Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Wolhaha
RAMANM
मोत्धुण भगवओ महावीरस्स ।
सिनिया श्री भूपेन्द्रसूरि-जैन साहित्य पुरुषाङ्कः ७ । जगत्पूज्य-गुरुदेव जैनाचार्य श्रीमद्विजयराजेन्द्रसूरीश्वर-श्रीमद्विजयधनचंद्रसूरीश्वरेभ्यो नमः ।
संह मुनिकृत मूलग्रन्थ श्लोकानुसारेण श्री सौधर्मबृहत्तपोगच्छीय स्व० पू० पा० साहि....शारद विद्याभूषण जैन श्वेताम्बराचार्य श्रीमद्विजयभूपेन्द्रसूरीश्वरविरचितसंस्कृतव्याख्यायुतम्
दृष्टान्तशतकम् ।
संशोधकाः-मुनिश्री गुलाबविजयोपाध्यायादिमुनयः प्रकाशयित्री:-श्रीभूपेन्द्रसूरिजैनसाहित्यसमितिः मु. आहोर (मारवाड) श्री वीरनिर्वाण स. २४६७
प्रथमवृत्ती ५०१
विक्रम सं० १९९८ श्री राजेन्द्रभि सं. ३६
मूल्य भेट
ई. सन् १९४१
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्री भूपेन्द्रसूरिजैनसाहित्यसमिति तरफसे प्रकाशित ग्रन्थ
१ सूक्तमुक्तावली संस्कृतगद्यमयी
२ जिनेन्द्रगुणमंजरी ३ श्री भूपेन्द्रसरि जयन्ती
४ जगवल्लभस्तवनमाला ५ सिन्दूरप्रकर सान्वय हिन्दी अर्थ सह
६ शांतसुधारसभावना हिन्दी भावार्थ सह ७ दृष्टान्तशतक संस्कृतव्याख्यायुक्त उक्त पुस्तके भेट तरीके पोस्ट खर्च के भेजने पर निम्न पते से मिलेगी। श्री भूपेन्द्रसूरिजैनसाहित्यसमिति
मु. आहोर (मारवाड) (वाया एरनपुरा रोड)
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दो शब्द
प्रिय पाठकगण ! स्वर्गीय पू० पा० साहित्यविशारद विद्याभूषण आचार्यदेव श्रीमद्विजयभूपेन्द्रसूरीश्वरजी महाराज सा० विरचित टीकायुक्त दृष्टान्तचतक ७ वें पुष्प तरीके प्रकाशित हो रहा है। आपके रचित ग्रंथ प्रकाशनार्थ आहोर (मारवाड़) में सं. १९९५ चैत्र दि २ को वर्तमानाचार्य पू० पा० व्या० वा० आचार्यदेव श्रीमद्विजययतीन्द्रसूरीश्वरजी महाराज आदि मुनिमंडलने एकत्रित हो 'श्रीभूपेन्द्रसूरिजैन साहित्य समिति' नामक संस्था कायम की, इस संस्थाद्वारा प्रकाशित होनेवाले ग्रंथों के संशोधन तथा प्रकाशनकार्य संपादन करने के लिये पू० पा० उपाध्यायजी श्रीमान् गुलाबविजयजी, मुनिराज तपस्वी विजयजी मुनिराज श्रीहंसविजयजी, और मुनि श्री कल्याणविजयजी इन चार मुनिवरों की नियति की गई। समिति के कायम होजानेपर समितिने सद्गत पू० पा० आचार्यश्री के रचित-ग्रंथ संशोधन तथा प्रकाशन का कार्य प्रारम्भ करदिया है । अतः शनैः २ पाठकवर्ग के हाथों में आपश्रीके द्वारा रचित ग्रंथ क्रमशः प्रकाशित होकर पहुँचते रहेंगें और पाठकवर्ग भी त्रुटियों को सुधारकर सद्गत आचार्यदेव तथा समिति के मुनिवरों का परिश्रम अपनाकर सफल करेंगें ।
निवेदिका — श्री भूपेन्द्रसूरिजैन साहित्य संचालक समिति
मु० पो० आहोर ( मारवाड़ )
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
GOOD.
COM
BOOXXXKOOKSOOO
100000210 Semifloostians..."
श्रीभूपेन्द्रसूरि-जैनसाहित्य-पुष्पाकः ७ साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वर-विरचि संस्कृतव्याख्यायुतम्
दृष्टान्तशतकम्।
तत्रादौ ग्रंयकर्तमंगलाचरणं-शार्दूलविक्रीडित छन्दसिनस्वा श्रीऋषमं सदा वृषधरं सौख्याकरं सुन्दरं, देवेन्द्रादिनुतं मुनीन्द्रमाहितं पौरस्त्यतार्यकरम् । श्रोतृणांप्रतिबोधक सुखकरं दृष्टान्तकानामह, कुर्वे काव्य शतं निजापरनृणां व्याख्यानसहेतवे।।
अर्थ:-मंगलं पारिमितकामो ग्रन्थकर्ता पूर्व श्रीतीर्थकरनमस्कारात्मकं मङ्गलं करोति नत्वेत्यादिना सदा निरन्तरं वृषो धर्मस्तस्य धारक, सुखराशि, सुन्दरं मनोहरं रूपवन्त, देवेन्द्रादयो यं नमस्कुर्वन्ति, तं पुण्डरीकादिभिमुनिभिरर्चितमीदृशं प्रथम तीर्थकर श्रीऋषभदेवं भगवन्तं नमस्कृत्य श्रोतृणां भव्यप्राणिनां, प्रतिबोधकं ज्ञानप्रदं, सुखकरं, कल्पाणकर, एवमात्मने परजनेभ्यश्च, व्याख्यानसौकर्याय स्टान्तानां शतकाव्यात्मकानामर्थात् दृष्टान्तशतकनाम्नो अन्यस्य रचनामारचयामि करोमीतिभावः ॥ १॥
TA
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त
शतकम्
व्याख्याकर्तुर्मङ्गलाचरणम्-वसन्ततिलका-वृत्तेश्रीवर्द्धमानमवनम्य जिनं वदोष, राजेन्द्रसूरिसुगुरुश्च गुरोर्गुणाख्यम् ।
दृष्टान्तकाव्यशतकोपरि संस्कृतेऽहं, व्याख्यां करोमि भविनामुपदेशदातुम् ।। १ ।। अत्र मंगलेच्छुको व्याख्याकर्ता समस्तदोपनिर्मुक्तं रागद्वेषौ जयतीति जिनं जिनेश्वरं श्रिया-ज्ञानादिलक्ष्म्या युतं एतादृशं श्रीवर्द्धमानं-महावीरस्वामिनं पुनस्तथैव गुरोर्गुणैर्युक्तं सूरेः पत्रिंशद्गुणैः सहितं स्वकीयं श्रीविजयराजेन्द्रसरि गुरुवरमवनम्य नमस्कृत्य भव्यप्राणिनामुपदेशार्थमहं विजयभूपेन्द्रसूरिदृष्टान्तशतकाख्यग्रन्थभाषानुसारेण सरलसंस्कृते व्याख्या करोमि रचयामीतिभावः।
अथाऽनिस्यपश्चेन्द्रियविषयसुखोपरि मधुपिन्दोः १-दृष्टान्तःतत्र तावत् संसारसुखस्य मधुपिन्दूपमा दचा मधुबिन्दुदृष्टान्तमवतारयति, शार्दूलविक्रीडित छन्दसि यथाकश्चित्काननकुञ्जरस्य भयतो नष्टः कुबरालय-शाखासु ग्रहणं चकार फणिनं कूपे स्वधो दृष्टवान् । वृक्षो वारणकम्पितोऽथ मधुनो विन्दुनितो लेढि स, लुब्धश्चास्मरशब्दतोऽपि न ययौ संसारसक्तो यथा ॥२॥
कश्चिनरो बने गच्छन् कश्चिद्धस्तिनं दृष्ट्वान तद्भयेन च पलायितः । यदा नागस्तस्य समीपमागतस्तदा स पुरुषः कुबेरालय इति कुबेरस्य- यक्षराजस्याऽऽलयः कुबेरालयः, अर्थात् न्यग्रोधनिकट-कूपे लम्बमानां वटवृक्षजटां जग्राह । एतावता भयेन व्याकुलः सन कूपे लम्बमानां वटशाखां गृहीत्वा मध्य एवं लम्बमानः स्थितः। तदनन्तरं स पुरुषोऽधो बिलोकते तर्हि तस्मिन् कूपमध्ये
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बृहत्कायश्चितुरोजगरभुजंगानद्राक्षीत । यदा चोपरि वीक्षते, तर्हि यां जटां स्वयमवलम्ब्य स्थितोऽस्ति तामेव जटामेकः कृष्णोदुरोऽपरश्च शुक्लोन्दुरुरित्थं द्वौ मूषको कुन्ततः । एतदवसरे गजेनागत्य वटवृक्षो विधूनितः। भूयो भूयोऽतिकम्पनेन तत्स्थान्क्षौद्रपटलान्मधुमक्षिका उड्डीय २ तं पुरुषं ददंशुः । क्षौद्रपटलश्चापि विशीर्ण, तस्मात् स्थित्वा २ मधुनो बिन्दवः पुरुषस्य भालमभिपेतुः । ततो मन्द मन्दं प्रवहन्तस्ते विन्दवस्तस्याधरं पस्पृशुस्तान् स जिह्वया लेदि तदा तन्माधुर्यमुपलेभे । पश्चात्सोऽसकृत च्योतस्सु मधुचिन्दुषु प्रसक्तः पुरुषो विमानमधिरा गच्छता केनाऽपि विद्याधरदेवेनाऽऽकारितः । भोः पुरुष ! त्वमिमं विमानमधितिष्ठ, व्रज चास्माभिः साकम, अहन्त्वां व्यसनादस्मान्मोचयिष्यामि । इत्थं पौनापुन्येनोक्तोऽपि यथा स पुरुषो मधुविन्दुरसलुब्धो देवेन सह नो जगाम । तथैवायं सांसारिकजीवोऽपि संसारमध्ये मधुबिन्दुसदृशेषु विषयभोगेषु क्षणभंगुरेषु रतो देवविमानप्राप्तितुल्यं सद्धर्म तीर्थकरादिनोक्तं नाङ्गीकरोति । अत्रैवमुपनयमवतारयति-अस्मिन् संसारे चतुरशीतिलक्षयोनिरूपाटवी, तत्राऽनादिकालतो मिथ्यात्विनः प्राणिनो भृशं भ्रमन्ति, उक्ताटव्यां जरामरणमेव कूपो विज्ञेयः, तस्मिन् पृथक पृथगष्टप्रकृतिस्वरूपाण्यष्टकमण्येव जलम, पुनस्तत्र नरकतिर्यंचगतिरूपाजगरावतिदुःखप्रदौ चतुष्कपायरूपाश्चत्वारो बृहत्काया विषधराः, शुक्लकृष्णपक्षरूपौ मूषको मृत्युमतंगजकपितस्यायुर्घटस्य जीवनजटां कुन्ततः, पुनर्वियोग-रोग-शोक-मोग-संयोगादय एवं मधुमक्षिकादशनानि सन्ति । तत एवं स्थितौ सद्गुरुरूपेण विद्याधरदेवेन धर्मविमानं संस्थाप्याकारिता अपि मधुधिन्दूपमेषु पंचेन्द्रियविषयमोगेष्वासक्ता मिथ्यादृष्टयस्तं सुगुरुमनादृत्योक्तविशेषण विशिष्टभवकान्तारमटन्तीति सम्बन्धो विज्ञेयो धीधनैः सज्जनः ॥ २॥
यदुक्तं जम्बूस्वामिना स्वभायाँ प्रति दोहा
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥२॥
www.kobatirth.org
जम्बूस्वामी बूझवे, म करो हठ मुझ नार । नर लुब्धो मधुबिन्दुए, तिम न रहूं संसार ॥ १ ॥ मधुविन्द संसार सुख, जाणी छांडूं आज । साधुपणुं ज विमान सम, लीजे अविचल राज ॥ २ ॥ अथाऽनेकान्तवाद्येकान्तवादिनोः २-कथानकम् - तत्रैकान्तवादिनां पञ्चदार्शनिकानां पञ्चान्धैर्गजदर्शकैर्गजोदाहरणेन तन्मिथ्यात्वं द्रढपति
Acharya Shri Kailassagarsuri Gyanmandir
पंचान्धा गजदर्शनार्थमगमन् कर्णाधिशुण्डाद्विज-पुच्छान् वीक्ष्य गजो वदन्त्यय मियो दृष्टो मया कोदृशः । शूर्पस्तम्भकदल्य पोलकुटवचक्रुर्विवादं जडा-स्तद्वत्सर्वमतानुगा मदयुताः सर्वाङ्गवादी जिनः ॥ ३ ॥
कस्मिश्चिदधिष्ठाने पंचान्धाः पुरुषा आसन्, ते करिणं विलोकितुं तत्समीपं ययुः । तदैकेनान्धेन गजः श्रोत्रदेशे हस्तेन परामृटोsपरेण दतीयेन गुण्डादण्डोपरि, चतुर्थेनाग्रदन्तयोः, पञ्चमेन लांगूलप्रदेशे, एवं पाणिपरामर्शानन्तरं समुपेत्य मिथो मत्तगजाकृति वर्णितुं प्रारेभिरे । अथ तेषां मध्ये यो हि करेण गजकर्णममृत सोऽवदत्-शूर्वनिभो मातङ्गः, यः करिचरणनस्प्राक्षीत् सोऽवक्-द्विदन्तस्तु देवालयस्तम्भसदृशः, यस्य पागौ गुण्डादण्डोऽभूत्स ऊचे -गजस्तु कदली स्वम्मोपमः यस्य हस्ते करिदन्तौ स जगाद - कुरो मुसलसंकाशः, लांगूलसंस्पर्शकापि पंचमोऽब्रवीत्-नागस्तु वेणुरिव लक्ष्यते । एवं भियो विवदमानास्ते मूढा अन्योन्यं जगर्छुः यत्त्वं मृषावाद्यसि, अहन्तु तथ्यमेव वच्मीति । तथैवाऽत्राऽन्येऽपि धर्मान्धाः कुमतिग्रथिला अहंभावपरीता जिनधर्मविमुखा अतोऽनर्गलं प्रलपन्तः पंचान्धसदृशाः कलनीयाः । तस्मात्सर्वाङ्गवाद्य नेकान्तपक्षि लस्त्वन्मतमेव प्रधानत्वेन वरीवर्ति ॥ ३ ॥ तदुकं -
For Private and Personal Use Only
शतकम्
॥ २ ॥
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दोहा-षट् मत है संसारमें, पंच ते अंध समान । इक इक वस्तूने ग्रहे, जिनमत सर्व प्रधान ।। १ ।। काल सहावो नियई, पुवकयं पुरिसकारयं चेव । समवाए सम्मतं, एगंतं होइ मिच्छत्तं ।। २ ।।
__अथाऽऽहारानुकूलनीहारो भवति तदुपरि दीपकस्य ३-दृष्टान्तःसंपृष्टा विभुनैकदा निकटगाः कृष्णं कथं कजलं ?, नो वादिषु कालिमा किल ततः प्राहकधीमान्नृपम् । ध्वान्तं भक्षति दीपकस्तु नृपते ! तेनैव कृष्णाञ्जन-माहारो भुवि यादृश' भवति वा नीहारकस्तादृशः॥ ४ ॥
एकस्मिन्नहनि केनचिद् भूपालेन स्वपरिषदि निषण्णाः सम्याः पृशः। यत्प्रज्वलिते प्रदीपार्चिषि कालिमा कस्माद् दरीदृश्यते ? यतो हि दीपे कार्यासवर्तिका तु धवला तत्र कायं निभाल्पते न । वह्निरपि रक्तं पैत्यं च त्रिभर्ति, तैलमपि पीतं, न घेतासु दीपसामग्रीषु काष्यं विद्यते, तस्मादस्मिन्नसितेन कजलेन बोभूयते, तकिनिमित्वं ? तत्रैक: कोविदः सभामध्यस्थितो राजानं प्रत्यूचेभोः पृथ्वीपते ! प्रज्वलितो दीपस्तमस्तविक्षपाय प्रभवति । यतः प्रदीपो धान्तं भुक्त तत एषा कालिमा संजायते । लोकेऽपि श्रूयतेयादृश आहारस्ताइश एव नीहारः । अत्रायमभिप्रायो मनुजो यथा शुभाशुभं कर्म कुरुते तथैव तत्फलमश्नुते ॥ ४ ॥ उक्तं च-वर्तिस्तु धवला ज्ञेया, तैलं पीतं च दृश्यते । दीपोरक्तस्तया भाति, कज्जले श्यामता कथम् ?॥१॥ यादृशं भुज्यते चान्नं, पच्यते जठराग्निना । प्रदीपेन तमो भुक्तं, नीहारोऽपि च तादृशः॥२॥
अयात्मश्लाघी गुणिषु न गण्यते तत्र सिंहमूकरयोः ४-दृष्टान्तः
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टान्त
शतकम्
सत्रे क्रोडमृगाधिपौ च मिलितो ब्रूते हरिं सूकरो, वादं त्वं कुरु रे! मया सह हरे ! नो चेन्मया हारितः । श्रुत्वा तद्वचनं हरिगदितवांस्त्वं याहि रे सूकर !, लोकान् ब्राहि मया जितो मृगपतिर्जानन्ति मेज्ञा बलम् ॥५॥
एकदा विपिनमध्ये बराहकेसरिणो संगतो, तदा मृगाधिपं स्करोऽवोचत्-हे सिंह ! बहुकालान्मां त्वं प्राप्तोऽसि, अतस्ते विवादो मया सार्ध बोभवीतु । अथ च वादं कर्तुं नो वाञ्छसि चेचहि जयपराजयनिर्णायकं वचनं व्याचक्ष्व । इत्थं निर्णये जाते सति व्रज, एवमाकर्ण्य कण्ठीरवो व्यचिन्तयत्-यदनेन हीनबलेन सह मे विवादोऽसाम्प्रतं, एवमालोच्य कोडं प्रति जगाद-भो वराह ! त्वं गत्वा लोकान भण, यदहं मृगेन्द्रं व्य जेपि । किन्तु रे क्रोड ! ये बुद्धिमन्तो नरास्ते मे वपुर्बुद्धिबलं सम्यक्तया विदन्ति ।५। उक्तं चापि-गच्छ सूकर ! भद्रं ते, वद सिंहो जितो मया । पण्डिता एव जानन्ति, सिंहसूकरयोर्थलम् ।।१।।
अथ कुसंगप्रसंगेन मृत्युस्तत्र हंसकाकयोः ५-दृष्टान्त:भूपो वृक्षतले स्थितस्तदुपरिस्थो हसकाको तदा, विट काकेन कृता नृपोपरि शरं क्रोधान्नृपो मुंचति । लग्नः पक्षिपतेर्गतश्च वालभुग हंसोऽपततले, तं दृष्ट्वाऽऽह नृपो मयोज्ज्वलतरो दृष्टोऽद्भुतो वायसः॥६॥
एकदा कश्चिमरनाथो वाजिवाहनो विश्रामाय मतलमधितष्ठौ । अस्मिन्नेव पादपे एको राजहंसोऽपरो वायस उभावपि पत्रिणी का स्थितवन्तौ । तयोः काको राज्ञ उज्ज्वल वेर्ष विलोक्य विष्ठामकार्षीत् । ववदूषकं वायसं दृष्ट्वा सकोपो भूपस्तूणीराच्छर निष्कास्य चिक्षेप।
तदानीमुड्डिव्य तु काकः, बाणेन हतो हंसो महीपतेः पुरः पपात । वक्ति तमीक्ष्य राजा, न मयैवंविधः शुभ्रो वायसो जातु विलो
Kol॥३॥
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कितः । अदृष्टपूर्व एषः, हंसस्तदोचे - राजन् ! नाहं बलिक, किन्तुज्ज्वलो हसोऽहमस्मि । परं नीचाश्रयेणेमां मृत्युददशामनुप्राप्तोऽस्मि । अतो भव्यजननीचप्रसंगः सदैव हेयः ॥ ६ ॥ पुनस्तदैवं हंसेनापि श्लोकोऽपाठि
नाहं काको महाराज !, हंमोऽहं विमले जले । नीचसंगप्रसंगेन, मृत्युरेव न संशयः ।। १ ।।
हंस तरन्तो देखिकें, तुम किम तरियो करण ? । तोरी यारी जे करे, तल शिर ऊपर परग ।। २ । अथ नरः कृतकर्मफलमश्नुते तत्र चौरस्य ६-प्रबन्धः
दुर्भेदादयगृहेऽकरोन्निशि हरः खातं च पद्माकृतिं तन्मध्ये क्षपितौ क्रमौ धनतृषा ज्ञातस्तदा स्वाधिपैः । चान्तस्यैर्ग्रहणं पदोर्निजजनैर्वाणैः कृतं हस्तयोः, खातान्तैर्निशितैः प्रपीडिततनुः संघृष्यमाणो मृतः ||७|| एकदा कस्यापि श्रेष्ठिनो गृहे तस्कराचौर्य कर्तुमागताः । परं तद्धर्म्यमपि काष्ठफलकैः जटितमासीत् । तेषामेकचौरः पद्माकृर्ति - कमलाकारं खात्रं कृत्वा घनगृध्नुस्तस्याऽन्तर्द्धावपि चरणौ चिक्षेप, तदानीं गृहपतिर्जजागार । तस्मिवानुशायिभिर्मनुजैस्तत्पादयुग्मं जगृहे । ततः स सजातीयानन्यानप्याहूय निजगाद, भोः 1 निगृहीतोऽस्मि निष्कासयत माम् । तच्छ्रुत्वा ते तत्करौ निगृ चकृषुः । तदनन्तरेऽन्तःस्था जना अन्तर्गृहं बहिःस्था बहिश्राकर्षन्ति । एवमुभयतोऽन्योन्याकर्षणेन कमलाकारसन्धिमध्ये निशि तशर्करामिश्रौरो विव्यथे क्षतांगः संच ममार । तस्माज्जनेन यादृशं कर्म क्रियते, तादृशमेव फलं भुज्यते ॥ ७ ॥ तथा चोक्तम्- यादृशं क्रियते कर्म, तादृशं प्राप्यते फलम् । यथा प्राप्तं तु चौरेण, हस्तवातकृतेन वै ॥ १ ॥
