SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Ishl 'तथा' तेन प्रकारेण यस्य धर्मद्वये-सर्वज्ञासर्वज्ञप्रणीते समबुद्धितयो श्रद्धा जायते, स जात्यन्तरभेदात्मकमिश्रगुणस्थानस्थो भवतीति, ITयदाह-जह गुडदहीणि महियाणि, भावसहिआणि हुंतिमीसाणि । भुजंतस्स तहोभय, तद्दिट्टी मीसदिही य ॥१॥ ॥१४-१५॥ म अथ मिश्रगुणस्थानस्थो जीवो यन्न करोति तदाहo आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते ने वा । सदृष्टिा कुदृष्टिा, भूत्वा मरणमश्नुते॥१६॥ व्याख्या-मिश्रस्थो जीवो नायुधाति परभवयोग्यायुबन्धं न करोति, न च मिश्रस्थो जीवो म्रियते-न मरणमप्यानोति, न किन्तु सदृष्टिर्भूत्वा सम्यग्दृष्टिगुणस्थानमारुध म्रियते, 'वा' अथवा, कुदृष्टि त्वा मिथ्यादृष्टिगुणस्थानमागत्य म्रियते, न तु मिश्रस्थ एव म्रियते, तथा मिश्रे इव क्षीणमोहे सयोगिनि च वर्तमानो जीवो न म्रियते, परेवकादशसु मिथ्यात्वसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणनिवृत्तिसूक्ष्मसंपरायोपशान्तमोहायोगिकेवलिरूपेषु गुणस्थानकेषु वर्तमानो म्रियते, तथा तेष्वेकादशसु मरणगुणस्थानकेषु मिथ्यात्वसासादनाविरतसम्यग्दृष्टिलक्षणानि त्रीणि गुणस्थानकानि जीवेन सह परभवमप्यनुयान्ति, न चापराण्यष्टौ गुणस्थानानि, यदाह-'मीसे खीणे सजोगे, न मरइ अवरेसु मरइगारसम् । अविरयमिच्छदुमसमं, परभवमणुजंति नो अट्ट ॥१॥ १६ ॥ अथ बद्धायुषो मिश्रस्थस्य मृतिं गतिं चाह १ समबुद्धितः । प्र० । २ न च ।प्र० । * यथा गुडदधिनी मथिते, भावसहिते भवतो मिश्रे । मुझानस्य तथोभयं, तद्दष्टिर्मिश्रदृष्टिश्च । ११ | ३ मरणं प्राप्नोति प्र० ४ अपरे० प्र० । + मिश्रे क्षीणे सयोगिनि, न म्रियते अपरेषु, म्रियते एकादशम् । अविरतिमिथ्यावद्विकसम्यक्त्वं, न परभवमनुयाति न अष्टौ ॥१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy