Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ | 1 उपसमसेणिक्सक, जायइ जीवस्स आभवं नृणं । सा 'पुण दो एगभवे, खवगस्सेणी'पुणो एगा ॥१॥ उपशमश्रेणिस्थापना यं-* अगदंसनपुंसित्थी, वेअछकं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवममेइ ॥ १॥ असंख्य.......... सं० संख्य. ..... अ०प्र० लोभ २ सं० माया १ अ०प्र० माया २ सं० मान १ अ० प्र० मान २ सं० क्रो०१ अ.प्र. क्रो० २ पुरु०१ हास्यादि०६ स्त्री० १ नपुं० १ दर्शन. ३ अनन्ता० ४॥४६॥ इत्युपशमश्रेणिः । अथ क्षपकश्रेणिलक्षणमाह अतो वक्ष्ये समासेन, क्षपकणिलक्षणम् । योगी कर्मक्षयं कर्तुं, यामारुह्य प्रवर्त्तते ॥ ४७ ॥ व्याख्या-अतः परं 'समासेन' संक्षेपेण तस्याः क्षपणेर्लक्षणं वक्ष्ये, यां क्षपकश्रेणी समारुह्य 'योगी'क्षपको मुनिः कर्मक्षयं कर्त प्रवर्तते ॥ ४७ ॥ अथाष्टमगुणस्थानादर्वाक् याः कर्मप्रकृतीः क्षपकः क्षपयति ताः श्लोकत्रयेणाह अनिबद्धायुषः प्रान्त्यदेहिनो लघुकर्मणः।असंयतगुणस्थाने, नरकायुःक्षयं व्रजेत्॥४८॥ तिर्यगायुः | क्षयं याति, गुणस्थाने तु पञ्चमे । सप्तमे त्रिदशायुश्च, दृग्मोहस्यापि सप्तकम् ॥४९॥ दशैताः प्रकृती: साधुः, क्षयं नीत्वा विशुद्धधीः। धर्मध्याने कृताभ्यासः,प्राप्नोति स्थानमष्टमम्॥५०॥ त्रिभिर्विशेषकम् ५०॥ ॥३४॥ + उपशमश्रेणिचतुष्कं जायते जीवस्याभवं नूनन् । सा पुनद्वे एकमवे, क्षपकश्रेणिः पुनरेका ॥१॥ * अणदर्शनपुंसकत्रीवेद (हास्यादि ) षटै च पुरुषवेदं च । द्वौ द्वौ ( अप्रत्याख्यानप्रत्याख्यानो) एक न्तरितौ (संज्वलनान्तरिती) देश सदृशे सदृशं ( क्रोधमानमायालोभान् ) उपशमयति ॥ १॥ १ श्रेण्या ल०प्र० Jan Education Intemanon For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78