Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ गुण ॥ ५ ॥ भवति, उपलक्षणात् -*जीवाइपयत्थेमुं, जिणोबइडेसु जा असक्षहणा । सदहणावि अमिच्छा, विपरीअपरूपणा जाय ॥१॥ संसयकरणं जं चिअ, जो तेसु अगायरो पयत्येसु । तं पञ्चविहं मिच्छं, तद्दिट्टी मिच्छदिट्ठी अ॥२॥ एतत्पश्चविधमपि मिथ्यात्वं व्यक्तमेव, अथवा-+आभिग्गहिअमणाभि-गहियं तहाभिनिवोस चेव । संसइअमणाभोग, मिच्छत्तं पंचहा होइ ॥१॥ इत्यत्रापि यदेकमनाभोगिकमिथ्यात्वं तदव्यक्तं, शेषमिथ्यात्वचतुष्टयं तु व्यक्तमेव, तथा-दसविहे मिच्छत्ते पन्नत्ते, तंजहा-अधम्मे धम्मसन्ना, धम्मे अधम्मसन्ना, उम्मग्गे मग्गसन्ना, मग्गे उम्मग्गसन्ना, अजीवेसु जीवसन्ना, जीवेसें अजीवसना, असाहुसु साहुसन्ना, साहस असाहुसन्ना, अमुत्तेसु मुत्तसन्ना, मुत्तेसु अमुत्तसन्ना । इत्येवमादिकमपि यन्मिथ्यात्वं तद्वयक्तमेव, अपरं तु यदनादिकालं यावन्मोहनीयप्रकृतिरूपं मिथ्यात्वं सद्दर्शनरूपात्मगुणाच्छादकं जीवेन सह सदाविनाभावि भवति, तदव्यक्त मिथ्यात्वमिति ॥६॥ अथ मिथ्यात्वस्य गुणस्थानकत्वमाह *जीवादिपदार्थेषु जिनोपदिष्टेषु या अश्रद्धा । श्रद्धाऽपिच मिथ्या, विपरीतप्ररूपणा या च । १ । संशयकरणं यदेव, यस्तेषु अना. दरः पदार्थेषु । तत् पञ्चविधं मिथ्यात्वं, तदृष्टिमिथ्यादृष्टिश्च ॥ २ ॥ + आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकमेव । सांशथिकमनाभोगिकं | मिथ्यात्वं पञ्चधा भवति । १ । + दशविधं मिथ्यात्वं प्रज्ञप्तम् , तद्यथा-अधर्म धर्मसंज्ञा १ धर्मे अधर्मसंज्ञा २ उन्मार्गे मार्गसंज्ञा ३ मार्गे उन्मार्गसंज्ञा ४ अजीवेषु जीवसंज्ञा ५ जीवेषु अजीवसंज्ञा ६ असाधुषु साधुसंज्ञा ७ साधुषु असाधुसंज्ञा ८ अमूर्तेषु मूर्तसंज्ञा ९ मूर्तेषु अमूर्तसंज्ञा १०. १ अमग्ग । प्र०।२ अजीवे । प्र०। ३ जीवे प्र० Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78