितरां बद्धपर्यङ्कबन्धो, ध्यानं प्रध्याय शुक्लं सकलविदनवद्यः स पायाज्जिनो वः ।१ । पुनरपि कयंभूतः ? 'दूरोत्सारितमानसो' विरलीकृतचित्तः, कस्मात् ? 'विकल्पवागुराजालात् ' कल्पनावागुरिकाबन्धात्, यतो विकल्पा पर बाह कर्मबन्धनहेतवः, यदाह-अशुभा वा शुभा वाऽपि, विकल्पा यस्य चेतसि । स सं बनात्ययःस्वर्णबन्धनाभेन कर्मणा ॥ १ ॥ वरं निद्रा वरं मूर्छा, वरं विकलतापि वा। न त्वार्तरौद्लेश्याविकल्पाकुलितं मनः ॥ २ ॥ भूयः कथंभूतः ? ' संसारोच्छेदनोत्साहः' संसारोच्छेदनार्थ भवपरिहारार्थमुत्साह उद्यमो यस्य स तथा, भवच्छेदकध्यानार्थमुत्साहवतां हि योगसिद्धिः स्यात्, यदाह-उत्साहाभिश्चयादैर्यात्संतोषात्तवदर्शनात् । मुनेर्जनपदत्यागात्, पड्भिर्योगः प्रसिद्धयति ॥ १ ॥ ५३ ॥ अथ प्राणायाममाह
अपानद्वारमार्गेण, निस्सरन्तं यथेच्छया। निरुन्ध्यो प्रचाराप्ति, प्रापयत्यनिलं मुनिः॥५४॥ १ रम्भमूर्ति प्र०
॥३७॥
Jan Education Intemann
For Private
Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78