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***
पतकम्
दृष्टान्त॥४॥
LOSION.ORN.CO**
तथोत्तराध्ययनेऽपि-तेणे जहा संधिमुहे गहीए, सकम्मुणा कियह पावकारी ।
एवं पया पेच्च इहं च लोए, कडाण कम्माण न मुक्ख अस्थि ।। २॥ अथ प्रत्युत्पन्नधिया नष्टमपि वस्तु पुनरुपलभ्यते तत्रक्षेमनुजयोः ७-कथानकम्कस्थाऽप्याध्वनिकस्य सत्रामिलितो भालुस्तदा तच्छूती, द्वेगृह्णाति तदम्बरं दितमतस्तस्याऽपतन्नाणकम् । तत्रागत्य जडः किमस्त्ययमिति प्राह स्म वक्त्रादिदंस प्राहास्य मुखं प्रदेहि सुमते! तेनाssशु दत्तं करे ।।८।।
कदाचिदटवीमध्ये गच्छतः कस्यापि पान्थस्य भालुर्मिलितः । ततः स इंगितेजिघांसुं तं विदित्वा तस्योमे श्रोत्रे जग्राह । ऋक्षस्ततो किमपि कर्तुं न शशाक । अपि च मिथो बाहूबाहवि प्रकुर्वतोस्तयोः पथिकस्य वखं छिन, तदा तस्य कटिस्थले सुनद्धा स्वर्णमेखलाप्यपतत् । तस्मिन् क्षणे केनापि मन्दमतिनागत्य पृष्ट-भोः ! किमेतत् पतितमस्ति ? तदा प्रत्युत्पन्नमतिना तेनोक्तम्-ऋक्षस्य को निगृह्याऽऽमर्दितस्य मुखाद्विनिर्गत जातरूपमेतत् । तनिगदितं तथ्यमेव मन्नानः स मूढः प्रोवाच-हे सुमते ! अस्य श्रुती मामपि ग्राहय । ततोऽबिलम्बमेव स तद्धस्ते तत्कर्णावग्राहयत् स्वं हिरण्यं च ररक्ष ॥ ८॥ उक्तश्च-शीघ्रमुत्पद्यते बुद्धिः, सा बुद्धिः फलदा मता। भालुकर्णो करे दत्त्वा, पान्धेन रक्षितं धनम् ॥ १॥
अथ प्रत्युत्पन्नसुमतिनेरः सर्वत्र पूज्यते तत्र ८-दृष्टान्त:केचिद्राजकुलं ययुत्रिपुरुषा भूपेन ते तत्कलाः, पृष्टा ऊचुरथोत्तरोत्तरकलाः पश्चात्सभायां पृथक् । कूर्च ते ह्यसितं कथं तव सितं? सोऽवग्जरापाण्डुर, चान्योऽस्मादितरं प्रधावनसितं कृर्च न मात्रंगकात्।।९।।
॥४॥
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कदाचित्रयः पुरुषा भृत्यर्थं राजसमीपं ययुः । भूपस्तेभ्यः पप्रच्छ कस्मिन् कर्मणि यूयं निष्णाताः १ तदा त्रयोऽप्यचकथन, हे स्वामिन् ! वयं कस्याऽपि गृहप्रश्नस्याऽविलम्बमेव प्रतिवचोदायिनीं कलां जानीमहे । एतन्निशम्य भूपालो भृतिकर्मणि वान्ययोजयत् । अथैकदा नृपस्तान्परीक्षितुं सदसि समाहूय त्रिप्रश्नान् पप्रच्छ । प्रथमोऽमाणि भूपालेन किं भोः ! ते कूर्चिकाकेशाः श्यामाः, मस्तकस्थाश्च सितास्तस्य किं कारणम् १ ततः स प्रत्युवाच प्राप्तयौवनस्य जनस्य कूर्चिकाः समुत्पद्यते । शिरोलोमानि तु जातमात्रस्यैवातो गरीयस्त्वात्तेषां शुक्लता । अथाऽपरमब्रवीत् कस्मात्ते कूर्चिका शुभ्रा, शिरः कचच कृष्णः १ सोवादीत् हे राजन् ! कूर्चिका भृशं प्रक्षाल्यते, अस्मादेवोज्ज्वला । तृतीयमप्राक्षीत् भद्र ! तब श्मश्रूणि कस्मान्न विनिर्गतानि १ तेन व्याहृतं - जायमानो वै शिशुर्मातृसमः पितृसमो वा भवति । तस्मादहं जननीमेवाऽनुगतोऽस्मि । ततो दृष्टेन राज्ञा बहुमानितास्ते सुखेन तस्थुः ॥ ९ ॥ तथा चोक्तम् न दृष्टं न श्रुतं येन, प्रश्ने पृष्ठे तदुत्तरम् । दीयते स महाप्राज्ञ-स्त्रिभिर्दत्तं नरैर्यथा ॥ १ ॥
अथ विधिना जनेन पुरः स्थितमपि वस्तु नासाद्यते तत्र ९ - दृष्टान्तः—काष्ठार्थं धनौ च गच्छत इतो गौर्या तु दृष्टौ तदा, प्रादेशं च सुखीकुरु त्वमवले ! भाग्यं तु नैवैतयोः तयूयं कुरुतेति मुंचति तयोरग्रे यदा कुण्डलं, भूमावन्धगतिं तदाऽग्रचलतावन्धाविवापश्यताम् ॥ १० ॥
कचिदधनों जायापती समिन्धनमाहर्तुमगमताम् । ततस्तौ दृष्ट्वा करुणापरा भवानी भूतपतिं बभाषे हे प्राणनाथ ! इदं निःस्वं दम्पतियुगलं वसुभाजनं कुरुष्व महेशः प्रोवाच भो अबले ! सुन्दरि ! कथमिदं क्षीणप्रारब्धं जम्पतियुगलं शर्मभाजनं
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
घटान्त
शतकम्
करोमि ? तदा रुद्राण्याऽभाणि भवांस्तौ वित्तन्वतौ कर्तुं कामयेत तच्छक्येतां भवितुं । शंकरः प्रियावाचमङ्गीकृत्योमे स्वकणेकुण्डले वर्त्मन्यपातयत् । तदा तौ हतभाग्यौ पुमिथुनौ व्यचिन्तयतां, यत्क्षीणलोचनो जनोऽध्वनि कथंकारं ढोकते ? आवामपि तदनुभय पश्यावः, एवं विचिन्त्य द्वावपि चक्षुषी निमील्य चलितुं प्रवृत्तौ । अतः पथि पतितं कुण्डलं तयोटेष्टिगतं नाभवत् । अथ कतिचित्पदानि गत्वोन्मील्य नेत्रे पश्यतः। इदमाकूतम्-हतभाग्यस्त्रीपुरुषयोः कुण्डलप्राप्तिस्थले एवं कथमन्धा: प्रचलन्तीति शेमुषी समुत्पन्ना ॥१०॥ उक्तश्चापि-भाग्यहीना न पश्यन्ति, नयनाऽग्नेपि मानवाः । दम्पतिभ्यां यथा मार्गे, न दृष्टं कर्णभूषणम् ॥१॥
अथ भूपेप्सितका सचिवो राज्ञा सक्रियते तत्र १०-दृष्टान्त:मूत्रं राङ्करिणा कृतं च विपिने गत्वाऽऽगतस्तस्थितं, दृष्ट्वा चिन्तितवान् सरो भुवि भवेत्तलक्षितं मंत्रिणा। तेनाऽजगत्य सुकारितं यदि नुपःप्रोचे तदामंत्रिणं, केनात्रेदमती मया समुपते । चित्तेप्सितं यत्वया ।।११।।
कश्चिद्राजा विपिनं गतस्तत्र तद्वाजिना मुत्रोत्सर्गेण गोष्पदो गर्तः समपूरि । ततो धरापतिः परिभ्रम्य बनादावर्तमानो भूतले तदशुष्कं वारि विलोक्य चिन्तयामास ' यदत्र भूभागे कासारोऽभविष्यतयुदकं नाऽशुष्यदिति । राज्ञा विचिन्तितं मानसिक कार्य सचिवोऽप्यबुद्ध । ततः स बनमुपेत्य कतिचिदः पश्चात्तत्र तडागमकारयत् । अल्पेष्वेव घस्रेषु तस्मिन्नेव घरातले प्राप्तो नपो जलाशयं प्रेक्ष्य गदितुमारेमे । केनैतत्खानितम् ? तदा मंत्रिणा प्रोक्तम्-राजन् ! मयेषः खानितः सरोवरः । तच्छ्रुत्वा नरपतिर्मत्रिणमूचिवान-मो मंत्रिन् ! स्वमस्माकं मनोगतं बुद्धयसेतः कुशाग्रबुद्धिरसीन्युक्त्वा नृपेण बहु द्रव्यं दचा स सत्कृतः ॥११॥ तथा चोक्तम्-अन्येन चिन्तितं कार्य, जानाति स विचक्षणः । महामंत्री भवेद्राज्ञो, यथाऽभूत्स सरस्करः॥२॥
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूखाक्त्याऽचेतनस्यापि कोपो भवति तत्र ११-कथास्थित्वैकः कृतिहट्टके जडमतिः प्राहानृतार्थी कृति, हटस्थाः समशैलकाः सुचलिताः श्रुत्वा जडस्यादितम् । क्रोधात्तेऽकययनरे जडमते! त्वं याहि वक्त्राग्रतो, हस्ते कोऽपि बलं ददाति हि करिष्यामोरदोत्पाटनम्॥१२॥
कश्चिन्मन्दमतिः कोविदापणे स्थित्वाऽतथ्यां गाथामवादीत् । तद्वेलायां प्राशस्तु कार्यान्तरेण कुत्राऽपि गत आसीत । पर मन्दमतिनिगदितामपगाथां निशम्य तत्र निहितानि पंचसेटकप्रभृतीनि शैलमानानि भृशं चुक्रुधुः, निगदितवंति च रे बालिश! त्वमितः प्रयाहि । वयं बुधस्य शैलमानानि रमः, अस्मदग्रेऽपगाथां मा अहि । एवं स्थिते सति कदाचित् ब्रह्मा नः करे बलमादधीत । तर्हि ते दशनद्वात्रिशिको समूलमुन्मूलयेम ।। १२ ।। पठ्यते चाऽऽपिगाहा भणइ गमारी, पत्थरा थरहरन्ति हद्दमझमि । पाडमि देतपति, चउकजे को हत्य बलं देह ॥१॥
अथ मूर्खस्य बालिशत्वं विदेशेऽपि न निलीयते तत्र १२-दृष्टान्तःकंचित्स्वेष्टजना वदन्ति जड रे। त्वं गच्छ तिष्ठाऽथवा, श्रुत्वा नागरिकास्तथाहुरखिला रोषाद्विदेशं गतः। दत्त्वाऽऽस्ये स करं जलं पिबति तत्पूर्णोदरो मस्तकं, नार्याकंपयति प्रवीक्ष्य हिजडोऽसि प्राह कैलक्षणः॥१३॥
कचिन्मूढं तदात्मीया जनाः सम्बोधनवेलायां रे जड ! त्वमत्रोपविश, याहि वेति प्रवदन्ति । इत्येवमाकर्ण्य तत्रत्याः पौरजना अपि तमनयैव संज्ञया व्याहरन्ति । तस्मात्स सरोषो विदेशान्तरं जगाम | पथि नगरोपशल्ये तृपितस्तत्र भ्रमदर्घट्टकं यन्त्रदृष्ट्वा मुखे हस्तपुटमायध्य पानीयं पातुमारेमे । उदरपूरं पयः पीत्वाऽपि लपनात्पाणि नाऽपाकर्षत शिरो विधुनितुं च प्रवृत्तः।
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त
शतकम्
तद्विलोक्य जलवाहिकाः समवोचन्-अरे ! नस्त्वं मूढः प्रतिभासि । मावशासितः समपृच्छत् भवतीभिः कैर्लक्षणैर्मे मौढ्य कलितम् । ततस्ता ऊचुः-अञ्जलिपुटं मुखादपनयसि न, शीर्षश्च विधूनयसि ततो निर्भाग्यः संलक्षितोऽसि ।। १३ ॥ उक्तमपि-स्वदेशे परदेशे वा, यत्र गच्छति निर्मतिः। तत्रापि प्रकटं भावि, यथा मस्तककंपकः ॥१॥
अथ मरखेंशिष्यो न कर्तव्यस्तत्र कस्यचिद् यतिशिष्यस्य १३ दृष्टान्त:पूस्थौ शिष्यगुरू विनेयक इतो भक्तात्सुलब्धा वटा, द्वात्रिंशत्पमिताश्च चिन्तयति मेन्पिश्चकृत्वो गुरोः। सोऽनित्ति तदाध्वनीहवटकस्तस्यक्षितोऽन्याकहो,जग्धाः पूज्य! मया कयं? निजमुखे निक्षिप्य शेषोऽदितः।१४
कस्मिश्चित्पत्तने यतिस्तच्छिष्यश्चोभावपि न्यवात्ताम् । एकदा शिष्यो भिक्षामटितुमाट, तत्र कोऽपि भक्तजनो द्वात्रिंशद्वटकानदात् । मार्गमध्ये भिक्षुश्चिन्तयामास-विभक्ते सति गुरोः षोडशवट कास्त्ववशिष्यन्ते, शेषांश्चाग्रीति चिन्तयमेव जघास । मनागेव चलितः पथि व्यचिन्तयत् । गुरोस्वविदितमस्ति, तस्माद् गुरवे विभज्य निहितेभ्यो वटकेभ्यः समविभागमश्नामीति विमृशन्नेवाश । पुनरीषन्मार्गमतिक्रम्य यावद्गच्छति तावश्चतुरो वटकानपरानभुंक्त । इत्थमेव क्रमेण द्वावेक इति कृत्वा भुञ्जतस्तस्यैकवटक एवाशिषत् । पश्चादुपाश्रयमियाय, तदा गुरुणा भिक्षाऽमत्रं निभाल्य पृष्टः। भोः शिष्य ! एक एव वटकः केनोपाहृतः। शेषाश्च क गताः? शिष्यस्तदा प्रोवाच-भगवन् ! अर्धममिति मार्ग परिकल्प्यकत्रिंशद्भटकानहममक्षयम् । गुरुणा पृष्टा-कथमखादीः? तदाऽऽननं व्यादाय वटकमेक निक्षिप्य गुरुमचकथत् । पश्यत्वार्य ! एवंकारमशितमिति ॥ १४॥ कथितश्चापि
मूर्खशिष्यो न कर्त्तव्यो, गुरुणा सुखमिच्छता । विडम्बयति सोऽत्यन्तं, यथा हि वटभक्षकः ॥१॥
STORogaroo
॥
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
KIR.KKKRRRRRRRRY
अथ निर्घणस्वजनात्करुणापरश्चौरोऽपि वरस्तस्योपरि १४-दृष्टान्तःचौरो निःस्वगृहे गतो हिमनिशि प्राह प्रियं स्वावला, स्वस्पार्वेऽम्बरखण्ड झरिति वा तद्देहि लाद्यर्भकम्। नो गृहणाति शिशुं ददाति न तदा द्वन्द्वंच जातं तयो-स्तच्छुत्वाऽम्बरकं शिशूपरि हरः क्षिप्त्वा गतोऽज्यालये|१५|| ___ कश्चित्तस्करः शरस्काले कस्याऽप्यधनस्य निकेतने विभावयाँ स्वं मोषित जगाम । तदानीं सदन उमे दम्पती अशयिपाताम्, । पश्चाद्धिमव्यथिता स्त्री प्राणेशमवादीत् । त्वत्सभिधौ वासःखण्डश्चेतर्हि मह्यमर्पय, हिमजडं शिशु वा गृहाण, परं सोऽर्भकमपि नागृहान्न चाम्बरशकलमेवादात् । ततो मिथो युध्यमानौ तौ दृष्ट्वा सदयश्चौरः स्वानि वासांसि बालकोपरि प्रचिक्षेप ॥१५॥ तत्पठ्यतेऽपिदयायुक्तो दरिद्रोऽपि, दस्युहि सुखकारकः,। प्रविष्टे हि यथा गेहे, चौरेणाप्यर्पितं पटम् ॥
अय कार्यसिद्धेः प्राग् द्वन्द्वोपरि स्त्रीपुंसोः१५-दृष्टान्त:कोऽप्याह स्ववशां च लामि महिर्षी त्वं साशु नाथाऽऽनय,मातुर्दुग्धतरों ददामि हि तदाऽन्योन्यं विधत्तः कलिम् श्रुत्वाऽऽगत्य विशारदेन हि घटा भग्ना महिष्याऽऽद ते, क्षेत्रं मे यदि भक्षितं न ललने! यूयं कथं युयथ।१६]
कश्चिनरः स्वायत्ता सीमन्तिनीमूचे-हे प्रिये ! महिषीमहमानयामि । तदा जाश जगाद-भो भर्तः! चिमाहरेत्युदीर्याऽ. वक यदह महिपाः पयः पूर्णां क्षीरसन्तानिका स्वजनन्यै प्रदास्यामि पत्या चोक्तमहं भोक्ष्ये । एवमुभयोरपि वाकलहः प्रादुबभूव । तत्क्लेशप्रशमकः कश्चित्सुधीस्तत्राऽऽगत्य सदनमध्यस्थापितानि मृद्भाण्डानि धमञ्ज । तदा खिया सोऽभिहित:-भोः ! कस्मादमुनि
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
घटान्त॥७॥
REKXXXXXXKARAULBURBIBADAL
पात्राण्यभांक्षीः । ततोऽभ्यधायि तेन-अस्मरक्षेत्रं तव महिण्या खादितम् । ततो द्वावपि कलि प्रशाम्य कथितुमारेभाते । भगो! महिषी क्वाऽऽनायिताऽस्ति सांप्रतम् । ततः प्राज्ञेनोक्तम्-महिष्या ऋते दुग्धतरीमुद्दिश्य कस्माद् विप्रवदथो युवाम् ? तत्क्षणे तेनोभावपि विद्वद्वाक्यं हितकरं मन्यमानौ सर्वत्र हास्यजनक निष्प्रयोजनं निजकलि त्वरितं विहाय मिथो बद्धानुरागावभूताम्॥१६।।यत:दोहा-घरे भैस आणी नहीं, भांग्या भांडा सात, झगडो तो दम्पती करे, दूध तरीनी बात ॥१॥ एनो तो झगड़ो सुणी, पण्डित आयो दोडि, झगड़ो तेणे भजियो, डोबर सघला फोड़ि ।।२।।
अथ कौतुकिनः सविधे विदुषोऽपि विद्या मोघा भवति तत्र १६-दृष्टान्तःभूपान्ते द्रविणेच्छया कृतिगमे दत्तं न किञ्चित्कदा, वीक्ष्येशो नटनाटकं बहुधनं तस्याशु सोऽदादतः । गेहेऽवक स्वजनान्न तत्र पठने यत्नस्तु कार्यो विदा, कर्तव्यं नटनाटकं च भवतां द्रव्यं नृपो दास्यति ॥१७॥
कश्चिज्ज्ञो द्रविणेच्छया कस्यापि धरणीधवस्य सकाशं सेवितुं गतः । उर्वीशं सेवमानस्य तस्य घना घस्रा व्यतीयुः। परं वित्तगन्धोऽपि नाऽऽसादितः। एतस्मिन्नन्तरे जातु नृपतिनंटानां नत्यं च निभाल्य प्रीतः सन् प्रभूतं स्वं ददौ। इत्थं भूभुजश्चरितमालोक्याऽबाङ्नेत्री ज्ञः समचिन्तयत्। यदस्मदधीता सर्वा विद्या वृथैव जाता। ततः सहसैव निजावासमेत्य स्खशिष्यांश्च बक्तुमुपचक्रमे । पदप्रमाणकाव्यच्छन्दोऽलंकारादीनध्ये किमर्थ परिश्राम्यथ, यतस्तेभ्यो न प्रसत्स्यति कदापि प्रजानाथः । किन्तु नटनाटकादीननुशीलयिष्यथ तर्हि राज्ञः सकाशादनल्पं द्रविणमाप्स्यथ । यतः सारासारविवेकक्षमो नास्ति महीपालः, किंतु कोतुकबीक्षणपरः॥ १७॥ उक्तं च
॥
७
॥
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
|विद्वांसः ! सावधानाः शृणुत मम वचो द्रव्यलोभार्थिनश्चे,गन्तव्यं सादरेण क्षितिपतिभवने भूपसे वां विधातुम् । मीमांसान्यायतर्काऽऽगमविधिहयो दूरतो वर्जनीयाः,
शिक्षेतव्यास्तुशिष्याः धिगधिगधिगतांताययाति प्रशब्दाः
भावी भवत्येव तत्र नरकपालस्य १७-दृष्टान्त:कंनभ्येन बहिः स्थितेन नृशिरो दृष्ट्याऽर्यकाऽवाच्यत, लात्वा समनि तछिरः प्रतिदिनं तत्पश्यात ज्येकदा । तस्पिष्ट्वा पटिका वृता निजपतर्मुक्तान्ति सोऽवक शुभा, स्वेष्टं यचभवद्वरागिलिखिते दोषो न ते मे यशे। ___एकदा बहिर्यातेन केनाऽपि श्रेष्ठिना शववि पतितं नरकपालं ददृशे । तत्र लिखितगाथावाचनानन्तरं तत्कपालमानीय स्वपेटायां । संस्थाप्य तत्काल प्रतिदिनमेत्य सम्पश्यत् । एकदा तत्पल्या विलोक्य चिन्तितमू-निजगृहे असारमा स्वामी प्रतिवासरं किं वस्तु वीक्षते ? तदा पश्यन्त्यारतत्र शवकपालं दृष्टिपथमयासीत् । ततो रोपपरीतमानसा सा तत्क.पालमादाय तनु संपिष्य तस्मिन्नन्यानि तद्योग्यवस्तूनि मेलयित्वा वटिका व्यरीरचत् । ततस्तया स्वभ। शाकं निर्मितमशन बेलायां तत्स्वादमास्वाद्य तत्पतिः प्रीत: समाचचक्षे । यदिमा बटिकाः स्वादुतमा: संपन्नाः । कस्येमाः संस्कृताः ? तदनु तयोवतम्-यद्भवतः प्रियतरमासीयं च पुरो धृत्वा पश्यति स्म, तस्येमा वटिकाः सन्ति । धनिकोऽवदत्-भो ललने ! यल्लिखितं तद्वृत्तमत्रावयो स्ति दोषले शोऽपि । पश्चात्सीमन्तिन्या आमूलचूलतः सर्वमप्युदन्तजातं निवेदितम् ॥ १८ ॥ सांप्रतं कपाले यद्विन्यस्तमासीतदभिधीयते । गाथा-.
