SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ गुण० Jail यस्य स तथा, नासाग्रन्यस्तलोचनो हि ध्यानसाधको भवति, यदाह ध्यानदण्डकस्तुतो-नासावंशाग्रभागस्थितनयमयुगो मुक्त ताराप्रचारः, शेषाक्षक्षीणवृत्तित्रिभुवनविवरोद्धान्तयोगेकचक्षुः । पर्यातकशून्यः परिकलितघनोच्छ्वासनिःश्वासवातः, स ध्याना रूढमूर्तिश्चिरमवतु जिनो जन्मसंभूतिभोतेः॥१॥ पुनः कथंभूतः ? 'किश्चिदुन्मीलितेक्षणः' किश्चिदुन्मीलिते अर्द्धविकसिते ईक्षणे यस्य स ॥३७॥ तथा, योगिनः समाधिसमये किश्चिदुन्मीलिते अक्षिणी भवतः, यदाह-गम्भीरस्तम्भमूर्तिर्व्यपगतकरणव्यापृतिर्मन्दमन्द, प्राणायामो ललाटस्थलनिहितमना दत्तनासाग्रदृष्टिः । नाप्युन्मीलनिमीलनयनमतितरां बद्धपर्यङ्कबन्धो, ध्यानं प्रध्याय शुक्लं सकलविदनवद्यः स पायाज्जिनो वः ।१ । पुनरपि कयंभूतः ? 'दूरोत्सारितमानसो' विरलीकृतचित्तः, कस्मात् ? 'विकल्पवागुराजालात् ' कल्पनावागुरिकाबन्धात्, यतो विकल्पा पर बाह कर्मबन्धनहेतवः, यदाह-अशुभा वा शुभा वाऽपि, विकल्पा यस्य चेतसि । स सं बनात्ययःस्वर्णबन्धनाभेन कर्मणा ॥ १ ॥ वरं निद्रा वरं मूर्छा, वरं विकलतापि वा। न त्वार्तरौद्लेश्याविकल्पाकुलितं मनः ॥ २ ॥ भूयः कथंभूतः ? ' संसारोच्छेदनोत्साहः' संसारोच्छेदनार्थ भवपरिहारार्थमुत्साह उद्यमो यस्य स तथा, भवच्छेदकध्यानार्थमुत्साहवतां हि योगसिद्धिः स्यात्, यदाह-उत्साहाभिश्चयादैर्यात्संतोषात्तवदर्शनात् । मुनेर्जनपदत्यागात्, पड्भिर्योगः प्रसिद्धयति ॥ १ ॥ ५३ ॥ अथ प्राणायाममाह अपानद्वारमार्गेण, निस्सरन्तं यथेच्छया। निरुन्ध्यो प्रचाराप्ति, प्रापयत्यनिलं मुनिः॥५४॥ १ रम्भमूर्ति प्र० ॥३७॥ Jan Education Intemann For Private Personal Use Only
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy