Book Title: Gunsthankramaroha Author(s): Shekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ ॥श्रीजिनाय नमः॥ पोका-१ ॥अथ श्रीगुणस्थानक्रमारोहवृत्ति: प्रारभ्यते॥ (कर्ता श्रीरबशेखरभिः) अर्हपदं हृदि ध्याखा, गुणस्थानविचारिणाम् । अनुष्टुभामियं वृत्ति-लिख्यते भवणिवत् ॥ १॥ तत्रादौ मालार्थमभीहुदैवतनमस्कारसम्बन्धाविर्भावकमाद्यपद्यमाह गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् । नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते॥१॥ व्याख्या-यत्र यत्र पूर्वाप्राप्तगुणविशेषाविर्भावो भवति तत्तद्गणस्थानमित्युच्यते, तानि गुणस्थानानि, तेषां स्वरूपं, किश्चिद्-अल्पमात्रमुच्यत इति सम्बन्धः किं कृत्वा ? 'नमस्कृत्य प्रणिपत्य जिनेश्वरं' श्रीसर्वज्ञ, कथंभूतं ? 'गुणस्थानक्रमारोहहतमोहं' गुणस्थानानां क्रमो गुणस्थानक्रमः, गुणस्थानक्रमेणारोहणे गुणस्थानकमारोहः, गुणस्थानक्रमारोहेण-क्षपकश्रेण्यारोहॅलक्षणेन हतो १ देवता प्र०। २ नमस्कारस्य प्र.। ३ आरोहणं प्र.। ४ रोहणेन प्र.। Jain Education International For Private & Personel Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 78