जम्मो कलिंगदेसे, पाणिग्गहणं मरुदेसमज्झमि । मरणं समुद्दतीरे, अज्ज वि किं ते भविस्सइ॥१॥
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
दृष्टान्त॥८॥
अथ कविः प्रश्नक्षण एव प्रतिवक्ति, तत्र १८-दृष्टान्तःपृष्टः केन गुरुईि खिद्यति मनो नेत्रं कथं रोदिति ?, मोचे तं च गुरुमनोनयनयोनों व्यञ्जनावग्रहः । वेदाक्षप्रकरः पृथग् भवति तद्वयं मनोनेत्रयोः, मावेकगृहे स्थिती समसुखं लग्नाति दुःखं तयोः ॥ १९॥
कश्चिच्छापको गुरुमप्राक्षीत-भगवन् ! यदा चित्तं विषीदति, तदा चक्षुषा कथं रुयते ? तच्छृत्वा गुरुणाऽभिहितम्-श्रोत्रघाणरसनात्वच इति चत्वारीन्द्रियाणि यदा पुद्गलमास्पृशति तदा विषयावबोधे प्रभवन्ति, तस्मात्तव्यञ्जनावग्रह इत्युच्यते । अन्तःकरणचक्षुषोविषयः पुद्गलस्पर्शमन्तरैव ज्ञायते, तदर्थावग्रह इत्युच्यते । तस्मान्मनसश्चक्षुषोश्च प्रीतिसंबन्धो भूयास्ततो यदा मानसेन निर्विद्यते तदा लोचनेन रुयते । यथैकस्मिन सदने निवसन्तौ द्वौ मनुजावितरेतरव्यसने प्रसादे च समवेदनौ भवतस्तथैवान्तःकरकरणनयनयोकमेव वासस्थान ॥ १९ ॥ तदुक्तश्चसिद्धान्तशान केष्वस्ति, नास्ति चा द्वितयाऽपरे । सम्यक् प्रइने कृते शीघ, प्रददात्पुत्तर कविः ।।१।।
अथाऽज्ञातकुलशीलाय चासो न देयस्तत्र यूकामस्कुणयोः १९-दृष्टान्त:सुप्तो राड् निशि मत्कुणो गत इतोऽभूकया वारितः, प्राघूर्णोऽस्मि तवेति मातृभागनि !प्रोचे तया मानितः। तेनेशो दशितस्तदानृपतिना शरया हि चालोकिता, लब्धा पद्पदिका हि मत्कुण इतस्तेनाशु सा मारिता।॥२०॥
कस्यापि राज्ञः पर्व मन्द विसर्पिणी नाम यूका निवसति स्म । तत्रैको दुन्दुकनामा मकुगोऽस्पैत् । तमालोक्य यूकयोक्तम्
॥
८
॥
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भोस्त्वमत्र मा प्रविश । निद्रानिमग्नोऽस्माकं स्वामी शेते । तदा मत्कुणोवादीत-अये ! अई तर गृह प्रापूर्णकः समायातोऽस्मि । अथ च त्वम्मे मातृवसाऽसीति कृत्वा प्राप्तोऽई । अथाऽविमृश्यैव यूका तत्प्रवेशमादिदेश । मत्कुण उपक्रामन्नेव विशांपति ददंश । ततो नरपतिना शय्या दर्शिता तु मत्कुणः पलायितो, यूका सरला वराकी करे पतिता, नृपानुगैः करेण हता, अतोऽज्ञातकुलशीलो मधुरांवाचं वापि स्वान्तिकं न प्रापणीयो यश्च तं विश्वसेत्तर्हि मत्कुणास स्वास्मदोष तस्मिनिक्षिप्य तमेव नाशयेत् ॥२०॥ यदुक्तम्अज्ञातकुलशीलस्य, न दातव्यः प्रतिष्ठया । दुन्दुकस्याऽपि दोषेण, हता मन्दविसर्पिणी ।। १।।
अथ छलेन मुग्धा लोका वश्चयन्ते परैस्तत्र २०-दृष्टान्त:PC गुर्विण्यां निजयोषिति क्षितिपतिर्विधं तदा पृच्छति, पुत्रः किं च सुता भविष्यात हि मे ? पुत्रो नहीत्यगजा। संलिख्य च्छदने ददौ नरपतेः पुत्रो भविष्यत्यय, पुत्री चेदुत वाशु दीर्घलघुकान् वर्णास्तु वक्ष्ये तदा ॥२१॥
कस्याऽपि भूजानेः सुतो नाऽभवत्, परमेकदा तत्पुण्यप्राचल्यसंयोगेन महिषी अन्तर्वनी समजायत । तदा राज्ञा कश्चिद् भूसुरः पृष्टो द्विजवर ! मम परल्या जठरे पुत्रो भविता वा पुत्री ? तदा व्याजेनावादीद् द्विजः-भो राजन् ! कर्गले कृत्वाक्षराणि तब प्रदास्यामि, नृपस्तदुदीरितमुररीचकार प्रीतश्चाऽभवत् । ततो विप्रश्चिन्तयामास-पुत्रपुत्र्योर्मध्ये केनाऽपि भवितव्यमेवेति विविच्य' पुत्रो न पुत्रीति विलिख्य राजे कपटलेखमर्पयत् । यदि पुत्रश्चर्हि 'न पुत्रीति स्पष्टमेवोक्तम्,' अथ पुत्री जायेत, तदापि पुत्रो नेति पठनीयमुभयतोऽपीष्टसिद्धेः ॥२१॥ तथा चोक्तम्
अज्ञाना बहवो मा, दृश्यन्ते छलकारकाः । छलं कृत्वा यथा राज्ञो, दत्तं लेखं द्विजेन चै ॥१॥
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
धान्य॥९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथाऽदातरि याचकयाचा मोघा जायते, तत्र २१-कथा
द्वारस्थं गजचित्रकं ह्यलिरिहाऽऽदानस्य दृष्ट्वाऽऽगतः, तद्गुण्डे स्थितवांस्तदाह कविराड् ध्यात्वाऽऽशु तं षट्पदम् । अत्राऽऽलेक्षि कथं स्थितोऽसि जड रे! दानप्रदा वारणा-स्ते सर्वेऽपि वने वसन्ति च गिरौ त्वं तत्र याहि द्रुतम् ॥ २२ ॥ मधुकरो द्वारदेशे चित्रस्थं करिणं विलोक्य विवेकवैकल्याद् मदगन्धमाघ्रातुं तत्राप्यासीत् । अथ च गजगण्डस्थलमासीनः वलं जुगुञ्ज । तस्मिन् क्ष्णे कश्चित्कविः स्वात्मनि विचार्य भ्रमरं वक्तुमुपचक्राम । रे गूढ मधुलिट् ! त्वं कस्मादत्र निषण्णोऽसि अस्मात्ते प्रयोजनं न सेत्स्यति । मदप्रदायको वारणो नाऽसौ दानवारिमुचः सर्वेऽपि गन्धहस्तिनो विपिने कुध्रेषु वा वसन्ति । करिदान गन्धलिप्सा चेतर्हि मक्षु तत्रैव प्रयाहि ||२२|| गीतमपि —
रे चंचरीक ! मदलोलक पोल वासी, भित्तिस्थनागवदनेऽत्र कथं स्थितोऽसि ? | ये दानदा घनघना घनघोरशब्दा-स्ते वारणा वरतरा विपिने वसन्ति ॥ १ ॥ अथ मूर्खेः सह श्रीमतां वादो न युज्यते, तत्र तयोः २२-कथा
मूखौ पार्थ गच्छतः कुसुमितं ताभ्यां पलाशद्रुमं दृष्ट्वा वक्ति हि पाटलं जडमतिज्ञों मूर्ख ! नो पाटलः । वाद तौ कुरुतो जडेन सुकविर्यष्ट्यादिभिस्ताडितो, यष्ट्या मुष्टिवशाद् विमुंच जड रे भोः! पाटलःपाटलः । २३। "पुरा कदाचिद् बालिशकोविदों वर्त्मनि व्रजतः स्म । तत्र मार्गमध्ये पुष्पितः किंशुकपादपो व्यलोकि । तदा कुधीर्वक्ति
For Private and Personal Use Only
शतकम्
118 11
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एष पाटलः कथं कुसुमितः फलित १ । तनिशम्य बुधोऽवदत् रे मातृशासित ! एष पालाशविटपो, न पाटलः । ततो मन्द ऊचेत्वं कि जानीषे १ एष तु पाटलः । इत्थं मिथो विवदितुं प्रारेमाते । ततोऽतीव रोषविवशो बालिशो यष्टिमादाय प्राज्ञं हन्तुमुद्यतस्तदानीं पण्डितेनाश्वादि-भोः ! कथं मां तुदसि ? अथ च कविरपि पीडनवशात्पाटलः पाटल इति मुहुर्व्याजहार ॥ २३॥ अत एवोक्तमपि - पलाशं पुष्पितं दृष्ट्वा, मूर्खो वदति पाटलम् । यष्टिमुष्टिप्रसादेन, झोग्यकू पाटलपाटलः ॥ १ ॥ मूर्खदम्पत्योः कदाचरणोपरि तयोः २३- कथानकम्
लात्वा स्त्रीं पथिको गृहात्प्रचलितो ग्रे सनीरां नदीं दृष्ट्वा साऽऽह धवं ममांघ्रियुगले रंगोऽस्ति संगृह्य सः । तस्या: पादयुगं हि कर्षति सरितीरे गतः सा मृता, न्यस्ता मूढ ! कृतं किमाइ मतिमान्नष्ठा न रंगस्थितिः || २४|| अथ कचिदाध्वनिकः स्वकान्तां श्वशुरसद्यनः समादाय स्वावासं प्रति प्रस्थितः । मार्गे यान्त्या सरित्प्रवाहं प्रपश्य प्रियया स्वामिनं प्रत्युक्तम्- भोः प्राणनाथ ! ममाघ्रियुगले निषक्तो रंगो यथा नापमृज्येत तथा विधीयताम् । तदनु ना तच्चरणावत्पाट्य करनासं जले न्यस्य चलितः । यावत्स स्रवन्तीपारं प्राप्तस्तावदेव सा नासाऽऽस्यश्रुतिषु पयः पूरेण कीनाश निकेतनमभ्येत् । तदा गतासुमहिषीमिव समाकृष्य सरितटमानिनाय । नत्र स्थितः कविद्धीमान्भरस्तमचकथत्-रे मूढ ! किमेतदनुष्ठितम् ? यस्मादेषाऽचेतना संवृता । तस्मात्कथमेनामधोमुखीं नीरमध्यादानीतवानसि । मन्दप्रज्ञेनाऽप्यवादि-यदहं कृतवानस्मि तदवगत्यैव यद्यपि ममार सा परं तच्चरणयो रंगस्थितिस्तदवस्थैव ॥ २४ ॥ कथितञ्चापि
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥१०॥
शतकम्
मूढ़बुद्धि मारी प्रिया, गया नवीरे तीर । देख अन्य नर डांभियो, कां कीना जड़ पीर ? । १॥ मढ़तेह प्रति बोलियो, कीधो एह प्रकार । जीव गयो पण रंग है, मुझ मन एह विचार ॥ २॥
भाग्यरहितो यत्र गच्छति तत्रैवापदो यान्ति तत्र २४-कया| ग्रीष्मे वभ्ररथो वने विवसनः प्राप्तोऽर्चिषा पीडितः, छायां वीक्ष्य गतोऽपि बिल्वसुतले तत्के फलं प्राववत् । तच्छुत्वा पततोति चिन्तति तदा यामि क भग्नं शिरो, दुःस्योगच्छति यत्र याति तदनुच्छायेव शीघ्र विपत् २५
कश्चिनिःस्वः खल्वाटो निदाघकाले निर्माता भानुभानुभिर्भाले संतापितोऽशनायोदन्याभ्यां बाधितो मालू पादपस्याऽधस्तान्यसीदत् । तदनन्तरं शिलेव घन बिल्वफलमधिललाटमपतत् । अथ चिन्तयामास-काऽधुना ब्रजामि ? ललाटन्तपत्रासेन त्रस्तो विल्यमूलमुपागतस्तद्यत्रापि फलपातेन मे शिरो भग्नम् । दैवहतकस्य मे पृष्ठे छायेवानुगच्छति विपदः ।। २५॥ यतश्चातम्खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः। तस्योच्चैः पतता फलेन महता भग्नं सशब्दं शिरः, प्रायो गच्छाति यत्र भाग्यरहितस्तत्रापदां राशयः॥ १ ॥
भाग्यवतः प्राणिनः स्वेष्टवस्तुनः प्राप्तिभवत्येव तत्राऽहे: २५-कथानकम्क्षिप्तः केन करंडकेऽपि भुजगः क्षत्पीडितोनाशको, रात्रौ खादिमकांक्षयाऽऽशु विवरं कृत्वोंदुरुस्तन्मुखे। भाग्यादेव तदास्वयं निपतितस्तन्मांसतृप्तोऽभवत्, यातस्तेन पया नृणां स्थिरतरं भोगीव भाग्यं भवेत् ॥२६॥
॥१०॥
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatrth.org
ROCCCCCCCCCCCCTION
कश्चिद्गारुडिकः फणिनमक निगृह्य करंडके न्यधात । तस्मिश्चक्षुदाधितस्तृषार्तश्च जीवने हताशः समास्त । तस्मिन्नेव क्षणे कधिदुन्दुरुरागत्य खाद्य द्रव्यं विज्ञाय करंडक मिचा प्राविशत् । प्रविष्ट एव भुजगो दैववशात् स्वाशनमुपलभ्प तेन सुहित आखुरुतविवरेणैव निष्क्रान्तो यथेच्छं जगाम । अहिरिव व्यसने पतितस्यापि स्थिरनियतेनरस्य शातमेव संपयते । भाग्यस्थैर्य नाम धृतिपरिपालनं ॥ २६ ॥ सूक्तं केनापिनो कार्या पुरुषैश्चिन्ता, निगडे पतितैरपि । यद्भाले लिखितं धात्रा, भवेद् भोगीव नापरम् ।। १॥
बहुसम्मतिक कार्येऽविचार्योत्तरदानेऽनादरो भवति तत्र २६-दृष्टान्तानत्वा पृच्छति कार्षिको निजगुरूं वर्षा न यावर्षति, क्षेत्रेते निशि वक्ति सोऽपि न परे लास्वा सशिष्यो घटान् । कूपासिंचाति कंपरा हि मनुजाः श्रुत्वति वार्ती गुरो-स्ते पृच्छन्ति तया ब्रवीषि वहसि पाहुर्विनेयास्तदा ॥२७॥
कश्चित्कृषक: स्वगुरुं प्रणम्प पृच्छति-भगवन् । देवो वर्षिष्यति न वाऽस्मक्षेत्रे सर्वमप्युप्तं धान्यं शुष्यति । गुरुरुवाच-भो! अद्य ते केदारे मेघो वर्षिष्यति, परमन्येषां न विजानामि । अथो सशिष्यो गुरुयामिन्यां शस्यक्षेत्र अन्धोर्जलकलशमापूर्य आरात्रं क्षेत्र परिपिपेच । ततः क्षेत्रपतिः स्वं केदार सिक्तं विलोक्य तुष्टोऽभवत् । अमुमुदन्तं परे जनाः समाकर्ण्य गुन्तिकमुपेत्य यथापूर्व नति प्रकल्प्य पप्रच्छुः । तदा गुरुणाऽपि तेभ्यः पूर्ववदेवाऽभिहितम्-तनिशम्प विनेया अपि गतशर्वरीबाध्यापि क्षेत्रसिश्चन विधातव्यमिति विज्ञाय गुरु गदितवन्तस्ते-यो वक्ष्यति स एव विधास्यति । नास्माकं कापि क्षतिः ॥ २७ ॥ पठ्यतेऽपि
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
च्यन्द
॥ ११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कार्यार्थिनो हि बहवो, गुरून् पृच्छन्ति स्वार्थगाः । ज्ञानहीनैर्न दातव्य-मुत्तरं कोविदैर्यथा ॥ १ ॥ एक चार कहने वहा, हवे न वहसी कोय । गुरु प्रति शिष्यें बोलिया, जे कहसी ते दोष ॥ २ ॥ सवित्तोऽपि यो दानं न यच्छेत्तर्हि तद्धनं नश्येत्तत्र भोजनृप - माधबुधयोः २७-कथाभोजो वक्ति कवे ! मृदंगसुरवस्यार्थं वदाऽष्टाहि सः, ज्ञातं नान्यजनैः करिष्यसि यदभारोहणं वच्मि तम् । कृत्वेशान्तगतः किमस्त्ययमतोऽर्थं वक्ष्यति त्वावदत्, त्वद्ग्राचं खुपदेशमीश ! तव भो नो दीयते तद्गतम् ||२८||
एकदा सुझो भोजनृपो नृत्यमकारयत्तदानीं मृदंगशब्दमाकर्ण्य भोजराजो माघकविं प्राह- भोः किमसो ध्वनति १ ततो माघकविरपि तस्योत्तरप्रदानायाऽष्टदिवसावधि ययाचे । ततः शास्त्राणि विलोकितानि परं मृदंगशब्दार्थ नावबुध्यत । तदा शोकसंविअमानसं माघकवि निभाल्योपागतो विप्रस्तं कृच्छ्रनिदानमप्राक्षीत् । तदनु माघः प्रोवाच विप्रवर ! मृदंगशब्देन कोऽर्थः प्रतिपाद्यते । तदा स कोविदं वक्ति य म करिणमारोह्य नरपतिसविधं प्रापयेस्तर्हि मृदंगशब्दार्थ भूपालं बोधयेऽहम् । पश्चाद् दन्ताबलपृष्ठमारोह्य नृपान्तिकमानिन्ये । तं द्विजं गजाऽऽसीनं विलोक्य मोजः प्राह-कोऽयं १ तदा माघो बमाण यदसौ ना भवन्तं मृदंगस्वार्थं प्रत्याययिष्यति । तद्वचनमुररीकृत्य भूनाथेनानुयुक्तो बुधोऽवादीत् उपते ! धमधमेति ध्वनिं कुर्वाणो मृदंगो भवन्तम्पदिशति - यो हि प्राज्यं राज्यमासाद्य द्रविणन्तु दूरमास्तां परं कपर्दिकामपि न प्रयच्छति तद्वित्तमभृतोपममेवेति निश्चित जानीहि । मामेव वक्षस्व, कस्मैचिद्विप्राय जीर्णपादत्राणस्य विहापितेन नागारूढः समभवम् ।। २८ ।। तस्यैतत्फलम् -
For Private and Personal Use Only
शतकम्
॥ ११ ॥
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
उपानही मया दत्ते, जीणे कर्णविवर्जिते । तत्पुण्येन गजारूढ-स्तद्गतं यन्न दीयते ।। १ ।।
अथ मायाविषु मायिभिर्भवितव्यं तत्र २८-कथापर्षद्यन्यकविः करोत्यभिनवं भोजस्य काव्यं तदा, श्रुत्वाहुश्च पुरातनं कविजना भूयोऽपि किं तेऽपठन् । राज्ञा तैश्च तिरस्कृतः प्रतिदिनं वादोऽभवचैकदा, कृत्वा वेधयुतं स्थिता विमनसो लक्षं च लात्वा गतः।।२९।।
कदाचिद् भोजराजस्य परिषदि कोऽपि नव्यः कोविदः समाययौ । स प्रत्यहं भोजराजं नृपं श्लोकैरुपश्लोक्याऽऽशीर्वचोभिरैदिधत् । परं तनिर्मितपद्यानि कल्मषधिया संसदि निषण्णाः कालिदासादयः कवयः प्रतिघस्रं प्रत्याख्याय क्षिपन्ति स्म । अथ च महीपतिमुक्तवन्त:-राजन् ! कवेरस्य कृतिः पूर्वकविकल्पितैव, एतत्काव्यं त्वस्माभिरपि प्रागेव स्मृतिविषयता नीतम् । तदा धाराधिपेन भोजेन पृष्टास्ते श्रुतघराः कालिदासादयः कवयः कण्ठतः समुदाजहुः । तदानीं नृपः सुकविमक्मत्य बहिवकार, एवं नित्यं वाकलहः प्रागर्तत । ततः पण्डितोऽपि स्वापमानेनातर्दग्धो वेषयुक्तं काव्य चक्रे। स्वकाव्योचारणेऽक्षमांस्तान कालिदासादिकवीन क्षीणप्रभान् कृत्वा नृपतिसकाशाल्लवं द्रव्यं जग्राह ।। २९ ॥ तत्कवेः सैपा कविताभोज! स्वराजराजः क्षितिपतितिलको धार्मिकः सत्यवादी,पित्राते या गृहीता नवनवतियुता हेमकोटयोमदीयाः। त्वंता देहि त्वदीयैः सकलबुधजनैयिते सत्यमेतत् ,नोजानन्ति त्वदीयाः सकल बुधजना देहि लक्ष तथापि
तदर्थः-भो भोजनृपते ! त्वं राज्ञां मध्ये स्थासक इव, धर्मिष्ठः सत्यवक्ता चाथ निजान्वयस्य सुषमाकरोऽसि, परं तव तातेन 12
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
दृष्टान्त॥१२॥
या मे नवकोट्यो दीनारा गृहीतास्तांस्त्वं प्रयच्छ । तदुदन्तं ते परिवत्प्राज्ञा अशेस्तो विदन्ति, यदि चेमा वार्ता तव विद्वांसो -नो जानन्ति, तथापि लक्ष द्रव्यं देहि । अयमत्राभिसंधिः-यदि चायं पुराणः श्लोकस्ताद नवनवतिकोटिसौवर्णान् देहि । ऐदानि| का स्यात्तथापि लक्षं देहि ॥ १॥
अथाऽत्र भवेऽदत्तमृणं परभवेऽपि दानं विना न मुच्यते तत्र २९-दृष्टान्त:भोजर्ण वि विधाय पारभविकं तैल्यालये च स्थितो, वृत्तान्तं प्रतिकण्यं स वनडुहोदृष्ट्वा प्रभातेखिलम् । गत्वा भोजगृहं समर्प्य सकलं भाण्डारिकानां धनं, तान्याचे तहणं क्षमोऽन्यभाविकं दातुं न गेहे गतः ॥३०॥
कविदर्यचिन्तयामास, पदस्मिन्मये रातं लातं वा परत्राऽऽदेयं प्रदेयं च न भविष्यतीति मत्वा तेन भोजभूपालमुपेत्याभिहितं, यदहमने जनने तुभ्यं सकुसीदं लक्षराजतानाप्स्ये । यदि नियोगश्चेल्लेख कृत्वा समर्पयामि, इत्युक्त्वा लेखं विन्यस्प राजकोषागारिकेभ्यो लक्षं वित्तमादाय यामिन्यां तैलिकागारे सुप्तः । तत्र निशीथे तैलिकबलीपदी मियः समभाषेताम् । तयोरेकश्चष्टेयदस्माभिः पूर्वभवे गृहीतवित्तमध्यादेकं पण देयमस्ति । तदहं चतस्रो भ्रमीः कृत्वा मृत्वा विमोक्ष्ये, परलोके च सुख प्राप्स्ये । | तदैवापर ऊचे-धन्योऽसि त्वम, मया तु तैलिकस्याद्यापि लक्षमुद्राः प्रदेयाः सन्ति । अथ च राजा भोजो मे पूर्वजन्मनोऽधमर्णः । निद्रित एप वणिक प्रगे भोजराजान्तिकं गत्वा गदेत् । यत्तव वारणमुख्येन साकमस्य तैलिकपभस्य प्रतियुद्ध भवेत् । यदि वृषो जयेत्तर्हि त्वयास्मै लक्षरूप्पकाणि देयानि । एवं समयं कृत्वा गजमुख्येन सह मां प्रतियोधयेत्तर्हि जित्वा तं तेलिकलक्षराजतान् । प्रदायाऽनृणो भूत्वा प्रेत्य चेतः शर्मभाजनो भवामि । इमां वातों श्रुत्वा स वणिक प्रभाते प्रबुध्य पणकाधमर्णस्यानहुदो गदिसमुदन्तं
॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
&MEXXXKARAM
यथातथमपश्यत् । तदानीं मनसि विचारयामास-प्राप्ते जनने गृहीतं सं देयमेवेति मतं सम्पग निर्णीय मनसि निकषा भोजनृपं प्राप्तो रात्रिवृत्तमामूलतः समचकचत् । अथ चान्पजन्मनि स्वदृणेनाऽऽनृण्योपाय नावलोकयामि । तस्मात्स्वमर्थ प्रत्याहर, अहं तु भृतिकर्मणा स्वजठरं पूरयिष्यामि । एवं निवेद्य समाहृतं वं कोषाध्यक्षाय ददौ । पुनश्च करिमुख्येन सह कमन्तं योधयित्वा तैलि| कणादनृणं चकार ।। ३० ॥ उक्तं च दोहा
इह भव देणुं दोहिलं, परभव वली विशेष । बलद कथाने सांभली, तजिये ऋणो अशेष ।। १॥ गाथा-दासत्तं देइ ऋणं, आचिरा मरणं पुणो वि संपण्णे सधस्स दाह मग्गी, दिति कसाया भवमणतं ।।२।।
अथ पांशुला जीवदानादपि स्वीया नैव भवति तत्र ३०-दृष्टान्त:प्रीत्या तेऽपि सह त्वयाऽद्य निधने वक्ष्यामि संकेतकृत, तत्सर्व रचितं सुर्यदि तदायिश्च दत्तं स्त्रियै । मुक्त्वा सापितमन्यपत्तनगता तस्मिन् पुरेऽसौगत-स्तद्भार्या मिलिता तदा च कुटिला स्वार्थ विनाअनर्थकृत्॥३१॥
कश्चिन्मनुजः प्रेम्णा निजजायया सा मिथो भाषमाणः समयमकाति । यत्ता निधन मत्तः पूर्व चेत् चलने वामहमनुसरिष्यामि । तत्पश्चात् भार्ययाऽप्यमाणि-यदहमपि बहते वहावात्मानं होष्यामि, इत्थं परस्परं निश्चिक्यावे । तदखिलमुदन्तजातं | कश्चिदेवः समश्रुत, ततः स देवः खियं गतासुमकरोत् । तदानीं स पुरुषः समित्समिद्धे ज्वलने प्राणान् होतुमुघतः, तस्मिन्नेव क्षणे | देवः प्रभूतं वर्षिया बहिं निरवाप्सीत् । तदनन्तरमक्षतस्य पुरुषस्य स्त्रिया आयुषो भागं ददौ । अथ तत्पत्नी सभर्तारं विसृज्य- पारेसमुद्रं विषयान्तरं जगाम । पुरुषोऽपि देशादे परिभ्रमन तस्मिन्नेव नगरे निजमायाँ दैवात्याप । तदानी वीडयाऽधोमुखी
