Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ गुण ॥१८॥ धर्मयोग्यतागुणैराकीर्णस्य गृहस्थोचितपदकर्मनिरतस्य द्वादशत्रतपालकस्य सदाचारस्य भवति, यदाह- धम्मजुग्गगुणाइण्णो, छक्कम्मो बारसबओ। गिहत्थो य सयायारो, सावओ होइ मज्झिमो॥१॥ तथोत्कृष्टा विरतिः सचित्ताहारवर्जकस्य सदैव कृतैक| भक्तस्यानिन्धब्रह्मत्रतपालकस्य महाव्रताङ्गीकारस्पृहयालुतया त्यक्तगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह-उक्कोसेणं तु सडोउ, सच्चित्ताहारवज्जओ। एगासणगभोई अ, बंभयारी तहेव य ॥१॥ इत्येवंविधा त्रिविधाऽपि देशविरतिरेवं यत्र भवति 'हि' स्फुट तत 'श्राद्धत्वं' श्रावकत्वं स्यात्, तत्कथंभूतं ? देशोना पूर्वकोटिगुर्वी स्थितिर्यत्र तत् देशोनपूर्वकोटिगुरुस्थिति, यद्भाष्यम्-* छावलिया | सासायणे समहिअंतित्तीससागर चउत्थं । देसूणपुत्वकोडी, पंचमगं तेरसं च पुणो ।। ॥२४॥ अथ देशविरतौ ध्यानसंभवमाह आतै रौद्रं भवेदत्र, मन्दं धयं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसंभवम् ॥२५॥ ., व्याख्या-'अत्र' देशविरतिगुणस्थानके अनिष्टयोगात, इष्टवियोगात, रोगात, निदानामिति चतुष्पादमार्तध्यानं, रौद्रध्यानं च हिंसानन्दरौद्रं, मृषावादानन्दगैद्र, चौर्यानन्दरौद्र, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः? As यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽतरौद्रध्याने मन्द मन्दतरे च स्यातां, तु पुनर्धर्मध्यानं यथा यथा X धर्मयोग्यगुणाकीर्णः षट्कर्मा द्वादशवतः । गृहस्थश्च सदाचारः श्रावको भवति मध्यमः ।। १ धर्म० प्र० २ अजिह्मवत० प्र० 1 उत्कृष्टेन तु श्राद्धस्तु सचित्ताहारवर्नकः । एकासनकभोजी च ब्रह्मचारी तथैव च ॥ १॥ ३ ०रतिर्यत्र प्र० । * षडावली: सास्वादनं समधिकत्रयस्त्रिंशत्सागराणि चतुर्थम् । देशोनपूर्वकोटी पन्चमकं त्रयोदशं च पुनः ।। ४ धर्म प्र.. ॥१८॥ Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78