Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
त्ति०
॥१७॥
शासनप्रभावनां, करोत्येव, प्रभावकश्रावकत्वात् , यदाह-जो अविरओऽवि संघे, भत्ति तित्थुण्णई सया कुणई ।अविरयसम्महिट्टी, पभावगो सावगो सोवि ॥१॥ तथाऽविरतसम्यग्दृष्टिगुणस्थानस्थो जीवस्तीर्थकृदायुकिस्य बन्धात् सप्तसप्ततेबन्धकः, तथा मिश्रोदयव्यवच्छेदादानुपूर्वीचतुष्कसम्यक्त्वोदयाच चतुरुत्तरशतस्य वेदयिता अष्टत्रिंशदधिकशतसत्ताको भवति, उपशमकस्तु चतुर्थादेकादशान्तं सर्वत्राष्टाचत्वारिंशदधिकशतसत्ताको लभ्यते, क्षपकस्य तु सत्ता प्रतिगुणस्थानं दर्शयिष्यते ॥ २३ ॥ इत्यविरतसम्यग्दृष्टिगुणस्थानं चतुर्थम् ।। अथ पञ्चमगुणस्थानस्वरूपमाह
प्रत्याख्यानोदयादेशविरतिर्यत्र जायते । तच्छ्राद्धत्वं हि देशोनपूर्वकोटिगुरुस्थिति ॥ २४ ॥
व्याख्या-जीवस्य सम्यक्त्वावबोधजनितवैराग्योपचयात्सर्वविरतिवाञ्छां कुर्वतोऽपि सर्वविरतिघातकप्रत्याख्यानावरणाख्यकपायाणामुदयात्सर्वविरतिपतिपत्तिशक्तिर्न समुत्पद्यते, किंतु जघन्यमध्यमोत्कृष्टरूपा देशविरतिरेवं जायते, तत्र जघन्या विरतिराकुटिस्थूलहिंसादित्यागान्मद्यमांसादिपरिहारात्परमेष्ठिनमस्कृतिस्मृतिनियममात्रेधारणात्, यदाह-* आउट्टिथूल हिंसाइमज्जमंसाइचायओ। जहन्नो सावओ होइ, जो नमुक्कारधारओ ॥१॥ तथा मध्यमा विरतिरक्षुद्रादिभिर्व्यायसंपन्न विभव इत्यादिभिर्वा
+ योऽविरतोऽपि सङ्के भक्ति तीर्थोन्नतिं सदा करोति । अविरतिसम्यग्दृष्टिः प्रभावकः श्रावकः सोऽपि । १। १ कालं प्र० २ सुरनारकतिर्यगायुरनन्तानुबन्धिचतुष्कदर्शनमोहत्रिकावनाशात् ( चरमशरीरिणमाश्रिस्य क्षायिकसम्यत्तववन्तम् ) ३ ०रतिर्जायते प्र० ४ नेदम् प्र. *आकुट्टीस्थूलहिंसादिमद्यमांसादित्यागात् । जघन्यः श्रावको भवति, यो नमस्कारधारकः ॥१॥
॥१७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78