स
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
घटान्त- ॥१३॥
RRRRRRRRRRRRRRRIORIXIO
बभूव या पार बभूव, यतः परित्यज्य स्वामिनं पलायाश्चक्रे । तत्र स्त्रीचरित्रं प्रकटयन्ती स्ववासांसि परिच्छिद्य च पूचके-यदयं नरो मम सतीत्वं प्रश्यति, तनिशम्य राजपुरुषास्तं निगडे चध्या शूलमारोहयामासुः। एवं पुंश्चल्या तया स्वार्थमन्तरवाऽत्याहितमकारि ।३१। उक्तमपिबहु करिये उपकार भी, योग न माने जेह । अरधुं दीधुं आउ, तेनी थई न तेह ।।१॥
अथ यल्लिखितं ललाटफलके नूनं तदाप्तिर्भवेत्तत्र ३१-कथादारिद्रश्चपलान् सदाऽत्ति भगिनी सोऽचिंतयन्मेऽस्ति हि,मिष्टान्नेच्छिकया स्वसुगंहगतो भ्रातुश्च हर्षान्विता । भुक्त्यर्थ पतिता गृहेऽपि चपलाः स्थाल्यां तदा मुंचति, दत्वा स ालिके करं वदति तांरात्रौ गता येऽग्रतः॥३२॥ ____ कश्चिद् दुर्गतोऽहर्दिवं चपलान् खादति स्म । एकदा चपलानश्नतस्तस्य छर्दिरभवत्, तदा सोऽचिन्तयत्-अहो ! कष्टमापनोऽस्मि । पश्चान्मिष्ठानजिघत्सया प्राघुणिको भूत्वा भगिनीनिकेतनमभ्यगात् । तत्र भ्रातरं वीक्ष्य प्रीता सा भोजयितुं चपलान् रसवत्यां संरराध, भोजनवेलायां च भ्रातुः स्थाल्यां चपलान परिविवेष । तान् विलोक्य विषण्णो भ्राता भाले पाणि न्यस्य भगिनीमवादीतयनिश्शायामेच मदागमनात् प्रागे चपलास्त्वद्गृहमागममिति तऽहम् ॥३२॥ दोहा
में लीधो ले प्रहसमो, चोले लीधी रात । एथी भागो आवियो, भगिनी | थोडा लात ॥१॥
देश तजी परदेश भमे, धरे घणी मन आस । सरज्यो ते नर पामियें, चचला पडिया पास ॥ २॥ यः पापं विधाय पश्चात्तापं कुर्यात्स सुखी स्यादन्यथा दुःखी तत्र राजसौधे व्रजतोामीणयोः ३२-कथा-
॥ १३ ॥
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
हारोहणवारितं नृपतिना भृत्यः कथं कार्यतां ?, वाम गच्छति मुच्यतामिह गतौ ग्राम्यौ तदाऽऽक्रोशितौ। वक्त्यकः किमु? मारितोऽपरनरोभीत्याऽऽशुमारक्षतु, गत्वाग्रे यदि गम्यतां स्वरगतमुक्तःसुखीसोऽभवत्॥३३॥
केनापि भूभृता वाटिकाया मध्ये सौषः कारितः स्वनियोज्यांश्च समादिदेश-यत्कोऽप्यस्मिन्भवने न प्रविशेत् । तदा द्वा:स्थैः पृष्टम्-अजानन कश्चित्प्रविशेत, किमु तस्य विधेयं तदानीं नृपोऽब्रवीत् सोऽपि इन्तव्य एव न तु मोच्यः । तनिशम्य दौवारकाः सप्रश्रयं निवेदयामासुः-राजन् ! कठोरोऽयं दण्डः । तदनु नृपः समचक्थत्-यदि प्रवेशकः प्रतीपपाद एव व्रजेत्तर्हि स हेयः । एकदा प्रस्तावे द्वौ ग्राम्यजनौ विस्मृत्य तत्राऽऽजग्मतुः । तदानीं राजपुरुषैनिगृहीतयोस्तयोरेको वाचाटो जीवनाशं नष्टोऽपरो भयभ्रान्तो मां बायध्वमित्यभाषत । अथ च प्रतीपगमनानपानुचरैविसृष्टः स्वबान्धवेषु प्राप्तः सुखमुवास ॥३३॥ उक्तश्चापिपापं कृत्वा पुनः पश्चात्, यो निन्दति नरोत्तमः । स सुखी जायते लोके, यथैको हऱ्यावीक्षकः ॥१॥
अविचार्य मन्दधिषणे विश्वासवाक् न देया तत्र ३३-कथानकम्भूपाऽऽभरिसुते सदाभिरमतो रोदित्यभीरांगजा, वक्त्याः ! रोदिषि किं? भवद्विरहतः सत्यं धवैको हि नौ। याम्यागच्छसि विटसमं निशि सखे मार्गे मिलित्वा गता, श्रुत्वार्याञ्चलहेतुकां वरमतो ज्ञात्वा गता स्वालये ॥३४॥
एका राजकन्याऽपरा भीरकन्या चोमे सख्यावास्ताम्, मिथः संगते चिक्रीडतुः । एकदा बाष्पं विमुंचती साऽभीरवाला नृपकन्यया पृष्टा-किनिमित्तं रोदिषि? अथैनां सा बमाण--राजसअनि परिणीता बहिनिष्क्रमितुमक्षमा सती त्वं मया सह नोपस्थास्यसे, तत्त्वद्वियोगपीडिता रोदिमि । तदानीं राजदुहिताऽपि तस्यै यो हि त्वद्भर्ता ममापि स एव, इत्थं वचनं ददौ। जात्वामीर
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Fory
Poli
शतकम्
दृष्टान्त॥ १४ ॥
बालिका केनाऽपि भुजंगेन साकै गन्तुं प्रवृत्ता, तत्क्षणे तया महीपसुतावादि-वमनेन सत्रा बज । पश्चात्सा प्रथमोदितवचनवाधिता तेन सह नगरानिश्चक्राम । अग्रे गच्छतां तेषां घटीयंत्रचालक: समनुप्राप्तस्तदास्यादाम्रष्टान्तं निशम्य सुझाना भूपकुमारी स्वनिकेतनाय निववृते ॥३४॥ दोहा-कालु वांकू मुह करी, रत्तड़ा थयो अशास । तें फल दीधे कवण गुण ?, जो फल दिये पलाश ॥१॥ सुरतरु जाणी सेविआ, तूं तो निगुण पलाश । जब तें मुख कालो कियो, तब मैं छोड़ी आश ॥ २॥
अथ महतामनुकारी नीचोऽवसीदति तत्र ३४-दृष्टान्ताकारण्येऽग्निभपाद्धदे पतति वै सिंहादिजन्तुबजः, शान्ते वह्निभये हरिर्वदति तान् पुठं गृहाणाऽऽशु मे। ते गृह्णन्ति तदा हृताः स्थलचरास्तारितं फेरुणा, पश्चात्तेन कृतं तयापि न हृताः पुच्छंतदात्रोटितम् ।।३५।।
कस्मिश्चिद् गहनमध्ये वह्निमयात्प्रद्रवन्तः केसरिप्रभृतयः प्राणिनोऽगाधे सरसि निपेतुः। पश्चाद्दवाग्नौ शान्ते कण्ठोरखो मृगादीन् व्याजहार-मोः सचाः ! यूयं मम चालधि गृहीत, सर्वानप्यहं तारयिष्यामि । तदाकर्ण्य समेऽपि तल्लालमगृहमय मृगेन्द्र आप्लुत्याखिलान् पहिश्चकार । सा वार्ता केनाऽपि कोष्टा हुदि निहिता, पुनः कतिपयैरेवाहोमिदवसाचसापीररये भ्रष्टान् जन्तून सिंह इव जम्बूकोऽवदत्-मे पुच्छमादत्त, युष्मानिष्कासयिष्येऽहं। अथ बलमाधाय यावदुत्पतति, तावदेवास्य पुच्छ भग्नम्, जन्तवश्च सर्वे मृताः । यतोऽधमो जनः स्वाधिकवीर्यमनुकुर्वन क्लिनात्येव ।। ३५ ।। तथा चोक्तम्
॥१४॥
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आत्मवीर्य न जानाति, दृष्ट्वा दृष्ट्वा करोति यः । स दुःस्वी स्याद्यया फेरु-स्त्रुट्यत्पुच्छो ह्यधोऽपतत् ।। १॥
अय महतां छायापि सत्फलदा तत्राऽजापालस्य ३५-सपनयः| च्युत्वाऽधो न्यपतन्कलानि स ततोदृष्ट्वातदाचिंतयद्, गोपोमूनि हि खेगमस्य पतिता छाया वरा बुद्धिदा। श्लोकस्तेन कृतश्च पादरहितश्छाया गता नो पदं, तादृक्तेन हि पूरितं निजधिया डुकंच डुकं पदम् ।। ३६ ।। __एकस्मिन्नन्धुमध्ये जंबुफलानि पतंति स्म, तानि दृष्ट्वा कश्चिच्छागपालो व्यचिन्तयत्-यदिमानि फलानि खाद्यानि । तस्मिन्नवसरेऽजापालस्य भालोपरि सरस्वतीविमानस्य छाया पपात । तदानीमजापालस्य बुद्धिरुत्पन्ना, तया श्लोकस्य पादत्रयं तेन रचित पर तत्क्षण एवाऽपगता विमानच्छाया । ततः सहजधिया तेन चतुर्थश्चरण इत्थं निर्मितस्तनिर्मितं पद्यमीक-॥ ३६ ॥
जम्बूफलानि पक्कानि, पतन्ति विमले जले । पतितान्येव दृश्यन्ते, चतुर्थन्तु डुबक्डुवकू ॥१॥ छायापि फलदा पुंसां, महतान्तु विशेषतः। विमानच्छायया वाण्या, गोपोऽपि पटुतां गतः ॥ २॥
अथ सदूविधा सर्वेषां विस्मयकरी भवति तत्र ३६-कथाकोप्यागत्य विशारदो वदति मे विद्यां नृपं पश्य भोः!, स्त्री मुक्त्वेशद्दे गतो हि गगने मृत्वाऽपतत्तत्समम् । का सा दग्धा पुनरागतो ममवधूं त्वं देहि वार्ताऽपि सः, कटंमा वद चानयामि हि वरं लात्वा गतो विस्मितः॥३७॥
कश्चिद् विप्रः स्वस्त्रियमादाय कस्याऽपि भूभृतो भवनमाससाद । अब्रवीच-मम विद्यावैभवं पश्य, नृपोऽपि वरं प्रदर्शयेत्यू
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्धान्त॥१५॥
शतकम्
BXCCCC
चिवान् । तदनन्तरमन्तःपुरे निजमायाँ विसृज्य गगने च देवासुरसंग्रामो जायते, तत्राहं प्रयामीत्युक्त्वा गतः । संख्ये हतः करचरणाद्यवयवैः सहितो भुवि न्यपतत् । तं विलोक्य तत्सीमन्तिनी समिद्धेनौ तेन सहैवात्मानं जुहाव । तत्कालमेव सोऽपि पुरुष ऐन्द्रजालिकवद् भूपसमीपमागत्य जगाद-भोः पृथ्वीश ! प्रयच्छ मे दारान् । नरपतिरपि याथातथ्येन सर्वमुदन्तजातमामूलचूलतो न्यवेदयत् । परै सोऽपि तदुदितं मृषा मन्वानो बभाण-मम भार्या त्वद्रोह एवास्ति । अथैनं नृपोऽप्यभाषत-मद्ध तव पत्नी चेत्समानय, इत्युक्तः सोऽपि निजपत्नीमानयत् । तद्विद्यायाः प्रमावं विलोक्य सदसि निषण्णाः सर्वेऽपि विस्मयमापुः पुनः प्रभूतद्रव्यदानेन तं प्रसादयामासुः ॥ ३७ ॥ कथितमपिविप्रेण दर्शिता विद्या, विक्रमः सदसि स्थितः । तमीक्ष्य सुभटाः सर्वे, तदा तस्मै धनं ददुः ॥ १॥
अथ कपटेन कुलटा मृतिमाप्नोति तत्र ३७-कथा| नो पुष्णाति पतितमाह कुलटा मेम्धं कुरुत्वं सुर!, श्रुत्वेतो हविषा ततो हि हविषा पीनस्तदान्धाऽभवत् । पश्चात्पोषमुपागतो वदति स पश्यामि नो निर्भया, भुंक्तेऽन्यः सह भोगमस्ति बलवान् युग्मं गृहीत्वा हतम् ||३८॥
कापि कुलटा कामिनी स्वपति न पुष्णाति, स्वयं च स्वैरिणीति स्वधवेऽनुरागं नाऽऽहितवती परस्मिचारज्यत । एकदा सा यक्षमर्चयित्वा पूजावसाने तं प्रार्थितवती-भो यक्ष ! मे भर्ता चक्षुर्विकलो भवेदिति । एवमतिकामति काले तद्धवोऽपि ता वार्ता श्रुतवान्, तदा कपटवेषेण यक्षप्रतिमायाः पृष्ठदेशे निलीय स्थितः । अथ तत्त्री यक्षप्रतिमासमीपमागत्य यावत्प्रार्थयते-भो यक्ष ! मम पति नेत्रहीनं कुरु तावत्पृष्ठभागे समुपविष्टः पुरुषः प्राह-हे अबले ! यदि त्वमन्वहं स्वभरि मिष्टमिश्रान् घृतपूरानपूपादीन
C ASSALABUBE
॥१५॥
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वनवान्धोनिर्मितान् पदार्थानाशयिष्यसि, तीविलम्बेनैव सोधः संपत्स्यते । तनिशम्य सा तथैवोपाचरत् । तस्याः प्राणेशोऽपि हतलोचन इव प्रणिगदति-अये सुन्दरि ! मे दृष्टौ किमपि नापतति, किमहमधुना करवाणि, देहि मेऽवलम्बनमिति । | तदानी सा पुंश्चली निर्विशंका विटेन सह रममाणा रतिजनितसुखमन्वभूत् । तस्या हृदि शंकागन्धोऽपि नाऽऽस्पदं चकार । यदा स सद्यो निर्मिताज्यबहुलभोज्यद्रव्यैः पिनद्धगात्रः समजायत, तदा व्यभिचाररतं युगलं संनय यमसदनातिथिमकरोत् ।। ३८॥ उक्तश्च-कयं हससि भो हंस!, नाहं दर्दुरचाहनः । कालक्षेपं करिष्यामि, घृतान्धो ब्राह्मणो यथा ॥१॥
अथ गुरुः शिष्यान् परीक्ष्य निजास्पदे स्थापयेत्तत्र ३८-कथाशिष्यान् वक्ति गुरुस्तदाम्रफलमिच्छाम्यानय त्वं पृथक्, पारीक्षाय निवेदिताः प्रथमकोऽवग् वृद्धता ते गुरो।। । अन्यो गच्छति शब्दितस्त्वयलघुर्गत्वा विधिपृच्छति, त्रैविध्यं ज्ञविनीतकंहिगुरुणा ज्ञात्वाऽर्पितं सत्पदम् ॥३९
अथ कोऽपि गुरुः स्वपदे कमपि शिष्यं नियोजयितुं प्रशस्यशिष्यपरीक्षणाय प्रथमं तेषु वयसा ज्येष्ठं प्रत्याह-यच्चमस्मभ्यमाम्रफलमाहृत्य प्रयच्छ तदा सोऽवक-हे गुरो ! ते मतिःक विलीय गता, यद् वार्धक्येऽपि रसालफलमुपभोक्तुं मनः प्रसरति । पश्चादपरं शिष्यं प्रत्याह-भोस्त्वमाम्रफलमानय । अथ सोऽप्यानेतुं प्रस्थितः, पश्चात्तमाजुहाव । पुनरित्थमेव तृतीयं कनीयांसं प्रत्यवदत् । स स्वभिवाद्य गुरुं पप्रच्छ-कृपालो गुरो! त्रैविध्यमाम्राणां कतममहमानयानि ? । इत्थं तस्य वारूपाटवं प्रसमीक्ष्य ज्ञानवन्तं क्रियावन्तं विनयाश्चितश्च तं शिष्यं स्वस्थाने स्वपट्टे वा संन्यवेशयत ॥ ३९ ॥ तथा चोक्तम्--
परीक्षा सर्वसाधूनां, शिष्याणां च विशेषतः। कर्तव्या सूरिणा नित्यं, त्रयाणां हि कृता यथा ।।१।।
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥ १६ ॥
निर्गुणस्त्रीभिहलघुता भवति तत्र सचिववधूनां ३९-दृष्टान्तः|-लोलामात्यवशाश्चतुर्मुखसमाः श्रुत्वा नृपस्तद्गृहे, गत्वा पश्यति ताः पतिर्वदति भो ! मौनं विधेयं तदा । तद्भोज्ये नृपवर्णिताःसुवटिकास्तिस्रो गिरोचुः स्वतः, दृग्भ्यां क्रोशति तूर्यकां स हसितःसोचे मया किं कृतम् ४०
कस्यापि भूभृतः सचिवस्य चतस्रो योषितः स्खलितवाच आसन्, तदुदन्तमाकर्ण्य राजाऽपि चिन्तयामास-यदेष उदन्तो वितथोऽवितथो वेति मार्गणीयं मयेति संप्रधार्य, एकदावसरमाप्य मन्त्रिणमुपहास्येनोवाच-सचिव ! कदाप्यद्यावधि त्वयैकवारमई I स्वालये न भोजितोऽत एकशस्त्वद्गृहे भोक्तुमिच्छामीति महादरात्सचिवेन निमन्त्रितो राजा स्वमंत्रिणो गृहं जगाम । तदानीं | | सचिवेन स्त्रीयाश्चत्वारो दाराः संबोधिताः, युष्माभिस्तूणीभूयाजस्थातव्यमिति, तदुदीरितं ताभिरुररीकृतम् । पश्चाद्राजानमाशयितुं
बटकशाकं पर्यवेषयत् । अथ नृपो यदाऽनुमतिष्ठत्तदा खियो हासयितुमवनिपेन प्रोक्तं-बटकाः स्वादुतमाः सम्पन्नाः। एतावदुक्तं निशम्यैका भार्या स्वबाचं नियन्तुं न शशाक । तदाऽविलंबितमब्रवीत्-“ए बवियाँ तो में तवियाँ "एता वटिका मया तलिताः ।
ततोऽपराऽभापत-"ए बवियाँ तो ते तचियां जो मांई आईयां तेलाई पइयां' एते बटकास्तु त्वया तदा तलिता यदाहमागत्य | तैलमददाम् । तदनु तृतीयाऽवदत्-"आहियां डींगड इ" मयैषु हिंगु निक्षिप्तम्, एवं श्रुत्वा भूपालो जहास । तदानीं चक्षुषी विस्फार्य तुरीयां प्रत्यवालुलोके सचिवः । साऽप्युवाच-“मइ माए बोयां नहीं, चायाँ नहीं, डोयां शुं काढ़िया वो" हे स्वामिन् ! मयात्र कापि चोक्तिः प्रत्युक्तिने कृता, पुनः कथं भवता नेत्र विस्फार्यते ॥ ४० ॥ भणितमपि
गुणहीनाः सुरूपाश्च, भवन्ति गृहभण्डनाः। स्त्रियोऽपि सद्गृहस्थानां, वटिकापाचिका यथा ।। १ ।।
॥ १६॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्रजनः सर्वत्र भद्रतामेव लभते तत्र ४०-कथा
यज्ञे जग्धिकरी निरीक्ष्य हरिकेश्यन्नं तदा याचते, तस्मै ते न ददुः सकृद् विषधरं दृष्ट्वा हतस्तैर्नरैः । द्वाःस्यान्ते हि तथावदन्त्वविष कैषाऽतोऽपि नो मार्यतां, ज्ञात्वा स्वावगुणं ललौ व्रतवरं प्रोक्ता नु तेनाऽर्यका ॥ ४१ ॥
कस्मिश्चिदध्वरे बहवो भूमिदेवा निमन्त्रिता भुञ्जते स्म । तत्र हरिकेशीनामा श्वपचो भक्तं ययाचे । परं ते तस्मै न ददुः, प्रत्युक्त चुक्रुशुस्तदनन्तर एव बिलादेको भुजंगो निरियाय । तं वीक्ष्य विप्रा जमुईरिकेशी चाण्डालोऽपि तदपश्यत् । अथो कतिपयैरेव क्षणैस्तत्रैका गोधा निस्ससार तां दृष्ट्वा हरिकेशी हन्तुं प्रधावितः । तदा तत्रोपविष्टा भूसुरा व्याजहू:- अङ्ग ! अवध्यैषा निर्विषत्वात्तदा स स्वयमेव स्वापराधं परिज्ञाय जातिस्मरणोदयाच्चारित्रव्रतं जग्राह ॥। ४१ ।। अथ च गाथामुच्चार्योपदिदेश । सैषा गाथा-भद्देण होइ सव्वं, भदं पावेइ सव्वओ भद्दं । इणिओ कण्डो सप्पो, भेरंडो तत्थ मुंच दिट्ठो ॥ १ ॥ सत्प्राणिनो वस्तुवैलक्षण्यं निरीक्षण विरज्यन्ते तत्र ४१ – उदाहरणम्
दृष्ट्वेशोऽप्यति सुन्दरं च वृषभं सोऽटाट्यते चैकदा, मार्गे सत्करकण्डुराह निजकान् कस्याऽयमुक्षा तदा । प्रोचुस्ते तव भोः ! कमिष्टवृषभं श्रुत्वेति दीनोऽपि सन्, वैराग्यं हि विधाय राज्यमखिलं त्यक्त्वा मुनीशोऽभवत् ४२
कस्यचित्करकंडुराजस्य कमनीय उक्षाऽऽसीत् । बहुकालानन्तरमेकस्मिन् दिवसे मार्गमध्य उच्चैराक्रन्दन्तं तं दृष्ट्वा स मनुजानच्छत् कस्याऽयं बलीवर्द इति ? कश्चिदप्येन न बध्नाति । तत्र स्थितः कश्चिन्मानवो वक्ति - राजन् ! भवतां निकाममभिमत एष वृषः ।
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
॥१७॥
भवानेव न त्रायते तदा कोऽन्यः परिपालयेत् ? श्रुत्वैतां प्रवृति राजश्चित्ते निवेदवैराग्यमुदपादि । तेन प्रभूतं राज्यं पुत्रकलत्रादिकं च परिहाय दीक्षा ललौ । कृतान्तदन्तान्तरवर्तिजीविते हताशो वृषभ इन क्षणभंगुरं वस्तुजातं परिज्ञाय, संसारासारतां चोपपचिभिदृढीकृत्य, मोहः खलु पापीयानिति हृदि संप्रधार्य मुनिसत्तमः समजायत ॥ ४२ ॥ कथिता गाथापि
सेयं सुजाय सुविभत्तसिंग, जो पासिया वसई गोहमज्ज्ञे । रिहिं अरिबिं समुपेहियाणं, कलिंगराया विसमिक्ख धम्मं ॥१॥
एकाकी सदा सुखी भवति, तत्र नमे राज्ञः ४२-कथानम्यंग तुदति ज्वरोऽपि ललना घर्षन्ति ताश्चन्दनं, शब्दं नो वलयोद्भवं सहति स त्यक्त्वा समं रक्षितम् । पृष्टस्तेन कथं रचो भवात नो? ताः प्रोचुरेकैककः,चिन्तन्नोबहुतः सुखं मम तदैकाक्यस्ति जातो मुनिः ॥४३॥
एकदा नमिनृपाउने दाहज्वरः समुत्पन्नस्तदा सर्वाः स्त्रियश्चन्दन निघृष्य २ लेपं चक्रुः, परं स शान्ति न प्राप, चन्दनं निघर्षन्त्यः श्रान्तास्ता बलयानां शिञ्जितेन दुर्मनायमानं तं तोषयितुं मंगलप्रयोजनमेकैककं वलयं करे धृतवत्यः शेषान् सर्वान् निश्चक्रः । ततो भूषणरवे शान्ते राजाध्याक्षीच्छब्दः कस्मान्न जायते ? तदा योषितः प्रोचुः मांगलिक एकैको वलयः पाणी न्यस्तोऽतोऽजनि घनिविरहः । अमुमुदन्तं निशम्य नृपश्चिन्तयामास-यथैकाकिनो यावत्सुखं जायते, तावज्जनवर्गे नास्ति । यदि ज्वरः शाम्येत्तर्हि दीक्षितो भूत्वा केवलो विचरामि । एवं धर्ममनुध्यायतस्तस्य तापे शान्ते तत्कालमेव प्रव्रज्यां गृहीत्वा स बने पत्तने च विचरन् मुक्तोऽभवत्॥४३॥
॥१७॥
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ROOOOOOOOOOOOOOOOOOOOOK
गाथा-बहुयाण सहयं सोचा, एगस्त य असहयं । वलयाणं नमी राया, निक्खंतो मिहिलाहियो ।। १ ।। दोहा-चन्दन घसतां चूड़िनो, श्रवण शब्द न सुहाय । एक रखाची चिंतब्युं, यह मलियां दुख थाय ॥२॥ राजऋडि सब परिहरी, लीधो संयम भार । जब इन्दे परिखा करी, न चल्यो नमी लगार ।।३।।
अथाऽविमृश्यैव परस्यानुकृतौलब्धस्याऽपि प्रणाशः, तत्र ४३-कथाछिन्दन्निःस्वनरस्तरं किल वने देवेन तद्वारितो-उन्नार्थी मार्गयतीह देयुडदजान् दत्तं वरं गच्छ भोः।। गेहेन्दन्ति जना विलोक्य धनिना पृष्टं कुतस्तानथो, प्रोचे तत्रगतः सितागृहघृतं तस्यास्तु मुक्तः स तम्।४४
कश्चिदधनः कृश्शश्च पुरुषोण्ये काष्ठमाइत गतस्तत्र तरुवरं चिच्छेद । तदुपरि काचिदधिष्ठातृदेवताऽन्तर्हिताऽऽसीतयोक्तम्भो! मा छिन्धि विटपमेनम् । तदा निःस्वपुरुषोऽवदत्-बुभुक्षितोऽस्मि, प्रयच्छ मेऽभ्यवहर्तुमिति। देव उवाच-मोः। वरं वृणीष्व, यत्कामयसे तत्ते मनोरथ पूरयिष्ये, ततः स उडदजान ययाचे । देवेनापि तथाऽस्त्वित्युक्तम्, पश्चात्स गृहमागत्य माषजान खादित प्रारभत । तत्परिवारमपि माषजानु प्रत्यहं भक्षन्तं दृष्ट्वा प्रातिवेश्मिको व्यवहारी पप्रच्छ–यचं माषजान सर्वदा कुत आनीय खादसि ?
