SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ गुण ॥१८॥ धर्मयोग्यतागुणैराकीर्णस्य गृहस्थोचितपदकर्मनिरतस्य द्वादशत्रतपालकस्य सदाचारस्य भवति, यदाह- धम्मजुग्गगुणाइण्णो, छक्कम्मो बारसबओ। गिहत्थो य सयायारो, सावओ होइ मज्झिमो॥१॥ तथोत्कृष्टा विरतिः सचित्ताहारवर्जकस्य सदैव कृतैक| भक्तस्यानिन्धब्रह्मत्रतपालकस्य महाव्रताङ्गीकारस्पृहयालुतया त्यक्तगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह-उक्कोसेणं तु सडोउ, सच्चित्ताहारवज्जओ। एगासणगभोई अ, बंभयारी तहेव य ॥१॥ इत्येवंविधा त्रिविधाऽपि देशविरतिरेवं यत्र भवति 'हि' स्फुट तत 'श्राद्धत्वं' श्रावकत्वं स्यात्, तत्कथंभूतं ? देशोना पूर्वकोटिगुर्वी स्थितिर्यत्र तत् देशोनपूर्वकोटिगुरुस्थिति, यद्भाष्यम्-* छावलिया | सासायणे समहिअंतित्तीससागर चउत्थं । देसूणपुत्वकोडी, पंचमगं तेरसं च पुणो ।। ॥२४॥ अथ देशविरतौ ध्यानसंभवमाह आतै रौद्रं भवेदत्र, मन्दं धयं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसंभवम् ॥२५॥ ., व्याख्या-'अत्र' देशविरतिगुणस्थानके अनिष्टयोगात, इष्टवियोगात, रोगात, निदानामिति चतुष्पादमार्तध्यानं, रौद्रध्यानं च हिंसानन्दरौद्रं, मृषावादानन्दगैद्र, चौर्यानन्दरौद्र, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः? As यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽतरौद्रध्याने मन्द मन्दतरे च स्यातां, तु पुनर्धर्मध्यानं यथा यथा X धर्मयोग्यगुणाकीर्णः षट्कर्मा द्वादशवतः । गृहस्थश्च सदाचारः श्रावको भवति मध्यमः ।। १ धर्म० प्र० २ अजिह्मवत० प्र० 1 उत्कृष्टेन तु श्राद्धस्तु सचित्ताहारवर्नकः । एकासनकभोजी च ब्रह्मचारी तथैव च ॥ १॥ ३ ०रतिर्यत्र प्र० । * षडावली: सास्वादनं समधिकत्रयस्त्रिंशत्सागराणि चतुर्थम् । देशोनपूर्वकोटी पन्चमकं त्रयोदशं च पुनः ।। ४ धर्म प्र.. ॥१८॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy