Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir &MEXXXKARAM यथातथमपश्यत् । तदानीं मनसि विचारयामास-प्राप्ते जनने गृहीतं सं देयमेवेति मतं सम्पग निर्णीय मनसि निकषा भोजनृपं प्राप्तो रात्रिवृत्तमामूलतः समचकचत् । अथ चान्पजन्मनि स्वदृणेनाऽऽनृण्योपाय नावलोकयामि । तस्मात्स्वमर्थ प्रत्याहर, अहं तु भृतिकर्मणा स्वजठरं पूरयिष्यामि । एवं निवेद्य समाहृतं वं कोषाध्यक्षाय ददौ । पुनश्च करिमुख्येन सह कमन्तं योधयित्वा तैलि| कणादनृणं चकार ।। ३० ॥ उक्तं च दोहा इह भव देणुं दोहिलं, परभव वली विशेष । बलद कथाने सांभली, तजिये ऋणो अशेष ।। १॥ गाथा-दासत्तं देइ ऋणं, आचिरा मरणं पुणो वि संपण्णे सधस्स दाह मग्गी, दिति कसाया भवमणतं ।।२।। अथ पांशुला जीवदानादपि स्वीया नैव भवति तत्र ३०-दृष्टान्त:प्रीत्या तेऽपि सह त्वयाऽद्य निधने वक्ष्यामि संकेतकृत, तत्सर्व रचितं सुर्यदि तदायिश्च दत्तं स्त्रियै । मुक्त्वा सापितमन्यपत्तनगता तस्मिन् पुरेऽसौगत-स्तद्भार्या मिलिता तदा च कुटिला स्वार्थ विनाअनर्थकृत्॥३१॥ कश्चिन्मनुजः प्रेम्णा निजजायया सा मिथो भाषमाणः समयमकाति । यत्ता निधन मत्तः पूर्व चेत् चलने वामहमनुसरिष्यामि । तत्पश्चात् भार्ययाऽप्यमाणि-यदहमपि बहते वहावात्मानं होष्यामि, इत्थं परस्परं निश्चिक्यावे । तदखिलमुदन्तजातं | कश्चिदेवः समश्रुत, ततः स देवः खियं गतासुमकरोत् । तदानीं स पुरुषः समित्समिद्धे ज्वलने प्राणान् होतुमुघतः, तस्मिन्नेव क्षणे | देवः प्रभूतं वर्षिया बहिं निरवाप्सीत् । तदनन्तरमक्षतस्य पुरुषस्य स्त्रिया आयुषो भागं ददौ । अथ तत्पत्नी सभर्तारं विसृज्य- पारेसमुद्रं विषयान्तरं जगाम । पुरुषोऽपि देशादे परिभ्रमन तस्मिन्नेव नगरे निजमायाँ दैवात्याप । तदानी वीडयाऽधोमुखी स For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93