स चराकोऽब्रवीत-बने वृक्षं छिन्दतो ममोपरि देवस्तुतोष, तत्प्रसादेन प्रतिघस्रं माषजानभि । तदाकर्ण्य प्रातिवेश्मिका कुठारSel मादाय बने गत्वा पादप छेत्तुमुद्यतः । तदानीं देवो इस्तं तथा जग्राह येन कथमपि मोचयितुं न शशाक । पश्चाद् गृहे संभूतं घृतं
प्रतिवेश्मिने देयमिति प्रतिश्राव्य गृहाय मुमोच, । गृहे समुत्पन्ने घृते शर्करां निपात्य भुक्ष्वेति स्त्रिया प्रतिबोधितोऽपि देववाण्या बद्धोऽतोऽवशो वराको गृहस्थितमपि शर्कराधृतं भक्षितुमसमर्थः ग्रन्थिस्थितमपि जहाविति जानीहि ॥४४॥ यतः
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मम
दृष्टान्त॥१८॥
XXXXX
PORILARICKEKCXROROSOORY
दोहा-ढोकल खाता देखिने, होस हुई मनमाय । लेइ कुल्हाड़ो वनगयो, सुर थंभी तस काय ॥१॥ वनिता पतिसुं वीनवे, घणी ते कचपच कीय । ढोकल तो पाम्या नहीं, घरना चूका घीय ||२||
सत्पुरुषो हीनगुणं वस्तु पुरो न न्यसेत्तत्र ४४-कथादृष्ट्वाज्नीकममात्यमाह नृपतिः कस्पास्ति शौर्य बले? ज्ञात्वेभस्प तदा मृगाधिपपदे श्वाऽऽरोपितः स्वामिना । बडा कृत्रिमका सटा बलमुखे संस्थापितःश्वा शुन-स्तत्रागाद् भवतीति पृष्टचरणाभ्यां सोऽपि नष्टोऽधमः॥४५॥ ___ कस्याऽपि भूभृतो विषये तद्रिपुर्वलमादाय देश लुण्टितुमागात । तमायान्तं श्रुत्वा भूपो मंत्रिणमपृच्छत्-हे मंत्रिन ! सैन्ये कस्याधिकं बलं भवति ? तदा सचिवेनोक्तम्-सेनायां करिवलं मुख्यम् । नृपः प्रोवाच-सिंहमेकं कृत्रिमं कृत्वा सैन्यसमक्ष स्थापय । इत्येतच्छ्रुत्वा मंत्रिणा कश्चिदेकः सारमेयः कृत्रिमकेसरादिना सिंहीकृत्य भयंकराकृतिः सेनायाः पुरः समानीतः। स शत्रुनृपस्य बलमुखे नूतनजलधरवन्नीलां गजघटां प्रेक्ष्य भषन् पराङ्मुखः सन् पलायांचक्रे । यथा २ सैन्यमम्पागच्छति, तथा २ कुकुरः पृष्ठे पदानि निदधो । तस्मात्स्वेष्टेच्छुको भद्रपुरुषः कस्याप्यनुकरण न कुर्यात् ॥ ४५ ॥ तथा चोक्तमपि
आबद्धकृत्रिमछटा विकटास्यभक्ति-राराप्यते मृगपतेः पदवीं यदि श्वा । मत्तभकुंभतटपाटनलंपदस्य, नादं करिष्यति कयं हरिणाधिपस्य ॥१॥
१८॥
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ च्छिन्नाईपुच्छखरीप्रहेलिकायाः ४५-कथाभूपः प्राह ददामि यो मम सुताप्रश्नोत्तरं दास्यति, राज्याध तनयां च तस्य यदि नो शूलिं च दत्तावुभौ । दृष्टैकेन कृता प्रहेलिकवरा मेऽर्थ कुरु त्वं प्रिये !, प्रोक्त्वा बंडखरी विवाघ नृपजां राज्यं च लात्वा गतः ॥४६॥
कश्चिद्राजा मनुष्यान्प्रत्युवाच-यो मम सुतायाः प्रश्नोत्तरं प्रदास्यति तस्मै राज्यार्ष स्वां दुहितरं च दास्ये । अथ च वादं कुर्वन् कश्चिदुत्तरं न प्रयच्छेत्तर्हि शूलमारोपयामीति प्रतिश्रुतम् । अनेन पणबन्धेन स पुरुषयुगलं शूलमारोपयामास । अत्रान्तरे कोऽपि राजन्यः स्वस्त्रिया द्विरागमनं कृत्वाऽऽगमत, मध्यमार्ग च शूलमारोप्यमाणो द्वौ पुरुषो विलोक्य प्रहेलिकामेकां च समीक्ष्य स्वयं कुमार्याः पुरो गतो विचिन्त्य च राजपुत्रीं वक्तुं प्रचक्रमे-हे राजसुते ! तव प्रहेलिकायास्त्वर्थों बंडखरीति वर्तते । परमस्मदीयां प्रहेलिकामपि विशदीकुरुष्वेति वाक्यविन्यासेन भूपालः समबुद्धः, यदनेनास्मत्प्रहेलिका प्रतिपादितेति मत्वा स्वतनयां राज्याईश्चाऽदित । सोऽप्युभे भार्ये राज्यं च लात्वा प्रस्थितः ॥ ४६॥ अथेदानी नृपदुहिवपृष्टां प्रहेलिका प्रकटयतिइतो तिवारे खाजे नहीं, न तो तिवारे खाजे। ए हरियालीनो अर्य कहे, तेहने कुमरी छाजे ॥१॥
करी करम तो एक तेम बीजी, करी करम तो छे तेम त्रीजी।
राणी कंकण शीतल यासे, कइक रंक पर कागड़ा वासे ॥ २॥ आँख माहिं पांख विआई, शूली दीधुं पाणी। एहनो अर्थ बांडी गधेड़ी, तेहने कहे ते राणी ॥ ३ ॥
BOORRECECORRIERRIORD
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त॥ १९ ॥
www.kobatirth.org
अथ बुद्ध्या शशकेन सिंहः कूपे निपातितस्तत्र ४६-कथाजीवान् हति हरिस्तदा वनचराः प्रोचुः किमर्थ हरे !, प्रत्येकोऽप्यपरे क्रर्म हि शशको घसे विलम्बागतः । पृष्टोऽवग् लघु नो ? चने तव रिपुर्भो ! दर्शयाऽऽहमि तं कूपे स्वं प्रतिबिम्बमीक्ष्य पतितस्तेनाशु बुद्ध्या हतः ४७ कश्चिद् वने सिंहो बहून् प्राणिनो हन्ति तद् दृष्ट्वा समेऽपि वनचराः प्रकीभूय कंठीवं प्रत्यूचुः - भो मृगाधिप ! यमहरहः प्राणिहिंसां नाकरिष्पचेत्तुभ्यं वयं प्रतिपत्रं जीवमेकमदास्याम अथ सिंहोऽपि तद्वचनमंगीचकार । ततस्ते नित्यशोsनुक्रमेण समभ्यगच्छन् । एकदा कस्वाऽपि शशकस्य पर्याय आसीत्, स चिरादागतस्तदा कोपस्फुरितोष्ठः सन् शशकमवादीत् - रे अधम ! कस्माद् विलम्बितेनापातोऽसि १ अथ शशकोऽवदत्-हे मृगेन्द्र ! अरण्ये तव रिपुरपरः पंचास्यः समागतः, स मम मार्गमरुन्ध । हरिरब्रवीत्-मोः शशक ! मम शत्रु दर्शय, तदा केसरिणं बने नीरसगन्धुमध्ये तद्रिपुमदर्शयत् । सिंहोऽपि स्वप्रतिविम्बं विलोक्य, एष एव मे रिपुरिति मन्वानः कूपे पतितश्च ममार । इत्थं बुद्धिपूर्वक कार्यकरणेन लघुकाय: शशकोऽपि कण्ठीस्वमजीघनत ॥ ४७ ॥ उक्तश्चाऽपि -
बुद्धिर्यस्य वलं तस्य, निबुडेंश्च कुतो बलम् ? । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ १ ॥ अथ कविकौशलोपरि ४७ कथा
Acharya Shri Kailassagarsuri Gyanmandir
व्युष्टे याति कविः करेण नृपतिः कूर्ख यदाऽऽकर्षति, केशं तेन करे विलोक्य कथितो निर्भाग्य ! लायेककम् | सोऽवकिं हि करे ददाति तव मे भाग्यं तदा ज्ञायते, तुष्टः सन् द्रविणं ददौ स कवये कृत्वेशकाव्यं गतः ॥४८॥
For Private and Personal Use Only
शतकम्
॥ १९ ॥
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• एकस्मिन् दिने प्रभाते कश्चिद् बुधो राजपरिषदि स्वं याचितुमभ्येत् । परमस्य नृपतेः प्रतिज्ञाऽऽसीत् यदि कोऽप्यर्थी धनं याचितुमुपागच्छेत्तर्हि स्वकृचिकोपरि दक्षिणहस्तपरामर्शेन यावन्तः कचाः प्राप्ताः स्युः तावत एव दीनारान् प्रयच्छेयम् इत्यस्य कोविदस्य सभामुपगते भूपतिर्हस्ते स्वकूर्चिकाया एक एव केशः संप्राप्तस्तदा राज्ञा कवि प्रत्युक्तम्- भो हतभाग्यशेखर ! गृहाण दीनामेकमिति । प्राशोऽवक - कथम् १ महीपतिः प्राह-यतो मम करे कूर्चिकाया एक एव कचः समागतस्तस्मादेकामेव स्वर्णमुद्रामादत्स्व, यदि चास्मादधिकाः स्युस्तर्हि तुभ्यमधिका दद्याम् । तच्छ्रुत्वा कविरश्चकथत्
स्वदीया दंष्ट्रिका राजन् 1, मदीये चेत्करे भवेत् । तदा भाग्यमभाग्यं वा, ज्ञायेत स्फुटमेव च ॥ १ ॥ अर्थात् तत्र कूर्चिका मम हस्तगता भवेत्तदाऽहं निजभाग्यं विद्यामित्येवं समयप्राप्तं वचनं निशम्य बुधोऽयमिति परिज्ञाय प्रीतः सन् प्रजानाथो विप्रमाहूय दानार्थं संकल्पितुं जलं जग्राह । तत्पयः प्रपश्यन्नेव स भूपतिगुणवर्णनात्मकं काव्यशतं चकार । तदनन्तरं प्रभूतं द्रविणश्च नीत्वा गतः ॥ ४८ ॥ तत्काव्यानां द्वौ श्लोकौ निदर्शनरूपेण प्रदर्श्यते—
निवसतु तव गेहे निश्चला सिन्धुपुत्री, प्रविशतु भुजदंडे चण्डिका वैरिहन्त्री ।
तव वदनसरोजे भारती भातु नित्यं न चलतु तव चित्तात्पादपद्मं मुरारेः ।। १ ।। यो गंगामतरत्तथैव यमुनां यो नर्मदां शर्मदां, का वार्ता सरिदम्बुलंघन विधेर्यश्चार्णवांस्तीर्णवान् । सोऽस्माकं सहजाऽऽश्रितोऽपि सहसा दारिद्र्यनामा सखा, त्वद्दानाम्बुसरित्प्रवाहलहरी मग्नश्च संभाव्यते ॥ २ ॥
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ष्टान्त
॥ २० ॥
www.kobatirth.org
अथाऽसन्तोषिणः पुरुषस्य ४८ – दृष्टान्तः
दंगे कुत्र जटी स्थितः प्रतिगृहस्यात्त्याऽऽशु भिक्षां दिने, पृच्छन्त्यत्र समे जना मम गृहादायाति नो वा तदा ? | सोsवग्दुष्टजना वसन्ति सकलाः किं मे गृहान्नागतं, स्वीकारे च महोदरंभरिरयं ज्ञात्वेति निष्कासितः ॥ ४९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कस्मिंश्चित्पत्तने कोsपि साधुगे निवसति स्म। एकदा सर्वैरपि संभूय पृष्टः-साधो ! कस्यापि गृहाद् भिक्षा समागच्छति न वा ? सर्वे लोकाः सौखशायनिकाः सन्ति किम् । तदा तेनोक्तम् मर्त्या दुष्टमानसा जाताः को भिक्षां दद्यात् ? तदा सर्वेऽप्येकैकशः प्रष्टुं प्रारभन्त भगवन् ! मम गेहादायाति न वा ? तदा साधुः सर्वानपि ओमित्युवाच । इत्थं भिक्षाप्राप्ति स्त्रीकुर्वन्तं तमायूनमिति ज्ञात्वा सर्वाचापशब्द प्रयुङ्क्त इति निर्णीय तैः स ग्रामाद्बहिश्चक्रे ।। ४९ ।। कथितमपि - दुःखिताः सन्ति संसारे, जीवाः संतोषवर्जिताः । संतोषरहितो मयों, गान्निष्कासितो जटी ॥ ॥ १ ॥ अथ भाववंदनोत्कृष्टत्वमधिकृत्य शाम्बकुमारस्य ४९ - कथानकम्कृष्णो वक्ति स्रुतौ ! ददामि हयमादौ यो जिनं वन्दते तच्छ्रुत्वा सुतपालको जिनतटे गत्वाऽऽलये शाम्बकः । अद्याsseाश्वमिमं प्रदेहि मम भोः? पृष्ठे जिने नेमिना, द्रव्याद्भावफलं महद्धि हरिणा शाम्बस्य दत्तो यः ॥ ५०॥
एकस्मिन्दिने श्रीकृष्णः शाम्बपालको सुतौ वक्ति-भोः ! यो हि युवयोर्मध्ये श्रीनेमिनाथं प्रथमं गत्वाभिवन्देत तस्मै पट्टवाजिनं ददीय, तच्छ्रुत्वा पालकनामा सुतो रात्रावेव श्रीनेमिनाथं भगवन्तं ववन्दे । शाम्बकुमारस्तु सद्मन्येव विधिना भाववन्दनं चकार ।
For Private and Personal Use Only
―
शतकम्
॥ २० ॥
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पश्चात्पालकेनागत्य श्रीकृष्णं प्रत्युक्तं मनमर्यन्तं प्रयच्छ, तदा श्रीकृष्णचन्द्रणोक्तमहं श्रीनेमिनाथं पृष्ट्वाऽऽप्स्ये । ततो गत्वा भगवन्तमपृच्छत्-भगवन् ! पूर्व भवन्तः केन वन्दितास्तदा भगवतोक्तम्,-द्रव्यवन्दनां पृष्ठस्युत भाववन्दनामिति तदानी श्रीकृष्णः पाह-पस्या आचरणेन परमश्रेयः प्राप्नुयात तामेव पृच्छामि। अथ श्रीनेमिनाथेनाभिहितम्-यद् भाववन्दनं गरीयस्तस्मात्पूर्व शाम्बकुमारेण वन्दितोऽस्मि । इति तद्वचो निशम्य श्रीकृष्णः शाम्बकुमाराय पट्टावं प्रायच्छत् ॥ ५० ॥ पठ्यतेऽपि-भाव एव मनुष्याणां, कारणं सुखदुःखयोः । पृष्ट्वा नेमिन कृष्णेन, कृतं यत्स्वपुत्रयोः ॥२॥
अथ भिन्नरूचिौकस्तत्र ५०-कथाअश्वस्थ जनक सुतं विचरतं प्रोजुर्विशोऽधो बजा-श्वारूढं कुरु पुत्रकं कृतमतो दृष्ट्वा च पुत्रं तथा।। आरूढी पथि गच्छतो जडधियौताय॒ हि किंमार्यता, पद्भयां दुग्धमयं ददाति तुरगो युष्मभ्यमानीतवान्।॥५१॥ ___कौचित् पितापुत्रौ हयमादाय कंचित् ग्राम प्रस्थिती, मध्यवर्ती जनकस्तुरङ्गमारूढः सुतव पदातिर ब्रजति । तदनन्तरं सर्वेऽपि मेलकाः पान्या ढवते-पदसौ स्वयं घोटकमारुम प्रयाति सूनुं पदाति गमयति, कीदृशो निगः १ तदनन्तरं तस्वित्राऽभिहितभोः पुत्र ! त्वमश्वमधितिष्ठ | पवादात्मजमर्वन्तमारूढं समीक्ष्य पथिका अब्रुवन्-हृष्टपुष्टाः सुतः सैन्धवमधिरुख प्रयाति स्थविरो जनकश्चरणौ निघृष्य निघृष्य भुवि गच्छति । तद्वचस्तदाकर्ण्य उभावपि वाहमध्यारुरुडतुस्तदनु पितापुत्रौ तुरङ्गममारूढौ वीक्ष्य प्रेक्षका: प्राजल्पन-इन्त ! चराको वाजी हन्यते । तच्छ्रुत्वा द्वावपि पद्भ्यां यातः स्म । अथो दर्शकगदितमहो। युवा मन्दधिषणशेखरो स्था,
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
॥२१॥
यतो युवा पद्भया गच्छथः, सहानीतोऽश्वः किं युष्मम्यं पयो दास्यति ? अत्रोपरितनेन कथानकेन प्रतीयते यल्लोको बहुभाषी, | स्वाभाविक हि जगतां यत्कस्मिधिकर्मणि दोपरष्टिर्भवति तथाभूतान् जनाननेकान् कथं संतोषयति सज्जनः । ५१॥ अतश्चोक्तम्सर्वथा स्वहितमाचरणीय, किं करोति हि जनोबहुजल्पः?। विद्यतेचनहि कश्चिदुपायः, सर्वलोकपरितोषकरोयः१
अथाऽनताचरणेन नरकवासो नियतो भवति तदुपरि वसुनपस्य ५१-प्रवन्धःतान्संपाठ्य परीक्षणं कविवरः कृत्वा त्रयाणां मृतो, वादं पर्वतनारदौ च वदती राज्ञः सभायां गती।। ज्ञात्वा संत्यदृढं वसुं नरपतिं मात्राऽऽग्रहाद्वक्ति तौ, मिश्रं वाक्यमतो गतः स नरके मृत्वा नृपः सप्तमे ॥५२॥
पुरा क्षीर कदम्बकनामोध्याय: स्वसुतं. द्वितीयं नारद, तृतीयं वसुराजश्शाध्याप्य ममार । पुनर्वसुनामको नृपः पित्र्य | सिंहासनमाचक्राम, नारदश्च विद्याधरोऽभवत्तथा पर्वतोऽपि निजपितुासपीठमधितष्ठौ । अथैक्दा पर्वतनारदयोमध्ये अजशब्दमधिकृत्य वादः समजायत । तत्क्षण उभावपि खनिर्णयार्थ सतीर्थ्यस्य वसुनृपतेः परिषदि जग्मतुः, पृष्टवन्तौ चाऽजशब्दार्थम् । तदानीमुपाध्यायान्याऽऽग्रहेण भूपालो मिश्रवचनं जगौ-अजशब्दाभिधेयौ द्वौ, तयोरेकस्तु त्रिवर्षप्राचीनशालिः, द्वितीयस्तु छागोडजशब्दवाच्यः, इत्थं मिश्रवाक्यव्याहरणेन स महीपतिर्देवैः सिंहासनादधः पातितो मृतश्च सप्तमे नरके गतवान् ॥५२॥ भण्यतेऽपि
परोपरोधादतिं निंदितं वचो, ब्रवन्नरो गच्छति नारकी पुरीम् ।। अनिन्द्यवृत्तोऽपि गुणी नरेश्वरो, वसुर्यथाऽगादिति लोकविश्रुतः।।१॥
॥ २१॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
गुणिनि पुरुषे दोषोऽपि निलीयते तत्र ५२-दृष्टान्त:जातो माघगृहे सुतो हि हरभे पित्रा सुतः पाठितो, भोजश्रीसदने गतो निशि हरो गृहणन् धनं जागतः। शय्याऽधो नृपतेः स्थितश्च स तथा काव्यं नृपोऽवक् तदा, ज्ञात्वा गर्वयुतं हि तेन पदतुर्येणेश्वरो बोधितः॥५३॥
माघपण्डितस्य सद्मनि चौरनक्षत्रे पुत्रोऽजायत । तस्मिता चौर्य महत्यापमिति हेतुपच्छाखवचनं तं पपाठ । परं तत्पुत्रश्चौरमोत्पन्नत्वाच्चौर्याय भोजभूपगृहस्य धनागारे प्रविवेश, द्रविणं चादातुमुद्यतः, परं तदानीमेव कश्चिद् भाण्डागारक्षको जजागार । पण्डितसुतस्तं वीक्ष्य तत्रैव राज्ञः शय्याधः सुष्वाप । प्रभाते प्रबोधयितु नृपं चारणा विरुदावली जगुः । तदानीं भोजः कवितामेका कर्तुमारभत, तमिमितानि त्रीणि पदानि भुत्वा राजानं गयुतश्च दृष्ट्वा स चतुर्थ चरणमुवाच । तच्चरणं श्रुतिगोचरीकृत्य राजा प्रतिबाधं प्राप, तस्मै च संतुष्य प्रभूतं धनं ददो ॥ ५३॥ तत्पद्यश्चेन्थमू
चेतोहरा युवतयः स्वजनोऽनुकूलः, सदबान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गगः, सम्मीलने नयनयोहि किंचिदस्ति ॥१॥
अथ स्त्रीवशः पुरुषः किं किं न करोति तत्र ५३-दृष्टान्त:प्राज्ञेशप्रमदे मियो विवदतो वश्योऽस्तिमे वल्लभो-ऽन्योन्यं दर्शयति च्छलेन च पतिः प्रोक्तो म्रिये चेत्कथम् । जीवेऽश्वोपरि रोहणं यदि तथेशेनापि च स्वीकृतम्, तदृष्ट्वापरया पतेः समकचा मुण्डापितास्ते तदा।।५४॥
भोजनृपस्य कालिदासपंडितस्य चोभे भार्ये मिथो धर्मभगिन्यौ बभूवतुः । एकस्मिन्दिवसे द्वे परस्परं गदितुमारेभाते-यद्
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥ २२ ॥
www.kobatirth.org
स्मदीयो भर्ता मम वशे वर्तते । तदा पण्डितपत्न्या पृष्टा राशी, कया रीत्या त्वदीयो भर्ता स्वदधीनस्तन्मे पुरो विशदय । तदनन्तरं महितं यथा क्षिसे तथैव दर्शये, तदा कोविदसीमन्तिनी जगाद - यदि त्वं स्वपतिमचं परिकल्प्याऽऽरुस्तर्हि ते पि वशे विद्याम् । तत्काल एव सा व्याजीकृत्य त्रुटिते पर्यके समासीनो कन्द- हा ! हृदयं विदीर्यते म्रियेऽइम् । अस्मिन्नन्तरे क्षितिपतिरभ्यर्णमागत्य पप्रच्छ - कस्मादेवं गर्हितं शयाना क्रन्दसे ? अथ राज्ञी जगाद - उदन्तो वक्तुमनः । तदनन्तरं राजाऽत्याग्रहेण तद्वृत्तान्तं प्रष्टुं लग्नः । तदा राश्युवाच त्वमश्व इव भूत्वा मामारोहय तत्काले कशाभिः सप्तकृत्वस्त्वामभिहन्यां ततः स्वस्था भवेयम्, ततस्तत्सर्वमपि नृपश्चके । तत्सर्व कालिदासपत्न्या दृष्टं प्रच्छन्नवृत्या । पुना राज्ञ्या बुधभार्या प्रत्युक्तं - यदि त्वं स्वभर्तुः श्मश्रूणि मुण्डितमुण्डञ्च कारयित्वा संसदि प्रवेशयिष्यसि तदा त्वां भर्तृमोहिनीं विद्याम्, तदनु तस्या आग्रहेण कालिदासोऽपि यथानिदेशं कृतवान् । पर्पदि तथायान्तं कविमालोक्य भूरतिः पप्रच्छ कस्मिंस्तीर्थे मुण्डितोऽभूः १ ।। ५४ ।। तदा कालिदासः पद्यगिरा प्रत्यभाषत -
