Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir EARRRRIORIEERXXXXXXXXX महत्तरोपकारस्तस्यास्तुर्याया विद्यते या मम जीवनलतां स्नेहरसेनाऽभिषिच्यैधयामास । तस्मात्सर्वेषु विश्राणनेष्वभयमेवाऽनुत्तम दानमस्ति ॥ १००॥ कथितमपिमृतेर्भातेस्तु न ज्ञातः, सुजग्धमहिमा मया । कदन्नं भक्षितं चाद्या-ऽभयाडे? चामृताधिकम् ॥१॥ अथ सहसा किंचिदपि न कर्तव्यं तत्र नृपचकोरयोः १००-कथातस्थौ हस्तचकोरभृच्च तृषितो वृक्षाश्रयेऽहेर्मुखा-त्तत्रोर्वादपतद्गरं नृपतिना नीरेच्छयाऽऽत्तं करे। तद्दरीकृतमनगेण स परं क्रोधेन वै मारितो, भूपस्तत्तदनूरगश्च पतितः खेदन्तु दृष्ट्वाऽकरोत् ॥ १०१ ।। एकदा कश्चिन्नृपश्चकोरकं करे कृत्वा कस्मिंश्चित्कानने तरोरधस्तस्थौ, तत्काल राजा पिपामापीडितोऽभवत् । अथ दुमोपरिष्यात कस्याऽपि महाकायस्याऽजगरभुजंगस्याऽऽस्याद्रलं च्योतति स्म, भूपश्च भ्रान्त्या तदच्छ पयो विदित्वा पाणिसंपुटे न्यस्य तुषितः पातु प्रवर्तते स्म । ततश्चकोरोऽपि यद्यसावेतन्नीरमपास्यवदा गतासुरभविष्यदिति विचार्य पक्षाभ्यामम्भश्विक्षेप । भूयोऽपि भूपः पत्रपुटं वारिणा बभार, परं तदपि न्यपातयदिति कुपितो नृपोऽविचार्य विहगं जघान । ततोऽचिरकाल एवं शयुरुपरिष्टादधोऽपतत् । तं पतितं विलोक्य भूजानिभृशं तप्यते स्म-हन्त ! निरपराधोऽयं वराको विहगो मया हतः । बत! अहन्तु तेन रक्षितोऽन्यथा शयुमुखनिःसृतविषपानान्नूनं प्राणान् जाम् । धिमां यदुपकारिणं प्रति मधेषोऽनुचितव्यवहारोविहिता, प्रतिफले च वराकस्य प्राणाऽपहारः कृतः । केनोपायेनाऽऽस्याऽनृण्यं समुपेयाम ? मयाऽविचारितमेव विहितम्, किमु कुर्याम् ? क गच्छानि? कमालपानि ? कमाश्रयाणि ? निरपोऽस्मि, यदुपकारिणमपकृत्याऽपि धारयामि प्राणान्, देवि वसुन्धरे। देहि मे प्रवेशार्थ विवरम् । एवं करुणापश्चात्ताप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93