Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ गण० अनायव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् । व्यक्तमिथ्यात्वधीप्राप्ति-गुणस्थानतयोच्यते ॥ ७॥ व्याख्या-अनादि च तदव्यक्तंच अनाद्यव्यक्तं, तच्च तन्मिथ्याखं च अनाद्यव्यक्तमिथ्यात्वं ' जीवे ' पाणिनि अव्यव- 1 हारराशिवर्तिनि 'सदा सर्वदाऽप्यस्त्येच, परं व्यक्तमिथ्यात्वस्य-पूर्वोक्तस्वरूपस्य धीवुद्धिस्तत्प्राप्तिरेव गुणस्थानतयोच्यत इति। आहनिन '* सहजिअठाण मिच्छे' इति मिथ्यादृष्टो सर्वोण्यपि जीवस्थानानि लभ्यन्ते, तत्कथं व्यक्तमिथ्यात्वधीप्राप्तिरेव प्रथमगणस्थानतामाप्नोति ? इत्यत्रोच्यते ' सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः' इति वचनात् ये प्राप्तव्यक्तमिथ्यात्वबुद्धयो जीवा व्यवहार-ITI राशिवर्तिनस्त एव प्रथमगुणस्थाने लभ्यन्ते, न त्वव्यवहारराशिवर्तिनः, तेषामव्यक्तमिथ्यात्वस्यैव सद्भावादित्यदोषः॥ ७ ॥ अथ | मिथ्यात्वदूषणमाह मद्यमोहाद्यथा जीवो, न जानाति हिताहितम् । धर्माधर्मों न जानाति, तथा मिथ्यात्व | मोहितः ॥८॥ * सर्वनीवस्थानानि मिथ्यात्वे १ गुणस्थानस्थाः । प्र० । २ अन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिप्रत्तिरविपर्यस्तापि भवति इति मलयगिरिपादाः 19 घडशीतिवृत्तौ । कर्मस्तवविवरणादावप्येवमेवोतध्येयम् । Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78