कालिदास ? कविश्रेष्ठ, कुत्र पर्वणि मुण्डनम् ? | अनश्वा यत्र नेष्यन्ति तत्र पर्वणि मुण्डनम् ॥ १ ॥ किं किं नाचरते प्राज्ञः, स्त्रीवाचा प्रेरितो नरः । अश्वरूपी भवेद्राजा, मंत्री मस्तकमुण्डितः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ यद्वचनस्य विश्वासो गतः स जीवन्नपि मृतो ज्ञेयस्तत्र ५४ - दृष्टान्तःदृष्ट्वा काकमसिं हि मार्गति नृपो बाणं गृहीत्वा छलात् पुंस्खित्वा सुबलेन मुञ्चति यदा काकस्य लग्नं दृढम् । प्राप्तोऽधो बलिभुक् तदाऽऽह नृपतिं नाहं मृतस्त्वं मृतो वाक्यं ते नरभूषणं गतमतो धिक् त्वादृशां जो वितम् ॥ ५५ ॥ ॥
For Private and Personal Use Only
-
शतकम्
॥ २२ ॥
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कश्चिद्राजा तरोध आस्त, अत्रान्तरे कोऽपि काको दुमोपरि स्थिदः सन् कर्कशशब्देन रटितुमारेमे । तं वीक्ष्य भृत्यमसिमानेतुमादिशद्राजा, स्वयं प्रच्छन्नतया च तूणीराच्छरमेकमुद्धृत्य कामुके सयुयोज । तां वार्ता श्रुत्वा वायसो व्यचिन्तयत्-याचदसा खड्गं गृहीत्वा वृक्षमारुह्य हन्तुमुयतोऽभविष्यत्तायदेवोदडयिष्ये, इत्थं विश्वसन स्थितः स नपेण बाणेन हतो विह्वलव समधा भुवि न्यपतत् । अथ समिहिते मृत्यौ राजानमूचे, यदहन निये, त्वमेव म्रियसे, यतो मनुष्यस्य वाक्यमेव भूषणं भवति तस्माचे च्युतोऽसि, सत्यवचनरूपभूषणाभावे मुखानिःसृतं वचनं चर्मिणं वाद्यमिव विज्ञेयम् । यस्य वचसि जनस्य विश्वासो नास्ति तस्य | स्वारस्य जीवितं धिग्, किन्तु मरणमेव गरीयः। ॥ ५५॥ उक्तश्च
असारः सर्वसंसारो, वाचि सारस्तु देहिनाम् । वाचा संस्खलिता यस्य, सुकृतं तेन हारितम् ॥ १॥ मग्गियं स्वग्गफलयं, को उद्देसेण संधिओ बाणो ?। सयं मूओ ण काओ, मुआ ते वयणचुक्काओ ।। २ ।। अथ वने तुषार्तानां यक्षशापमृतप्रायाणां चतुःपाण्डवानां यक्षप्रश्नोत्तरण जीवापने यधिष्ठिरस्यापि ५५-कथासत्रे पांडुसुताः सरोऽपितृषिता दृष्ट्वाऽब्धिसंख्या गता-स्तत्राऽऽहाऽर्पय मे ततो पिष मरिष्यस्युत्तरं नोजलम्। नोक्त्वार्य च तदासुपीतसलिला निश्चेष्टितास्तेऽभवन्,दत्वार्य हि युधिष्ठिरः प्रतिसुरं जीवापयत्याशुतान्।।५।।
जातु विपिनमध्ये पाण्डवास्तृषार्ता अभवन्, तत्र नीरं पश्यन्तो चिरकालेन जलसंभृतं तडागमपश्यन् । तदा पञ्चानां मध्यादेकः पयः पातुं वारि समानेतुश्चागमत् । तत्र गत्वा यावत्पयः पातुं प्रारेमे तावत्सरःस्वामी कश्चिद्देवस्तं प्रत्याह-यदि मम
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ष्ष्टान्त॥ २३ ॥
www.kobatirth.org
प्रश्नस्योत्तरं दास्यसि, तर्हि नीरं पातुं शक्ष्यसीति तदुक्तमश्रुतमिव कृत्वा जलं पपौ मृतश्च । बहुकालं परावृत्यागतमवेक्ष्य गतः, इत्थं चत्वारोऽपि भ्रातर एकैकशः कृत्वा तत्र जग्मुः । परमुत्तरस्याऽप्रदानेन तद्वचसो निहता भुवि पेतुः । अथाऽजातशत्रुर्युघिष्ठिरो व्यचिन्तयत्-यो हीतो गच्छति, सन परावर्तते, कात्र वार्ता ? तस्माद् युधिष्ठिरः स्वयं तत्राऽगमत, चतुरो भ्रातृश्व विवे नानद्राक्षीत् । तृषितश्च जलं पातुं प्रवृत्तस्तदा देवताऽब्रवीत् मम प्रश्नस्योत्तरमदास्यश्चेचं तहींमे चत्वारोऽपि तवानुजा अजीविष्यन् सलिलञ्चाऽपास्यः, उत्तरमदत्त्वा पयः पास्यसि चेतर्हि त इव त्वमपि मरिष्यसि । तच्छ्रुत्वा धर्मराजोऽवादीत् कथय किं प्रष्टुं काम से १ ततो यक्षराजः प्रश्नान पृच्छत् धर्मपुत्रो युधिष्ठिरः प्रश्नानामुत्तरं ददौ ॥ ५६ ॥ ते च श्लोका अधस्तना:का वार्ता १ च किमाश्चर्ये २, कः पन्थाः ३ कश्च मोदते ? ४ । इति मे चतुरः प्रश्नान्, पूरयित्वा जलं पिब । । १ । अस्मिन्महामोहमये कटाहे, सूर्याग्निना रात्रिदिवेन्धनेन । मासर्तुदर्वोपरिघहनेन, भूतानि कालः पचतीति वार्ता २ अहन्यहनि भूतानि गच्छन्ति यममन्दिरे । शेषा जीवितुमिच्छन्ति, किमाश्चर्यमतः परम् ? || 2 11
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना, नैको मुनिर्यस्य वचः प्रमाणम् |
धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्याः ॥ ४ ॥ पञ्चमेऽहनि षष्ठे वा, शाकं पचति यो गृही । अनृणी चाप्रवासी वै स वारिचर! मोदते ॥ ५ ॥ इत्थं युधिष्ठिरस्य प्रश्नोत्तराणि निशम्य प्रीतः सन् देवो वरं ददौ यते मृता जीवन्तु चत्वारो भ्रातरः |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शतकम्
॥ २३ ॥
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथेदानीं स्त्रीदुराचारचरित्रोपरि ५६- कथा -
विप्रस्त्री च बहिर्विभेमि दिवसे काकात्तदा प्रेषति, सार्द्धं छात्रकमेकदा निशि गृहात्सा निर्गता पृष्ठगः । मार्गे पश्यति नर्मदोत्तरगतां दत्वा हरस्याज्ञकां, सुप्ताऽऽगत्य गृहे तथा ह्यवगतं सोऽवक् चरित्रं तदा ॥ ५७|| पुरा कस्यापि श्रोत्रियस्य गंगापाठकस्य भ्रूमुरस्योपकण्ठे बहवशछात्राः पठन्त आसन् । परं विप्रस्त्री दिवसे यदा बहिर्याति, तदा स्वमर्त्तारं प्रत्यहं वक्ति - बहिर्निःसृताऽहं वायसाद्विभेमि, तस्माद्यदाऽहं बहिर्यामि तदा मया सार्द्धं स्वकीयः कश्चिच्छात्रः प्रेपणीयः, औचित्याद् विप्रोऽपि तथा चक्रे । अत्रान्तरे विप्रान्तिके कश्विदेकः प्रवीणश्छात्र आसीत्, स व्यचिन्तयदेषा गुरुपत्नी स्त्रीचरित्रमातनोति, अहनि यदा बलिजो त्रिमेति, तदा यामिन्यां कि करोति ? एवं विचिन्त्य केनाऽपि व्याजेन स प्रच्छाः स्थितः । तदाऽर्धयामिन्यां सा स्त्री गेहान्निर्गता नर्मदायाः पारे गत्वा तत्र स्वकेन जारेण सहाऽरंस्त, पचान्नदीमुत्तीर्याऽवारमुपागमत् । तत्पृष्ठे कामुकोऽपि नीरममिताडयत् तावदेव जलान्तः कश्चिमको भुजङ्गस्यांघ्रिमग्रहीत् । तदानीं तथा स्त्रियाऽभिहितम् ग्राहस्य नयनोपरि पादाघातं कुरुष्व, तथाकृते चरणेन झटित्येव मकरमुखान्मुक्तः । एवं द्वावपि निकेतनमागत्य सुषुपतुः, एतदखिलमपि चरित्रं तेन च्छात्रेण निलीय विलोकितम्, अथ च स्त्रीचरित्रं सम्यग् बुबोध । पश्चादप्यागामिनि दिवसे तथा पूर्ववदेव निगदितम्, तत्समये तेन च्छात्रेण निशि यथा दृष्टः सर्वोऽप्युदन्तोऽशेषतो निवेदितः स्वोपाध्यायसमक्षम् । तद्द्भार्याऽपि तमेव माणवकं छात्रेषु मुख्यं विवेद, द्विजोऽपि तां स्वैरिणीं विज्ञाय तत्याज ॥ ५७ ॥ तथा चोक्तम्
दिवा बिभेति काकेभ्यो, रात्रौ तरति नर्मदाम् । कुतीर्थेष्वपि जानाति, जलजस्याक्षिरोधनम् ॥ १ ॥
For Private and Personal Use Only
SXSEXIXXX
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥२४॥
शतकम्
अथ संसर्गेण दोषगुणा भवन्ति तत्र द्वयोः शुकयो: ५७-कथानकम्दृष्ट्वैकं नृपतिं वने निगदिताः कीरेण भिल्लास्तदा, चाकाऽऽशु गतोऽग्रके हि मुनयोऽन्येनाऽपि भात्यईकः। तेऽभ्यागत्य वदन्ति तिष्ठ नृपते! वाक्यान्तराद्विस्मितः, सोऽवक् संगगुणा हितस्य पितरावको मम स्तस्तथा ५८
कस्मिश्चिनगर एकदा कश्चिद्राजा वक्रशिक्षितवाजिनमारुह्य वनं गतः। तत्रान्तरे प्राप्तभिल्लसंघे कोऽपि तस्करकर्मप्रदर्शकः कीर आसीत, स भूपालं प्रेक्ष्य वक्तुमारेमे-भोः! धावत धावत, यूयं लुण्टतैनमिति वाचं कर्णपुटीकृत्य राजा घोटकं प्रपलाय्य ततः पलायांचके । किश्चिदध्वानं गत्वा कस्यापि पेस्तपोवनं प्राविक्षत, तत्रापि पञ्जरगतः शुको राजानमायान्तं विलोक्य तापसानुवाचभो आतिथेयाः! एप नरपतिर्युष्मदावासं प्राप्तः, ततोऽस्प बान्तस्य सत्कारेणोपकुरुवं, तदाकये भूपतिस्तुष्टोऽभवत् । तदानीं सर्वे मुनयः शीतोदककुम्भहस्ता विष्टरपाद्यचन्दनमाल्यैर्महीपति समपूपुजन् । राजाऽपि विधिप्रयुक्तसत्कारं शिरसा परिगृह्य जगाद-किरातसंघे कोऽपि शुको मां निभाल्योतारं चुकोश, लुण्ठत लुण्टतैनमिति, एष च कीशो मधुरवाक शुक इति शशंस । तदुक्तं निशम्य । कीरोऽवग्-राजन् ! संसर्गज एष गुणः, आवयोः पितरावेको परं स तस्कराणां मध्ये तिष्ठति, अहश्च मुनिषु निवसामि, तस्मादिद संगतिफलम् ॥ ५८ ॥ तदोक्तं तेन शुकेनमाताऽप्येका पिताऽप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ।।१।।
गवाशनानां स गिरः शृणोति, अहाच राजन् ! मुनिपुगवानाम् । प्रत्यक्षमेतद् भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ २॥
॥२४॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथाऽल्पपठनेऽपि सफलपरिश्रमवतो यवमुनेः ५८-कथाभूपो यत्र हि गर्दभोयवमुनिं दृष्ट्वाऽऽहतं धीसखः, शत्रुस्तेऽस्ति तदा वधाय निशिगः श्रुत्वाऽयकां तन्मुखात् । बुद्धोतःकरणे विचारयति राइ मे दीर्घपृष्ठोऽनृतो, ज्ञानी साधुरयं हि नो मम रिपुर्ज्ञात्वा गतः स्वालय।।५९॥
कस्मिश्चिनगरे गर्दमसेनो नाम राजाराज्यमचीकरत्। तत्पिता यानृपो वार्धक्ये वैराग्येण दीक्षां जग्राह, सच यवमुनिरपठितोऽपि सङ्घत्तो विनयी निष्प्रमादी चाऽऽसीत् । अयेकदा केवलं मार्गे चलन् पामरजनेम्यस्तिस्रो गाथा: श्रुतास्ताः कण्ठीकृताश्च । ततः स साधुः सपुत्रादिनाऽऽत्मानं वन्दापयितुं तस्मिन्पत्तने कुम्भकारगृहमध्यतिष्ठत् । तत्काले राजो दीर्व पृष्ठनाम्ना मुख्येन सचिवेन नृपस्य रूपवती 'अडोलिकाख्या' भगिनी निजमपनि संगोप्य स्थापिता । यदा साधुरागतस्तदा मन्त्री मनसि भीतो व्यचिन्तयत्-असौ | साधुरन्तर्यामित्वाद वार्ता राज्ञे निवेदयिष्यति, तस्मादीदृशः कश्चिदुपायो विधेयो येन भूपो विमनस्को भूत्वा साधु इन्यानिस्कासयेद्वेति विचिन्त्य भूपालं प्रत्यवोचत्-तब पितुश्वेतः स्वधर्माच्चलित, अतो दत्तमपीदं राज्यं पुनर्जिघृक्षति, इति श्रुत्वा गर्दभनृपशुकोप। अथ स निशि परमर्षि हन्तुं कुलालनिकेतनमायात, तदागमनवेलायां यत्रमुनिर्विजने पूर्वश्रुतं गाथात्रयमभ्यसबास्ते । ता गाथाः समाकार्य परमार्थश्च विदित्वा राजा प्रतिबोध प्राप, विवेद चाऽस्माकं जनकस्तु तत्चविद्, मम स्वान्तस्योदन्तं याथार्थेनाऽचकथत, तस्मादेष प्रधान: किसखा । अस्या गाथायाः प्रमाणेन मदीया भगिनी स्वहर्षे भूमिगर्ने प्रच्छन्नीकता तेन दुष्टेनेति ज्ञायते, अत. एव साधोर्मम पितुरुपकण्ठं गन्तुं निषेधति, परमेष कथमपि रिपुर्न प्रतिभाति, मद्राज्यमपि न कामयत इत्यालोच्य स्वसौध
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त।। २५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परावर्तत । द्वितीयेऽह्नि मंत्रिसदनमशोधयत् तदन्तर्वेश्मतश्च स्वां भगिनीं निष्कासयामास । ततो राज्ञा निर्वासितः प्रधानो महत योतनामन्वभृत् साधुश्च तत्प्रभावाज्जीवितोऽकालमृत्युना ॥ ५९ ॥ याभिर्गाथाभिस्तस्यार्थो निष्पन्नस्ता अघस्तनाःआधावसि पधावसि ममं चाविणिक्खसि । लक्खितो ते मया भावो, जवं पत्थेसि गद्दडा ! ॥ १ ॥ इओ गया तओ गया, मग्गिज्वंति न दीसति । अहमेवं विजाणामि, अगडे छूढा अडोलिया ॥ २ ॥ सुक्कुमालग ! भद्दलग 1, रतिं हिंडणसीलग ! भयं ते णत्थि मंमूला, दीहपुट्ठाउ ते भयं ॥ ३ ॥ सिक्खिअव्वं मनुस्सेणं, अवि जारिसतारिसं । कीस मूढसिलोगेण, जीवियं परिरक्खियं ॥ ४ ॥ अथ प्रत्युत्पन्नमतेः कपेः ५९-कथा
तीरे चाम्रफलं सदा कविवरो मीनाय दत्ते तदा, लात्वा स स्वगृहे स्त्रियै वदति सा तद्भक्षकं ह्यानय । कृत्वाऽऽरोहणमेत्य तं जलनिधौ मेत्यङ्गना ते हृदं, बद्धं मूढ ! नगे मया किमु कृतं ? बुद्ध्याऽऽगतो जीवितः । ६० । कुत्रचित्समुद्रोपकण्ठे कश्विदाम्रपादपोऽस्ति, तस्य मधुराणि फलानि कपयः खादन्तिस्म । तत्र कस्यचिद्वानरस्य मत्स्येन सह सख्यमभवत्, तस्मात्स झपाय सुस्वादु रसालफलं प्रयच्छति । एवं कुर्वमेकस्मिन्नहनि मीनो माकन्दफलं निजस्त्रिया अदात, भक्षणे माधुर्यतया मत्स्यमवादीत्सा, यो ह्यमूनि फलानि खादति तस्य हृदयं तु मधुरतमं भविष्यति, तस्माद् भोः स्वामिन् ! तमत्रानय, सहृदयाम्यत्रहरणेन मे मानसेप्सितं पूर्ण स्यात् । तदाकर्ण्य झषो हरिमभ्येत्याऽब्रवीत् भो मित्र ! मद्गृहं चलित्वा जलधिजललहरीजनित कौतुकं वीक्षस्व, मद्भार्याऽपि तव प्रेम्णा दर्शनसमुत्सुका विद्यते । अपि च म एत्र सुहृद्वरो यो धन्योन्यमद्यनि
For Private and Personal Use Only
शतकम्
।। २५ ।।
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमनागमने पानाशने च करोति, परस्परमादानं प्रदानञ्च विदधाति इत्थं कर्णामृतं तद्वचनं निशम्य झटित्येव सरल चित्तत्वेन मर्कटोsपि गन्तुमुद्यतः । अथो मीनः कपिं स्वपृष्ठमारोप्य पयोधौ चम्चाल, किश्चिद् जित्वा मत्स्यः कीशमूचिवान्- सखे! त्वं कथयेत् तर्हि तथ्यं वच्मि, हरिर्जगाद - सुखेन ब्रूहि । मत्स्य उवाद - मद्योषित्ते हृदयं जिघत्सति इत्याकर्ण्य समुत्पन्नमतिः शाखामृगो जहास, तमवोचच्च-भो तः ! किमत्र दुष्करम् ? परं त्वम्मे मूढः प्रतिभासि । अरे! प्रागेव, तत्कस्मान्न निवेदितम् ? अहन्तु तदात्रे बध्वाऽऽगतोऽस्मि, स्ववाञ्छा वेदधुनाऽप्याऽऽहरामि, झषोऽपि तथाकर्तुमादिश्य परावर्तत । पश्चाद् वानरोऽपि तीरमासाद्योत्प्लुत्य च सहकारविटपमारुरोह, प्रत्युत्पन्नबुद्धया जीवेंश्च भद्रशतानि ददर्श ।। ६० ।। उक्तञ्च
11 2 11
दोहा-मित्त ! फुड़ाडि बोलिए, न जंपीह अलिएण । मुझ महिला तो जीवशे, स्वाधे तुज्झ हिएण रे जलचर ! सुहलखणा, एको काज न किद्ध । घटभीतर जे कालजूँ, सो में आँबे बद्ध ॥ २ ॥ गया कपी महिमंडले, जलचर जा निज घर । तुझ महिला जीवे नहीं, तो तूं साथे मर ॥ ३ ॥ जलचर जीव कुबुद्धिआ, एको काज न सिद्ध । घटभीतर जे कालजूँ, सो किम आँबे बड ? ॥ ४ ॥ अथोत्तमानुत्तमैरपि शोभते समुदायस्तत्र ६०-कथा
वक्तीशः सचिवं हि दीर्घलघुभिर्देगं गृहैर्भाति नो, ये पूर्णा धनमन्दिरेण च पुरे ते रक्षणीया जनाः । विद्यन्ते यदि पश्च षड़ वदति भोः। शून्यं पुरं स्यात्तदा तत्त्वं मा कुरु तं तथाऽस्तु नृपते ! तद्वद्गणे साधवः ।। ६१
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त॥ २६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकस्मिन्पुरे कोऽपि नृपः स्वकीयं सचित्रं कथयति स्म - अस्माकं पचने किपन्तो रंका वित्ताढयाच मनुजा निवसन्ति तेषु कति विशालमत्रनानि, लघुहम्र्म्याणि चाडतो नगरं न शोभते, तस्मात्प्रचुरद्रविणत्रन्तो लक्षाधीशाः पञ्चभूमिप्रासादका एव रक्षणीयाः, सामान्याथ निष्कास्पास्तर्हि मे नगरं प्रेक्षणीयं स्यात् । एवं नरपति कथनं श्रुत्वा कुशाग्रबुद्धिर्मन्त्री व्याजहार- राजन् ! एवं कृते सति पंचपण्येत्र गृहाण्यवशिष्पन्ते, कृत्स्नं च पत्तनं रिक्तं भविष्यति, तस्मान्मैवं कुरुष्वेति संबोधितो भूपो मन्त्रीवचनानुकूलं यथास्थितानेव नागरिकानस्थापयत् । एतत्तु दृष्टान्तमात्रम् - प्रकृते गच्छेषु सर्वे साधवो ज्ञान क्रियाभ्यां सदृशा न भवन्तीति योऽपकृष्टः स निष्कासनीयो न भवति, प्रत्युत तस्य धर्मबुद्धिः स्थिरीकर्तव्या, धर्ममाचरितुं संवर्धनीयश्च सज्जनैः ॥ ६१ ॥ तदुक्तमपि - नगरे सदृशाः सर्वे भवन्ति धनिनो नहि । गच्छेऽपि साधवो ज्ञान-क्रियाभ्यां सदृशा नहि ॥ १ ॥ अथ प्रिय एव सत्कारमेति तत्र द्वयोर्जामात्रोः ६१ दृष्टान्तः
| स्वष्टानिष्टसमागतौ स्वसदने जामातृकावेकदा, भुक्त्यर्थे निकटे स्थितौ वनितया स्याल्यां तदाऽऽदेवरम् । भक्तं सत्तरलां परस्य शिथिलां स्थूलीं विलोक्याऽस्य किं सोऽवग् मे यदि वां किमस्ति तिलकं श्वश्रूः करोम्पास्पकम् ६२ कस्यापि श्रेष्ठिन गृहे द्वौ जामातरौ प्राघुणिको भूत्वा समागतौ तयोरन्यतरः पत्नीप्रस्वाः प्रियतर आसीत्, द्वितीयश्वानभिमतः, पञ्चाद् द्वावपि भोक्तुं निकट एवोपविष्टौ । तदा तथा श्वश्रवा स्वेष्टाव जामात्रे स्थाल्यां विलेपीपायसादिकं परिवेषितमपरस्मै च यवानां स्कूलिकां सराय परिवेषिता । तदा निकटभोजनो जानावाडारस्व जामातुः पुरो विशिष्टानं प्रेक्ष्य प्रोवाच-दे श्वभ्रु !
