Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टान्त
शतकम्
सत्रे क्रोडमृगाधिपौ च मिलितो ब्रूते हरिं सूकरो, वादं त्वं कुरु रे! मया सह हरे ! नो चेन्मया हारितः । श्रुत्वा तद्वचनं हरिगदितवांस्त्वं याहि रे सूकर !, लोकान् ब्राहि मया जितो मृगपतिर्जानन्ति मेज्ञा बलम् ॥५॥
एकदा विपिनमध्ये बराहकेसरिणो संगतो, तदा मृगाधिपं स्करोऽवोचत्-हे सिंह ! बहुकालान्मां त्वं प्राप्तोऽसि, अतस्ते विवादो मया सार्ध बोभवीतु । अथ च वादं कर्तुं नो वाञ्छसि चेचहि जयपराजयनिर्णायकं वचनं व्याचक्ष्व । इत्थं निर्णये जाते सति व्रज, एवमाकर्ण्य कण्ठीरवो व्यचिन्तयत्-यदनेन हीनबलेन सह मे विवादोऽसाम्प्रतं, एवमालोच्य कोडं प्रति जगाद-भो वराह ! त्वं गत्वा लोकान भण, यदहं मृगेन्द्रं व्य जेपि । किन्तु रे क्रोड ! ये बुद्धिमन्तो नरास्ते मे वपुर्बुद्धिबलं सम्यक्तया विदन्ति ।५। उक्तं चापि-गच्छ सूकर ! भद्रं ते, वद सिंहो जितो मया । पण्डिता एव जानन्ति, सिंहसूकरयोर्थलम् ।।१।।
अथ कुसंगप्रसंगेन मृत्युस्तत्र हंसकाकयोः ५-दृष्टान्त:भूपो वृक्षतले स्थितस्तदुपरिस्थो हसकाको तदा, विट काकेन कृता नृपोपरि शरं क्रोधान्नृपो मुंचति । लग्नः पक्षिपतेर्गतश्च वालभुग हंसोऽपततले, तं दृष्ट्वाऽऽह नृपो मयोज्ज्वलतरो दृष्टोऽद्भुतो वायसः॥६॥
एकदा कश्चिमरनाथो वाजिवाहनो विश्रामाय मतलमधितष्ठौ । अस्मिन्नेव पादपे एको राजहंसोऽपरो वायस उभावपि पत्रिणी का स्थितवन्तौ । तयोः काको राज्ञ उज्ज्वल वेर्ष विलोक्य विष्ठामकार्षीत् । ववदूषकं वायसं दृष्ट्वा सकोपो भूपस्तूणीराच्छर निष्कास्य चिक्षेप।
तदानीमुड्डिव्य तु काकः, बाणेन हतो हंसो महीपतेः पुरः पपात । वक्ति तमीक्ष्य राजा, न मयैवंविधः शुभ्रो वायसो जातु विलो
Kol॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93