For Private and Personal Use Only
शतकम्
* ॥ २६॥
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिवेषयन्ती विससमर्थ, उत मम भाग्यदोषेणैव श्राणा पाय सप्रभृतीनि व्यञ्जनानि च किं स्थूलिका रूपेण संपन्नानि १ ततः श्वश्रवामिहितं नाई व्यस्मार्षम्, न चापि क्षैरेवायवाग्वादिः स्थूली परिणता, किन्तु वदनं वीक्ष्य स्थासकः स्थापितः, तस्मात्स्थूलीमेत्र जग्धा सन्तोषेण सहर्ष समुत्तिष्ठ ।। ६२ ।। तयोरुक्तिप्रत्युक्ती यथा
दोहा - एके भाणे लापसी, एके भाणे धूली । केतो सानु साबकी, परसण वाली भूली ? ॥ १ ॥ तदुत्तरं नहि है सासू साबकी, न परसण वाली भूली । मुख देखी टीलुं किभुं मार गटागट थूली ||२|| स्वल्पोऽपि नियमोडतिलाभाय संपद्यते तत्रैकश्रेष्ठिनः ६२-कथा
शीर्ष वीक्ष्य ततोsपि सद्गुरुमुखादेतद् गृहीतं व्रतं, चक्री त्वेकदिने गतः स मृतिकाखन्यां वणिक पृष्ठगः । द्रव्यं तत्र हि निर्गतं स च वणिक दृष्येत्यवग् दूरतः, त्वं मा याहि गृहाण चार्धविभवं लात्वाऽऽलये सोऽगमत् ।। ६३ पुरा कस्मिगिरे धर्मगुरुरागात, तदा बहुभिर्लोकैर्वतं गृहीतं, वेष्वेकेन वणिजा कुलालमस्तकं वीक्ष्यैवाहमयीति नियमो गृहीतः पश्चात्स निरन्तरं कुलालकपालं विलोक्यैत्र भोजनं कुरुते स्म । एवं कुर्वनेऽस्मिन्नहनि कुम्भकारो मृत्या मानेतुमगमत, स च वणिक् तद्गृहमागतस्तदानीं तद्भार्थमा तदुदन्तं लब्धा पुनर्मृत्खननस्याने ऽपासीत्, तस्मिन्नेत्र क्षणे कुलालो मृत्तिकां खनन् द्रव्यभाण्डं प्राप । ततः कुलालमस्तकं विलोक्य श्रेष्ठी कथयामास-दृष्टं रे दृष्टं, तनिशम्य चक्री व्यचिन्तयदनेन द्रव्यभाण्डो विलोकितः, अतस्तत्रैव स्थितः समाजुहाव वैश्यम् । 'यदानन्दमेत्रानन्दं लभ्यमेत्र लब्धमिति ब्रुवंस्तदभिमुखं प्राधावीत्, आदचार्ध ते वित्तमर्धश्च ममेति श्रुत्वा वणिक परावर्तिष्ट द्रव्यार्श्वमादाय गृहमागतः । तस्माद् यादृशस्तादृशः कोऽपि नियमो नूनं फलप्रदो जायते ।। ६३ ।। कथितमपि
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
टात
॥ २७॥
SABRAISABISARKAKKAKKA
योऽपि सोऽपि ध्रुवं ग्राह्यो, नियमः पुण्यकांक्षिणा । स्वल्पोऽप्यनल्पलाभाय, यथा खल्वाटदर्शकः ॥१॥
शतकम् अथानन्तानुवन्धिको पस्योपरि दन्तपातककुशिष्यस्य ६३-कथालब्ध्वा सर्षपशाकमाशु गुरुणा जग्धं तदा कोपतः, शिष्यश्चिन्तति पातयामि दशनानास्याद् गुरोश्चैकदा । कृत्वा तेऽनशनं दिवं शवमुखाद्दन्तांश्च सोऽपातयत्, मृत्वा क्रोधवशेन चैव नरकं प्राप्तोऽविनीतो जडः॥१४॥
कस्मिश्चित्पत्तने गुरुशिष्यौ विचरन्तौ समागतो, तत्र शिष्यो मिक्षामटितुं गतो, भिक्षायां सर्पपशाकं लब्धवान् । तच गुरुणकाकिनवखादितम्, शिष्याय न दत्तम् । ततो रुष्टः शिष्यो व्यमृशत्-अनेन मी शाको नार्पितस्तस्माननमेवास्य रदनानुत्पाटयिष्यामि जीवतस्तु केनाप्युपायेन दशनाखोटयितुं न शक्यन्ते, इत्थं चिन्तयतस्तस्य दिनानि व्यतियन्ति स्म । एकस्मिन्दिवसे गुरुः सुद्ध्यानशनं कृत्वा दिवमारोह । शिष्यश्चान्तेऽवसरं प्राप्य केनाप्युपायेन स्वगुरोर्दन्तानकोटयत् । तेन कुकर्मणा स क्षुल्लका प्रेत्य घोरे नरके पतितः, अविनीतच लोके जिनशासनदूषकोऽभवत् । एषोऽनन्तानुबन्धी रोषोऽत्या हितकरस्तस्मात्परिहर्तव्यः ॥६४|| उक्तं चयो भवेजगति गर्वगर्जितो, दीर्घरोषसहितश्च मानवः। प्रेत्य घोरनरके ब्रजेत्तया, दन्तपातकलुषान्मुनिर्यया॥१॥
अथ धनस्याऽऽदरोपरि भगिनीसोदरयोः ६४-कथानिःस्वं सोदरकं निरीक्ष्य भगिनी भ्राता न मे सूपकृत, श्रुत्वा तद्वचनं धनं जनपदे लात्वाऽऽगतस्तद्गृहे । स्थाल्यां मुञ्चति खादिमं वदति स स्वाभूषणान्यत्त भोः!, किं भ्रान्तो वदसीति? येषु सुकृतस्तेषामहं पूर्वगः ॥३५
NE॥२७॥
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कश्चिदधनो मनुष्यः कयाचिदाशया स्वभगिनीसमीपं गतः। तत्र सा सोदरं मलिनवेषं दृष्ट्वा वीडिता सती पमाण-नायमस्मभ्राता किन्त्वस्मपितुर्गृहे चुल्लीफूत्कृत्सूदः । तस्या वचनं श्रुत्वा व्यग्रीभूय स वित्तमुपार्जितुं विदेशे गतः । तत्र प्रचुरं धनं संचित्य गृहीत्वा च स्वसृवेश्म पुनः प्रत्यागतः । तदानीं तं धनवन्तं बुध्वा द्रव्यप्रेमवशेन साधु पर्यपूजयत, भोजनवेलायाश्च पात्र्यां पड्सभोजनानि पर्यवेषयत् । तदानीं स पूर्वगतदिवसं स्मृत्वा केयूरप्रभृतीनि भूषणान्युत्तार्य स्थाल्याममुंचत्, तथा च वक्तुं प्रवृत्तो येन मद्भगिनी शृणुयात् । भो भूषणानि ! यूयमेव पुरःस्थितं भोजनं मुंग्ध्वम् । ततः स्वसाध्वदत्-हे भ्रातः। किमु निगदसि ? विचारमूढस्तु न | संवृत्तः ? अथ सोदरः प्रत्युवाच-नाई विचारमूढः किन्तु यान्यवेक्ष्य त्वयैतदशनं परिवेषितं तान्येव भोजयामि । यदा प्रागागर्म तब गृहे तदा त्वया स्वपितुः सूपरुद् भाषितोऽई तस्मान्मानं काश्चनमेवाश्रयते ।। ६५ ।। यत:दोहा-गरथें आदर दीजिये, सत्कारीजे दाम । पहिले फेरे आपिओ, चुल्ली-फूंकण नाम ॥१॥
अथैकान्तेनैव सुनाम्नि गुणो न भवति तत्र ठण्ठणपालस्य ६५-कथानाम्ना ठण्ठणपालकोऽस्ति धनवांस्तस्यांगना चिन्तति, नो तिष्ठामि गृहेऽस्य यामि धनपालस्य स्वगेहाद्गता। दृष्ट्वाऽध्वन्यमरं मृतं च धनपं ह्यन्यालये भिक्षित, लक्ष्मी काष्ठकविक्रयां गृहगता ज्ञात्वा शुभं ठण्ठणम् ॥६६॥
कस्मिंश्चिनगरे सर्वकलाकुशलः पंचाग्रगण्यो ठंठणपालनामा धनिको निवसति स्म । तस्य स्त्री यदा बहिर्याति तदा ठंठणपालयोपिनाम्ना लोकास्तामाह्वयन्ति । ततः सा व्यचिन्तयत्-अधुना ठंठणपालस्य गेहे नैव स्थातव्यं, किन्तु कस्यापि धनपालस्य
SXSXEKXXXXXXXKISEXX
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Tal दृष्टान्त- जगत्पालस्प वा शुभसंज्ञस्य समनि पत्नी मूत्वा निवासः श्रेयान् , एवं संधार्य महानिश्चक्राम । अग्रे पथि यान्ती-अमरपालनामानं 1॥ २८॥ मृतं ददर्श, ततः किचिदग्रे गत्वा धनपालसंज्ञयाचमानमाश्यत, पुनः कतिचित्पदानि यावा लक्ष्मीनाम्नी मिन्धनं विक्रीणतीमवालोकत।
इत्थं सवानपि ससाभिधापतिकूलमाचरतो विलोक्य निर्णिनाय-गुणेषु नाम्नां कारणता नास्ति,तस्मादस्माकन्तु ठंठणपालपतिरेव शुभः। तयोक्त, दोहा-अमर मरन्तां मे सुना, भीखन्तां धनपाल । लछमी छाणा वेंचती, भलो छे ठंठणपाल ॥१॥
अय गुणग्राहिणा सन्नरेण भवितव्यं तत्र कृष्णस्य ६६-कथाइन्द्रः संसदि वाक्यमाह नृभवे कृष्णो गुणग्राहको, भूत्वा श्वानमृतः सुरो निपतितो मार्गे तमालोक्य सः । दन्तश्रेणिशुभां शुनोऽपि सकलं त्यक्त्वाऽशुभं दोष, श्रुत्वाऽभूत्प्रकट:सुरो दिवि गतो धन्योऽसि नत्वा हरिम् ॥
जातु शक्रः स्वसंसदीथमभाषत, यसप्रति मर्त्यलोके कृष्णवासुदेवप्रतिमः कोऽपि गुणज्ञो नास्ति । तद्वचनं निशम्य कोऽपि देवः श्रीकृष्णस्य गुणग्राहित्वं परीक्षित प्रेताकररूपं धृत्वाऽध्वनि पपात, ततस्तस्मात् पूतिय निस्ससार कृष्णवासुदेवस्तं विलोक्य तदोषानपहत्य जगाद-अस्य सारमेयस्य द्विजराजी कीदृशी मनोरमा ? एवं मृतना गुणान् जग्राह, दोषांश्च जही। श्रीकृष्णस्यैवं गुणज्ञतां दृष्ट्वा प्रतीतो देवः सस्वरूपमास्थाय श्रीकृष्णस्य चरणौ वन्दे । पुनस्तं संस्तुत्य वरश्च दचा स्वावासमयासीत् । अतो भव्यैर्गुणो ग्राह्यो दोपस्तु हेय एव ॥ ६७ ॥ उक्तश्चापि
संसारे सुखिनो जीवा, भवन्ति गुणदर्शकाः । उत्तमास्ते च विज्ञेया, दन्तवीक्षककृष्णवत् ॥ १॥ अमलत्वं रसज्ञाया, मिश्रयोः क्षीरनीरयोः। विविच्य पियति क्षीरं, नोरं हंसोऽपि मुखात ॥२॥ |
॥२८॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
असंख्याः परदोषज्ञा!, गुणज्ञाश्चापि केचन । स्वयमेव स्वदोषज्ञाः, विद्यन्ते किल पञ्चषाः ॥ ३ ॥ छीरमिव जहा हंसा, जे घुट्ठति गुरुगुण समिद्धा । दोसे विवजयंतो, तं जाण सुजाणयं पुरिसं ॥ ४॥
अथ सम्यक्स्वधर्मदाय श्रेणिकनृपस्य ६७-कथानकम्सम्यक्त्वं किल वर्णितश्च हरिणा श्रीश्रेणिकस्यामरो, भूत्वा साधुनिभस्तदा जलचरान गृणाति तत्राऽऽगतः। दृष्ट्वा वक्ति किमाः करोषि ? हि मुने! त्वं सद्दयाहेतवे, दुर्भव्यस्त्वमाप्तीति नो जिनमते कृत्वा स्वरूपं स्तुतः।६७। ___ कदाचित्पुरन्दरपरिषदि सम्यक्त्ववार्ता समुपक्रान्ता तदानीमिन्द्रः श्रेणिकनृपतेः सम्यक्त्वं प्रशशंस । तदाकार्य मिथ्यादृष्टिः कश्चिद्देवो भूपं परीक्षितुं मुनिनेपथ्य विधाय धर्मध्वज मुखपत्तिका दण्ड कम्बलश्चानीय सरस्तटे स्थितः । वत्र मत्स्यान ग्रहीतुं प्रवृत्तस्तं तथा दृष्ट्वा मार्गे गच्छता श्रेणिकेन राज्ञोक्तम्-साधो ! मुनिप्रतीपं कर्म कस्मादनुष्ठीयते ? मुनिवेषञ्च कथं विडम्बयसि ? तदा कपटमुनिमापे-राजन् ! त्वं साधुधर्मविषये किं जानीये? अहं झपानिष्कास्य विक्रीय च कम्बल फ्रेष्यामि, तस्माद्वर्षौ जीवरक्षा भविष्यति । यतो भगवता जलस्पैकस्मिन्विन्दावपरिमिता जीवा भवन्तीत्युक्तम् ते वै जीविष्यन्ति चाज्यथा मरिष्यन्ति। तच्छ्रुत्वा राजाज्योचत् त्वं दुर्भव्योऽनतसंसारी परिदृश्यसे यत्साधुवेषी भूत्वापीदृशं कुकर्म करोषि । जैनशासने तु नैवं काप्यमाणि, जैनागमविरुद्धमेतद् इत्थं तं तिरस्कृतवान्, परमपरं मुनि न निनिन्द । स देव इत्थं नृपं सम्यक्त्वेऽतिदृढं विदिता स्वरूपं प्रदर्श्व भृशं प्रशशंस.. स्वस्थानश्च गतः। ॥६८|| कथितं चापि
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥ २९॥
शतकम्
क्रियाहीनं कुसाधुञ्च, दृष्ट्वा चित्तं न चालयेत् । तत्सम्यक्त्वं दृढं ज्ञेयं, धर्मे श्रेणिकभूपवत् ॥१॥ M
अथ जीदयामधिकृत्य तत्रैकस्य भूपस्य ६८-कथाभूपः संसदि वर्णितो हि हरिणा देहीति देवो गतः, श्रुत्वाऽवक नृवलिं न चेत्पुरजनान्हन्मीति मंत्रोऽभवत् । सोपायश्च तदा जनैशिशुकं लास्वा वधायार्पित-स्तत्स्थाने नृपतिः स्थितो ननु सुरस्तुष्टोनृपं श्लाघते ॥६॥
पुरा पुरन्दरेण निजपरिषदि कश्चिद् भूपः संस्तुतः, तच्छ्रुत्वा तं परीक्षितुं कश्चिन्मिथ्याष्टिदेव आगत्य राजानमुवाच-राजन् ! माँ नृबलिं देहि, न. प्रयच्छसि चेत्सर्वानेव नगरवासिनो हन्मि । नृपेणोक्तम्-नरबलिवार्ता स्वमेऽपि कर्तुं न शक्या क पुनस्तद्दानम् ? तदा देवो नगरमात्रीं शिलां नगरोपरि प्रक्षेप्तुं सज्जितोऽभवत् । तां दृष्टा भीतिविठ्ठलाः पत्तनवासिनो भूपालमूचिरे-भो महीपते ।। एकस्य कृते बहूनां वधो भविष्यति, अत एक नृचलि दवाऽखिलाञ्जनान् रक्ष । तत उर्वीपतिराह-एतस्कर्तुं मया न शक्यते, यत्भाव्यं तदेव भावि । पुनः किमस्ति कोऽपीदृशः परोपकारी यो हृष्टो मर्तु वान्छेत, येन नरेण च देवं यजेयमिति । इत्थं दृढां राजोक्ति निशम्य सर्वैः सम्भूय तदानी चिन्तितम्-कोटिमुद्राणां स्वर्णपुत्तलिको कोटिदीनारांश्च कस्मैचिभिर्धनाय प्रयच्छामः, प्रतिफले च तस्मात्पृथुकै गृह्णीमरतहि देवबलिं दवा स्वस्थचित्ता भवेम । इत्थं सर्वनिश्चित्य तथाकृते सति कश्चन निःस्वः पुरुषः प्रीत: पुत्र प्रायच्छ्त, तमुपराजं नीत्वा पलिसदने स समुपवेशितः । बालो नृपं निमाल्य इसन्नुवाच, सुप्रभातमय मे यत:-प्राणिनां मृत्युर्धवः, तस्मादेकोऽहं स्वशरीरव्ययेन सर्वानपि पत्तनवासिनो जनान् जीवयिष्ये । एतच्छ्रत्वा कृपालुः प्रजानाथस्तत्पदमध्यतिष्ठत । ततः प्रीतो देवो महीपति स्तुवन वक्तुं लग्न:-हे दयालो! त्वं यथेन्द्रेण सदसि वर्णितस्तथैवासि । इत्युक्त्वा देवः स्वस्थानमगमत् । कथितञ्च
॥२९॥
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोनुं शरीर देइने, ऊपर कंचन कोड़ि । आणि बाल बेसाड़ियो, बलि देवाने ठोड़ि ॥ १ ॥ नृप सामुं देखी हसे, बालक मन उल्लास देखि दया नृप मन धरी, बेठा बालक पास ।। २ ।। बाल तजी मुझने भखो, जो हो बलिनुं काज । सुर संतोषे इम कहे, कर नृप अविचल राज ॥३॥ अथ पुनर्दयोपरि मेघरथनृपस्य ६९–कथा—
वज्री पर्षदि वक्ति मेघरथको भूपः कृपातत्परो, भूत्वा तौ विहगौ तदा हि नृपतेरुत्सङ्गके साध्वसात् । रक्ताक्षोऽपतदीश ! रक्ष शरणे तं तद्भयं मा कुरु, श्येनायाऽऽत्मपलं ददौ स च सुरो नत्वाऽऽशु नाकं ययौ ॥ ७०
अथैकदा सुनासीरः सदसि मेघरथनृपं दयालुत्वे धीरत्वे च नुनाव । तां वार्तां श्रुत्वैकः कश्विदेवः पारावतस्य परः श्येनस्य च स्वरूपमास्थायोभौ प्रस्थितौ । श्येनः पारावतमभ्यवहर्तुमभ्यधावत पारावतो धावित्वा भूजानेरङ्कमध्यतिष्ठत्, वेपमानश्च महीपालं प्रोवाच-हे घरापते! श्येनादस्मात् त्रायस्व माम्, तदा नृपस्तं स्वाङ्के समुपावेशयत् । तत्रान्तरे श्येन आगत्य क्षोणीपतिं बभाण- "भो मनुजेश्वर । त्वममुं विहगं परिहर, यतो बहुदिनेभ्यः क्षुधया पीडितोऽस्मि । न मुञ्चसि चेन्महद्यमियत्परिमाणमेव स्वमांसं देहि । तच्छ्रुत्वा पृथ्वीपालः स्वमांसं कर्तित्वा २ दातुं प्रवृत्तः परं देवमायया तन्मांस कपोतपरिमाणकं नाऽभवत्। ततो राजा सदेहस्तुलायामारूढः, श्येनश्चावदत् - भोः पत्रिवर ! मत्पिण्डमशान । तथा गदन्तं नृपं निभाल्य देवस्तुतोष व्याजहार च - गरीयसी ते सत्यसन्धतेति तं प्रणम्य च स्वावासमुपेयाय ॥७०॥ उक्तश्च
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥३०॥
दयावन्त सुर सांभली, कर पंखी के रूप । एक भूप खोले पड़ा, एक दिये तस टूप ॥ १ ॥ राजा सुर\ इम कहे, मूक कबूतर एह । हठ पकड़ी मूके नहीं, भूप दिये तस देह ॥ २॥ अतुल पुण्य उपराजियो, पामे पदयुग ठोड़ । दया प्रभावे देवता, सेव करे कर जोड़ ।। ३ ।।
अथ हिंसानिषेधोपदेशे धनपालपाण्डितस्य-७०-कथाश्रुत्वाजावचनं हि भोजनृपतिर्यज्ञे बुधान् पृच्छति, प्रोचुस्ते किममी वदन्ति ननुतं विज्ञप्तिकामीश! ते । I कीहक सा शणु काव्यमेव कविना प्रोक्तं प्रबुद्धस्तदा, मुक्त्वा सर्वपशून् कृतो हि नियमो यज्ञस्य धर्मे रतः॥७१
अथैकदा भोजभूपालो यज्ञे बनार्थ छागानानापयामास ते बहुशो मे मे शब्दश्चक्रुः । ततो नृपो धनपालपण्डितं पप्रच्छ, साकस्मादेते छागाः शब्दायन्ते ? बुधोजदत्-राजन् ! एते प्रार्थयन्ते, सर्वे लोकाः सम्भूय शृणुत । तदैव पुनर्नृप: पप्रच्छ
'किमेते निवेदयन्ति ? यदि जानासि तहि कथय ।' ततः कविः पद्यगिरोवाच___नाऽहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनः, यज्ञं किन्न करोषि मातृजनके पुस्तथा बान्धवैः॥१॥
"हे नरनाथ ! एते कथयन्ति-पदि यज्ञ पशवो होमेन सर्ग लभन्ते, तथापि नो वयं सगैषिणः," यज्ञाच्च जीवः स्वर्ग यायासहि स्ववान्धवान् हुत्वा स्वर्गे कथं न प्रेषयसि । यतः प्रिय एव गरीयसा श्रेयसा सुद्धया योज्यते नरः। नाई वो जननी जनकवेति
॥३०॥
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SEXIXXXSEEEEEEEEEEEEXX
च्छागा ब्रुवन्ति । एतच्छ्रुत्वा राजा प्रतिबुबोध । पण्डितवचनं हितकर मत्वा सर्वानपि च्छागान मोचयामास । यज्ञप्रत्याख्यान| चाकरोत, जगत्तरणतारणप्रधाने सुधर्मे च निजमति स्थापयामास ॥ ७१॥ यतो धर्मशास्खे जैनधर्ममाहात्म्यमुक्तमपिजैनधर्मविनिर्मुक्ती, मा भूवं चकबलूपि । स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः ।।१।।
अथैकमत्ये लक्ष्मीर्वसति तत्रैकवेष्ठिनः ७१-कथानकम्सुप्तेभ्य कमलाऽऽह यामि सदनात्वं याचयी तदा, याचिष्ये हि वरं प्रभातसमये पृष्टः कुटुंबश्च किम् ?। याचे वक्ति पृथग् धनं लघुवधूः स्नेई कुटुम्बेऽर्पय, तद्वाक्यं कथितं हि तेन च तया त्वयन्त्रिता यामि नो॥७२॥ | ___एकस्मिनगरे स्वालये कश्चित्श्रेष्ठी स्वसम्पत्तिनिर्भरसुखनिमग्नेन निशि सुप्तोऽभवत् । तत्रान्तरे कमलाऽगत्य तं वदति-मो. श्रेष्ठिन् ! संप्रत्यहं त्वद्गेहादु ब्रजिष्यामि, तव कश्चिद् बरोवरणीयस्तहि वृणीष्व, तं ददामि तुभ्यम् । ततः श्रेष्ठी जगाद-इदानीन्तु नाहं । याचे, प्रभाते स्वपरिवारमापृच्छथ वरं निवेदयिष्यामि । ततो लक्ष्मीरुवाच-साधु श्रेष्ठिन् ! ततः सोऽपि प्रभाते कलत्रादीन प्रष्टुं प्रवृत्तस्ते च पृथक् २ धनादिमार्गणार्थमूचिरे। अत्राऽन्तरे कनिष्ठपुत्रवधाभिहितम्-भोः श्वशुर! अस्मत्कुटुम्बे संमतिश्चिरं तिष्ठेदिति याचस्त्र ।। श्वशुरोऽपि तद्वचनं समर्थयामास, पुनरग्रिमे दिवसे रात्री लक्ष्मीरागत्य श्रेष्ठिनमवोचत्-वरं वृणीष्व ततः श्रेष्ठयवक्-अस्मास्वैक- | मत्यं स्यादित्येव प्रार्थये । तदनु बुद्धिविमला कमला जगाद-अधुना वह केनापि प्रकारेण गन्तुमेव न शक्नोमि, यतो यत्र जनेषु सम्मतिस्तत्र रमावासो निश्चितं भवत्येव ॥ ७२ ।। उक्तश्च
शेठ संप जय मांगियो, रमा कहे करजोड़ । अब में कैसे जा सकूँ?, राखी बाँह मरोड़ ॥१॥
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
शान्त॥३१॥
ESSAGARSBBBBBBBBBB
तथा च-गुरवो यत्र पूज्यन्ते, यन्त्र वित्तं नयाऽर्जितम् । नो दन्तकलहो यन्त्र, तत्र शक ? वसाम्यहम् ॥२॥
अथ कृपणनामोच्चारणमपि विघ्नजनकं तत्र ७२-कथाकश्चित्पृच्छति किङ्करं वद हयः कस्येति यस्यास्म्यहं, कस्य त्वं जवनेशितुर्मम तवेशाख्या न किं कथ्यते ?। सोऽवक् हे! क्षुधितोऽस्मि खादिममिदं लाहीशगोत्रं द्रुतं, प्रोक्तं तेन तदा हयन निहत्तस्तन्नामतस्तत्फलम् ॥७३॥
कदाचिरकश्चिन्मनुजोऽभिरूपं वाजिनमपश्यत् । ततस्तभृतकमप्राक्षीत्-कस्याध्यमश्वः ? किङ्करः प्राह-यस्याऽहं किङ्करोऽस्मि । तस्यैव हयः। पुनरपि तेन पृष्टः-त्वं कस्य कर्मकरोऽसि ? सोऽवोचत्-यस्यैष हयः, इत्थं द्वित्रिवारं पृष्टस्तथैवोक्तवान् । ततो मनुजः प्राहने मन्द ! तव स्वामिनः काचित्संज्ञाऽस्ति नवेति भण, संज्ञां कुतो न ब्रुषे ? पुनः स उवाच तं प्रति भो आर्य ! इदानीं दन्तधावनं न कृतं, न च भुक्तं, तस्मानस्य नामोच्चारणं न श्रेयः। तच्छ्रुत्वा स उवाद-अरे ! वमनृतं वदसि, नैतद् विश्रम्भि वचः, यदि वं निजस्वामिनो नाम गृहणीथास्तदा तुभ्यं मिष्टानं शकुलीश्च प्रयच्छेयम् । ततः स मिष्टान्नलिप्सया स्वस्वामिनो नामग्रहणायोधतोऽभवत, मिष्टानश्च वोलात् । तदानीमेव तुरङ्गम उत्प्लुत्य पद्भ्यामताडयत्तम् । तेन सर्वा शकुली मोदकश्चेतस्ततो विकीर्णमभवत्, महद् व्यसनश्चान्वभूत् । एवं दुर्जनानां निष्पुण्य कृपणानाश्च नाम्नि जिह्वाग्रे स्थिते सत्यपि विनव्यूहा अवश्यमेव संभवन्ति । तस्मादीदृशानामधमकृपणशेखराणां नाम भोजनात्प्राग् नैव ग्राह्य स्खकल्याण मिच्छद्भिर्जनः ।। ७३ ॥ तथोक्तश्च-कृपणाख्यां न गृहणीयात्, प्रत्यूषे तु कदापि न । चोक्तं लोभवशायेन, हतो घोटकलत्तया ॥१॥
अथाऽन्यसत्वानां मांसमल्पमूल्येन लभ्यते तत्राऽभयकुमारस्य ७३-कथा
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूपः पृच्छति मांसमौल्यमनुगान् प्रोचुश्च तेऽल्पं सुतो ऽनल्पं वक्त्यभयो निवारयति भोस्तं दर्शयामि प्रभो ।। गत्वा सर्वगृहे नृपाय हृदिजं तद्देहि नाऽऽतं पलं, ग्राचं लाहि धनं न तेन तदितो लात्वाऽर्पितं भूपतेः ||७४ ।। अथैकस्मिन् दिवसे श्रेणिक नृपः सदसि स्वसामन्तान् पप्रच्छ-भोः ! किमद्यश्वो हीनमूल्यं वस्तु लभ्यते ? ततस्ते प्रोचुःराजन् ! मांसमल्पमूल्येन प्राप्यते । तत्क्षण एवं राजकुमारोऽमयः कथयामास - राजन् ! मांसस्य महन्मूल्यं वर्तते । ततस्तत्पित्राऽभिहितं त्वमर्म कोऽसि, मूल्यस्याऽल्पाऽनल्पत्ये किं वेत्सि ? अभयकुमारः पुनरप्यूचे नहि राजन् ! अस्य निर्णयमल्पेवेव दिवसेषु प्रत्यक्षं कारयिष्यामि । पश्चादभयकुमारेण राजानं प्रत्युक्तम् – पितः ! आमयच्छलेन भवता सौध एव स्थातव्यं, परिषदिच नाऽऽगन्तव्यम् । ततोऽमयेनाखिलेऽपि पत्तने पटह उद्घोषित:-श्रेणिकभूपो व्याधिपीडितोऽस्ति । तदाऽभयकुमारेण युक्त्या सर्वसामन्त गृहे गत्वा निवेदितम् - सामन्तहृन्मांस नृपोऽश्नीयात्तदा निरामयो भवेदिति भिषगुभिर्गदितमस्ति, तस्माद्देवस्तन्मांसमिच्छति, भवन्तश्च पलं पलं छेदं छेदं निजहृन्मांसं ददतु । तनिशम्य सर्वेऽपि मिथो मुखं वीक्षमाणाः प्रोचुः - नृपाङ्ग ! यथेच्छं धनं प्रयच्छामः परं स्वात्माधारं मांसदानन्तु दुष्करमेव सर्वेषाम् जीवानां । पश्चादाग्रहेण तेभ्यो द्रविणं गृहीत्वा महीपतिमदर्शयद चकथथस्वमांसाऽर्पणमसंभवि लोके परेषान्तु प्रयासमन्तरेण लभ्यमपि । समुदन्तं श्रुत्वा समेऽपि सामन्तास्तूष्णीं भूत्वा समुपाविशन् ॥ ७४ ॥ नृपः स्वात्मजगदितं वचनं युक्तियुक्तं विज्ञाय जगाद -
स्वमांसं दुर्लभं लोके, लक्षेणाऽपि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् ॥ १ ॥
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त
॥३२॥
R-REKACORREESOMEREDEEBRA
अथाऽभव्यजीवाः श्रीतीर्थकरस्योपदेशेनाऽपि न भिद्यन्ते तत्र मुद्गशैलस्य ७४-कथा-मेघं वक्ति च नारदस्तव रिपुर्मुद्गाख्यशैलो भुवि, श्रुत्वा कुप्यति सोऽणुकस्त्वमसि तं रे ! याहि मुद्गाऽऽगतः। कोऽग्रेऽयं मम वर्षति प्रवलकं भेत्तुं न मां शक्यते, वक्त्रे हास्यमतो दृषद्यदि तयाऽभव्यो जिनैर्भाषितः ।७५/ ___कदाचिनारदो मेघमुपेत्याचोचत-मर्त्यलोके मुद्गशैलोऽतिकर्कशोऽस्ति मदोद्धतः स वक्ति-जगति मां भेत्तु कोऽपि प्रभुन विद्यते । गर्वगर्भितं तद्वचो नारदाऽऽस्यानिशम्य नीरदोऽपि साऽहंकारमाह-अरे। तं त्वहमधुनैव जीर्णशीर्ण करोमि । एवमुक्तं पयोदवाक्यं श्रुत्वा देवर्षिर्नारदो मुद्गशैलमुपेत्योवाच-रे शैल ! त्वमितो झटिति प्रयाहि, तवोपरि जीमूतो भूभङ्गभीषणः सन् त्वां प्लावयितुमायाति । तदाऽकर्ण्य मुद्गाचलः प्रतिवक्तुं लग्नः-हे देवर्षे ! वराकस्य जलघरस्य मम पुरः का शक्तियन्मां प्लावयेदहन्तु | विपुलशक्तिमानसि । एतावदुक्त्वा विरत एव तस्मिन् पुष्करावर्तकायाः प्रलयपयोदाः सप्तदिनानि यावन्मुसलाधारवृष्टया वर्षः,
परं स शैलो मनागपि नाऽभिद्यत, प्रत्युत निर्णिक्तो विरजस्क: सन् श्वेततः समजायत। ततः सर्वेऽपि हास्यतत्परा मनुजा वारिवाई वीक्ष्य जहसुः । एवमेवाऽभव्याः प्राणिनोऽपि श्रीतीर्थङ्करस्य भवाब्धितरिनिभेनोपदेशेनापि कदाचिदपि नाघ्रबुध्यन्ते ॥७५।। ईशो भावो वीतरागेण श्रीजिनेन्द्रेणाऽपि भव्यजीवानां कल्याणार्थ प्रकटितोऽस्ति । तथोक्तश्च
मुद्गशलो मुद्गमाना, पुष्करावर्तको घनः। जम्बूद्वीपप्रमाणोऽसौ, नारदः कलिकृत्तयोः॥१॥ अथार्यावर्तदेशे जनि लब्ध्वा यो जनो धर्म नाऽऽचरति स पशुरेव तत्र जडश्रेष्ठिनः ७५-कथा
SEARABIABEBEEXSEX38883
॥३२॥
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
BEOSEXXEXXEEEEEEKEKOKAR
केन श्रेष्ठिजनेन हाटकमयी स्थाली गृहे कारिता, धृत्वा रूपकपीठ के प्रतिदिनं तस्यां रजः क्षिप्यते । तद्वच्चार्यसुदेश नरवपुर्धर्मश्च लब्ध्वा जडा,मानुष्या यदि नाऽचरन्ति सुखदं मोक्षस्प कामे रताः॥७६।।
अथ कश्चिजडः श्रेष्ठी वर्णस्थालंकारयामास । तद् रूपकपीठे संस्थाप्य तस्मिन्नहरहो रजोनिकर विकिरति स्म, एतनिदर्शनमात्रम्। प्रकृते तु यो नर आर्यावर्त विषये दुष्प्रापं जन्म प्राप्य निर्वाणपददातारं श्रीजिनमतं नाराधते, स हतभाग्य एव ज्ञेयः । यतो मानुष जन्म सुवर्णप्रतिम तस्त्राप्य येन धर्मों न सुविहितः स स्वर्णस्थाल्यां रजःप्रक्षेपकः श्रेष्ठीव स्वजन्म निष्फलमेव यापयति । ये कामोपभोगलम्पटा मूढघियस्ते धर्माऽचरणपराङ्मुखत्वेन नरकावटे मुहुर्मुहुः पतिता न जातु शर्म समुपलभन्ते ॥ ७६ ।। दोहा-सोनाथाली मनुज-भव, पाप धूलिकण जोय । न करे ते नर जाणजो, मूर्ख शेठ सम होय ॥१॥
_ अथ जडमतिमूर्खवैद्योपरि ७६-कथामृत्वा रोगहरो गतो दिवि यदा ज्ञात्वा स्वपुत्रं जडं, दत्ता तेन सुधा तदा जनकृते गच्छन्ति रोगाः समे । पीयूषैर्विशदं कृतं निजवपूराज्ञी गदैः पीडिता, राजा वक्ति निरामयं कुरु भिषङ्नो चेत्स निष्कासितः।।७।।
कोऽपि भिषक शुभध्यानेनेतः प्रेत्य व्यन्तरोऽभवत् । ततस्तस्य पुत्रो मूर्ख आसीत्, इति स व्यन्तरदेवः पुत्रस्नेहवशात् सूनवे Bा सुधाकलश प्रायच्छत् । ततः स सुघाप्रयोगेण सर्वानपि गदानिवारयामास । एवमतिकामति काले तदात्मजः सुधया जगति विख्यातो।
जातः, प्रचुरं वित्तश्चोपार्जयत् । एकस्मिन् दिबसे सुधाकुम्भ दास्याः सकाशादानाय स्ववपुःसर्वथा जीपनपर्यन्त निरामयं कर्तु सस्नो।
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ध्धान्त॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ कदाचिचग्रामस्य राजमहिषी गदग्रस्ताऽभवत् । ततो भूपो भिषक्पुत्रमाहूय पप्रच्छ - मो बैद्यवर ! मम महिष्या रोगापनयनस्य त्वि शक्तिवेद्विद्यते प्रयच्छौषधम् । तदाऽमृतव्ययाद् व्याधिनिवारणे स्वाऽशक्तिं विज्ञाय मदसाध्योऽयं रोगस्तथाऽमृताऽपव्यय वृत्तान्तं कथिते तन्मयात् सकोपेन राज्ञा स निजदेशाद् बहिष्कृतः । स चाऽविचारितकारी चिकित्सक चूडामणिरसां दुःखमन्वभूत् । तथैवेदममृतसदृशं दुरापं नरत्वं प्राप्य ये जना वृथा गमयन्ति, ते दुःखभागिनो भवन्ति ॥ ७७ ॥ उक्तमपि — अमृत घड़ो ते नरवपू, खोय अकारज ठाम । सकल जन्म ते हारिओ, मूर्ख वैद्य सम काम || १॥ अपि चस्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्यैन्धभारम् | चिन्तारत्नं विकिरति कराद् वायसोड्डायनार्थ, यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ १ ॥ अथ सरलजडबुद्धि शिष्योपरि ७७ - कथा -
शिष्यान् वक्ति विलम्बिता: क हि गुरुः प्रोचुस्तु वीक्षामहे, तन्नाट्यं हि नटस्य भो ! जिनमते नैवेक्षणीयं कदा | सत्यं तेऽपि तथेति सद्गुरुतरं प्रातास्तदा कालके, नव्या चाऽपि कृतं न्यषेधि तदतो नाऽग्रे त्वया दृश्यताम् ॥ ७८ ॥
कस्मिश्चिद्दिव से गुरुः शिष्यानुवाच - यूयमेतावन्तं कालं काssस्त १ तेष्वेको मुख्य शिष्य उक्तवान्-भगवन् ! मध्येवर्त्म नटा नृत्यन्ति स्म, तान् प्रेक्षितुं प्रवृत्तः । गुरुणोक्तम्- अस्मज्जैनशासने नाटकादिप्रेक्षणं प्रतिषिद्धमस्ति । तदा शिष्यस्तद्वचनमुरीकृत्य नाटकदर्शनं निन्द्यमिति मत्वाऽपि पुनः कतिपयैरेवाऽहां भिर्भिक्षां भिक्षितुं जगाम, तत्र विलम्बे जाते समागते च तस्मिन् भूयोऽपि गुरुणा पृष्टः कस्माच्चि
For Private and Personal Use Only
शतकम्
॥ ३३ ॥
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रादागतोऽसि ? तदानीमपि शिष्यस्तथैवोत्तरं ददौ-गुरो! अद्य नव्याः प्रयोग निभालयितुं स्थित आसम् । तनिशम्य गुरुरवादीत
अरे मन्दयुद्धे! मम पुरः पुरा त्वया नाटक विलोकनं परित्यत्तम, पुनस्तत्र कथं स्थितोऽभूः ? तदा शिष्येणोक्तम्-आर्य ! मया तु नट| स्य नाट्यं परित्यक्तमासीत्, न तु नव्याः । तदा गुरुणा पुनः प्रतिबोधितः-नटनट्योर्नाटकावलोकनेन सांसारिकमोहोत्पत्तिः कर्मवन्धश्च चोभूयते । ततः शिष्योऽपि नाव्यं स्वर्ण पौंस्नं वा स्यान्न द्रष्टव्यमिति तद्दण्डं स्वीचकार ॥ ७८ ॥ कथितमपिनिर्दम्भास्तु वरा मूर्खाः, साधवो ये भवन्ति ते । आलोचयन्ति गुर्वन्ते, यथा नाटकवीक्षकः ॥ १॥
अथ मूर्खपुत्रोपरि कस्यचित् श्रेष्ठिपुत्रस्य ७८-कथादातव्यं पितरौ न वत्स! कथितः प्रत्युत्तरं वै त्वया, गेहाद् द्वौ विगतौ तदा जडमतिद्वारं जटित्वा स्थितः। मातागत्य सुतं ब्रीति बहुशो नोद्घाटयो घाटति, गेहे झुत्तरतः कृतं किमिह रे। सोऽवग् युवाभ्यां मतम् ७९
कदाचित्केचिच्छ्रष्ठिश्रेष्ठिन्यो स्वसुतं शिक्षयतः-भोः पुत्र ! पितृभ्यां पुरो विनयेन वर्तितव्यं, जातु प्रत्युत्तरमपि न देयम् । पुत्रस्तयोर्वचनं स्वीचकार, परं स वटुर्जेडमतिरासीत, इति तद्वचनाभिप्रायमज्ञात्वा मनसि निदधी । पश्चादेकस्मिन् दिवसे तज्जननीजनको कार्यवशात् पहिर्गतौ । तदा स मन्दमति_लोऽभ्यन्तरतः कपाटौ पिधाय गृहे स्थितः । यदा तौ परावृत्याऽगतौ पुत्रमूचतु:-हे पुत्र ! कपाटमुद्घाटय २, एवं बहुकार्थतोऽपि स बालिशोऽररं नोदघाटयन च प्रतिवचनमेव ददौ । ततो हताशी भूत्वा छदिमुत्पाट्याऽन्तः प्रविष्टावपश्यतां हसन्तं बालकम् । ततः पितृभ्यां भाषितम्- अरे मूढ ! जानमपि कपाटं कथं
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
दृष्टान्त॥३४॥
| नोद्घाटितवान् न चोत्तरं दत्तवान् ? ततस्तेनामाणि-पितरौ। भवम्यामेव मा शिक्षा दत्ता-मातापित्रोः पुरः कदापि किश्चिदपि । न वक्तव्यम्, तस्मादेव मया भवदाज्ञाभंगदोषमयात प्रत्युचरं न दत्तम् ॥ ७९ ॥ एषोऽविनीतपुत्रस्थ दृष्टान्तः । उक्तश्चजडोऽपि वक्रगश्चैव, यो भवेद् भुवि मानवः । श्लाघ्यते नैव लोके स, ययाऽभूत् श्रेष्ठिनन्दनः॥२॥
अय सुपात्रदानं निष्फले न याति तत्र ७९-कथाश्वाशुर्ये पथि गच्छता जिनमुनेः कृत्वाऽष्टमं पारणं, पश्चात्स्वेष्टगृहे गतो दि गृह ज्ञात्वा वृक्ष देब्यवक् । लाहित्वं प्रचुर नगेचलितो लास्वोपलान्नसरान, रत्नान्याशु कृतानि वीक्ष्य गृहिणी पित्रा तु रम्यं कृतम् ।।८।।
एकदा कश्चिनिःस्वो जामाता श्वशुरालये धनलिप्सया पत्न्या प्रेरितः प्रस्थितः । सोऽध्वनि मिलितं कृताऽऽाहिकतपतं साधु 160) निजसंबलेन पारणं कारयित्वा श्वशुरगृहाऽभिमुखं चलितः। अत्रान्तरे तस्वशुरकुलदेव्या तस्य श्वशुरं प्रत्युक्तम्-तव जामाता दारिद्रयपीडितो वित्तार्थी त्वद्गृहे समेति, परं तेन मार्गमध्ये यो धर्मः कृतस्तं तुभ्दयाचर्हि तस्मै धनं प्रदेयम् । एतावत्येव जामाता तत्गृहमुपागतः । तदा श्वशुरेणाऽभिहितम्-यचया वर्त्मनि पुण्यं कृतं तन्मयं प्रयच्छ, प्रतिफले च धनं गृहाण । परं जामाता | तद्धर्मफलं नादात, परावृत्तश्च रिक्तकर एवं निजगृहं प्रति, मार्गे सरितो मध्याद्रपदः संचित्य पेटिकायां धृत्वा मस्तके संस्थाप्य | स्वसदनाऽभिमुखं प्रतस्थे । तस्यां वेलायां मुनितपोऽधिष्ठायकदेवेन शर्करा रत्नानि चक्रिरे । गृहाऽगतस्य तस्य पेटिका खिया समुद्घाय्य विलोकिता, बहुरत्नानि चाऽपश्यत्सा। ततः सा बभाण-स्वामिन् ! मत्पित्रा परमोपकारः कृतो येन तुभ्यमियद्धनमर्पितम् ।
॥३४॥
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तदा जामात्रा रत्नानि विलोक्य ज्ञातम्-मार्गे मया यो दानधर्मः कृतः-सुभावेन साधवेऽनं दत्तम्, तत्पुण्यप्रकर्षेण सर्वमेतत्कलितम्. पश्चात्कृत्स्नमपि वृत्तं याथातथ्येन वकलत्राय निवेदितम् ।। ८० ॥ तस्मात्काले दत्तं सुपात्रदानं कि किन सूते ? गदितश्च
धर्मथकी धन संपजे, धर्मे शिवसुख थाय । कंकर पण रत्न ज कियाँ, देवे धर्मपसाय ॥१॥ धम्मेण कुलप्पसूई, धम्मेण य दिव्वरूवसंपत्ती। धम्मेण धणसमिडी, धम्मेण सुचित्थरा कित्ती ।। २॥
अथाऽसंभवं नैव संभवति तत्र ८०-कथाश्रेष्ठ्यधौ यदि कंटकं हि निशितं भग्नं तदा सेवकान्, गृणीताह वणिक्स चर्म बहुलं धीमान् किमर्थ तदा। भूम्याच्छादनहेतवे परपदत्राणाय तं नाधुना, भूतं नैव भविष्यतीति किमु भोस्ते पादरक्षां कुरु।। ८१॥
कस्याऽपि मन्दमतेः श्रेष्ठिनः पादे तीक्ष्ण कण्टक विद्धम् । तेन स दुःखीभूय सेवकानुक्तवान् यतस्ततो यावन्ति चर्माणि समुपलभ्यन्ते तावन्ति सर्वाणि समानेयानि, तत्र समर्घमहायोश्चिन्ता न विधेया। तच्छ्रुत्वा कश्चिद्धीमानिभ्यमवोचत्-भोः श्रेष्ठिन् । I इयचर्म गृहीत्वा किं विधिससि निकृष्टो व्यवसाय एषः । तदा धनिना जस्पितम्-धीमन् ! मम चरणे कंटकं लग्नं भग्नश्च तत्पीडितोऽई सर्वजनहिताय समस्तक्षोणी चर्मपरिवृतां कारयिष्यामि, येन सर्वेऽपि कण्टकाऽऽतिविरहिता भवेयुः । तभिशम्प कोविदोचक-नेशं कार्य कदाचिद् भूतं भविष्यति वा, तस्मान्मौढ्यपरीतममुं विचारं जहीहि, उपानह कारयित्वा चरणं परिरक्ष ॥ ८१ ॥ उक्तश्च
चरणे कण्टके भग्ने, श्रेष्ठिना चिन्तितं तदा । आच्छाद्या चर्मभिः पृथ्वी, सर्वरक्षणहेतवे ॥ १॥
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वन्त
तकम्
BALBERRBELLLLLLLLLLE33333
दोहा-अण इती कीजे नही, कीजे होय सुजाण । शेठने पण्डित बोलियो, तव समज्यो ते जाण ॥२॥
अथ सत्सु सतामुपदेशः शघ्रि फलति तत्र ८१-कथाराज्यं धर्मरुचि ददौ न च ललौ गच्छामि पित्रा समं, भूत्वा तापसको गती यदि वनेमावास्यकायामवक। छेत्सव्यं नहि पत्रकादिकमृर्षि दृष्ट्वा सुधर्मेच्छुको, रक्ष्यं त्वेकदिनं च सोऽनिशमहं श्रुत्वा प्रवुद्धस्तदा ॥८२।।
कदाचिन्जितशत्रुनामा नृपतिः स्वकीयं राज्यं धर्मरुचिनाम्ने स्वपुत्राय ददौ, स्वस्य च तापसत्वाङ्गीकरणं प्रकटीचकार । तदा राज्यमगृह्णता पुत्रेणोक्तम्-पितः । अहमपि त्वया सहैवागमिष्यामि, तत्र च सहैव तपश्चरिष्यामि । पश्चात पितापुत्रावुभावपि बने गत्वा तपरतुः । अथैकदामावास्यादिवसे ज्येष्टेन मुनिना कनिष्ठं प्रत्युक्तम्-अद्याऽमावास्येति पुष्पफलादिकं न त्रोटनीयम्, तनिशम्य धर्मरुचिरितस्ततः परिक्रामभरण्ये साधुमेकं ददर्श, तमभ्युपेत्य चाऽवोचत्-भगवन् ! अधामावस्येति भवान् पुष्पफलादिकं न छेत्स्यति किमु १ तदाऽऽकर्ण्य मुनिनाऽप्यभाणि-अङ्ग! अस्माकं सर्वदैव फलादित्रोटनस्याऽनध्यायः । तत्सदुपदेशं श्रुत्वा धर्मरुचि तिस्मृति प्राप्तः । ततःप्रभृति तेन पापभीरूणा धर्मरुचिनापि फलपुष्पादिघोटनप्रत्याख्यानं त्रिविधेन विदधे ॥ ८२॥ उक्तश्च-गुरूपदेशतो धर्म, केचिजानन्ति मानवाः । अन्ये धर्मरुचेस्तुल्यं, जातिस्मरणज्ञानतः । १॥
अथ मनसः सुपरिणामेन प्राप्तकेवलज्ञानस्य प्रसन्नचन्द्रराजर्षेः ८२-कथा| नत्त्वाऽपृच्छदृषिर्गमिष्यति नृपो वीरं क मृत्वा प्रभो!, सोऽवक्तं धधुनैव सप्तमभुवो हेतोः कुतो? हृद्रणात् । पश्चादाशु पुनः स्वराद्यचरमे देवाः क यान्स्युत्सवे, लब्धं तेन च केवलं जिनवचः श्रुत्वैति शं श्रेणिकः ॥८॥
॥ ३५॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
388888888888888888888
एकदा श्रेणिकनृपः श्रीमहावीरप्रभु वन्दित्वा पप्रच्छ-भगवन् ! राजा प्रसनचन्द्रो दीक्षामादाय बने कायोत्सर्गध्याने सूर्याऽमिमुखं पश्यनेकेन चरणेन स्थितोऽस्ति, तस्माद्यदि साम्प्रतं म्रियेत, तर्हि कस्यां गतो जायेत ? भगवताप्रोक्तम्-प्रथमनरकता सप्तमं यावद् गमिष्यति । ततः पुनरपि श्रेणिको जगाद-प्रभो ? यद्येतादृशस्तपस्वी नरकं ब्रजेत्तदा धर्माचरणं कः करिष्यति ? एतनिशम्य भगवताभिहितम्-तस्य मानसिकः संग्रामस्तं नरके मेष्यति । क्षणान्तरे श्रेणिकः पुनरमाक्षीत- भगवन् ! यदीदानी प्रसन्नचन्द्रराजर्षिनियेत, तदा कां गतिं लभेत ? भगवता पुनरप्यमाणि-प्रथमदेवलोकादारभ्य पश्चममनुत्तरविमानं यावत्तस्य गतिः स्यात् । अत्रान्तरे भगवतः समवसरणाद्देवा गन्तुमुद्यता बभूवुः, तदानीं श्रेणिकोऽपृच्छद् भगवन्तम्-भगवन् ! एते देवाः कुत्र गच्छन्ति ? तदा भगवता व्याहृतम्-प्रसनचन्द्रराजर्षेः केवलज्ञानमुद्भूतमस्ति, तदुत्सर्व विधातुमेते व्रजन्ति । तदा राज्ञा मनसि ध्यातम्-अधुनैव भगवता तस्य नरकगमनं भाषितं,पुनरिदानी केवलज्ञानमिति विरुद्धमिवाभाति तथापि भगवतो वचनं त्वन्यथा न भवितव्यम, विपरीतमपि न संभवेत, निराधारमपि वक्तुं न शक्यम्, इत्थं संदिहानस्तमपनेतुं भगवन्तं पप्रच्छ । ततः प्रभुरवदत-प्रथमं यन्मयो यभरके गमिष्यति, तत्तव दुर्मुखसुमुखनाम्नो तयोर्वचो निशम्य मनोयुद्धे प्रवर्तमान आसीत्प्रसन्नचन्द्रराजर्षिस्तस्मानरकगमनाहोंsभवत्, परं स मनोयुद्धं कुर्वन् सर्वमखजातं परित्यज्य शिरोवेष्टनोचारणार्थ शिरसि हस्तं न्याक्षिपत्तदा लुश्चितं शिरो निभाल्य वीडितो विचारितुं लगा-क एष दुर्विलासः? अहन्तु दीक्षितोऽस्मि, क एते रजःपरिणामाः पुत्रादयः कः कस्य पुत्रः १ का संग्रामः ? का दुर्गः कस्य केन संग्रामोऽनित्यैषा क्षणभंगुरी मनोभावनाऽनिशं दुःखोदधौ निमज्जनोन्मजने कारयति जीवानसान,इत्थममेदभाई भावयतस्तस्य कैवल्य समुत्पनम् । तदेतदाश्चर्यकरमलोकसामान्य वृत्तं श्रुत्वा श्रेणिकस्तुतोष ।। ८३ ।। उक्तमपि
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥ ३६॥
सप्तमायुदलं कृत्वा, प्रसन्नेन्तु पो यथा । संक्षिप्य तफंदा सद्यः, केवलं लब्धवान द्रुतम् ।।१।। अपि च-1 मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । सप्तमे नरके याति, जीवस्तन्दुलमत्स्यवत् ॥ २॥ मनसैव कृतं पापं, न शरीरकृतं कृतम् । यथा धालिंगिता कान्ता, तथैवाऽऽलिगिता सुता ।। ३॥
अथ मूखें: स्वदोषं न पश्यति तत्र ८३-कथालिप्त्वोवीं रविमर्चयत्यविरतं कल्येऽबला गोविटा, विड्युक्तेन किलैकदा च कुरुते नत्वाऽर्चनं चा रवेः। नासाग्रे कस्युग्ममेत्य दिवसे दुर्गन्धमायाति सा, हाऽयं गूथमयः खगोदय इतोऽभूत्स्वाऽगुणोज्ञायि नो ॥८४॥ ___ अथ काचिद्योषिदहरहो गोमयेन भूमि लिप्त्वा सूर्याऽभिमुखं कराञ्जलि वधा साष्टांग भानु प्रगमति स्म । एवं प्रत्यहं कुर्वती व्यत्रैकस्मिन्दिने रात्र्यवसाने गोमयस्थाने विष्ठा हस्ते समुपागता, तया गई संलिप्य दिनकरं प्रणमत्याः करो नासाग्रमुपागतो 12 तदुर्गन्धितो दुर्मनायमाना प्रभाकरमदूषयत, हा ! किमद्य विण्मयः समुदितः पपी: ? प्रत्यहं सेवितस्याऽपि पापस्य समक्षतो दोगन्ध्यमेवाऽध्याति, एवं सा भानुमेवाऽशपत, परं स्वावगुणं न घुबोध । इत्थं लोके मन्दा महात्मानमेव द्विषन्ति, स्वच्छिद्रश्चन | विदन्ति ।।८४॥पठ्यतेऽपि-कर्मणां दीयते दोषो, न दोषोदीयतेस्वके यथैकया पुरा दत्तः,सूर्यस्य सूर्यभक्तया ॥१॥
अथ नीचे: सह प्रतिवन् महानपि नीचतामेति तत्र ८४-कथाकृत्वोत्सर्गमलं शिलोपरि मुनिस्तस्थौ हि निर्णेजको, वक्त्यागत्य विमुश्चतां पटशुचिं कुर्वे ततो भाषणम् । दूरे तेन कृतस्तदर्षिरजकी लग्नी मियो नाऽन्तरं, निर्ग्रन्यस्य च तस्य देवि!न द्वि मां स्वं रक्ष जाने मुनिम्।।८५॥
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथैकदा नदीतीरे शिलोपरि कायोत्सर्गध्याने कोऽपि तपस्त्री यतिः स्थित आसीत् । अत्रान्तरे कोऽपि राजनिर्णेजको वखप्रक्षाल नार्थं तत्राऽऽगात्, साधुश्चाऽवदत्-हे मुने ! तो दूरमपसर, अत्रा नृपवासांसि प्रचालयिष्यामि, परं मुनिपनलीनस्तूष्णीमेव स्थितोऽभूत् । अथो रजको रोषेण मुनिं भूमावपातयत् । ततो मुनिरपि क्रोधवशतस्तेन सह योद्धुं लग्नः । इत्यमुभावपि मियो बाहुबाहवि चक्रतुः । तदा प्राप्ताऽभिषङ्गो मुनिः शासनदेवतामधीयन्नुवाच-३ देवि ! त्रायस्त्र मां दुष्टादस्मात् । ततो देवताssवियावक्र -कमहं त्राये ? कतरोऽनयोः साधुरिति विस्पष्टं न वेधि ।। ८५ ॥ उक्तश्च
कुत्र याताऽसि भो देवि 1, तदा देव्यवदन्मुनिम् । निर्णेज के मुनौ चापि भेदो न ज्ञायतेऽधुना ॥ १ ॥ को यती रजकः को वा ?, संतोषः पोषवाञ्छकः । कः पूज्यो वा ह्यपूज्योतीत्येवं भेदोन दृश्यते ॥ २ ॥ अथ बुद्धिपरीक्षाविषये राजमन्त्रिणः ८५-कथा-
भूपोऽमात्यमवोचदानय पुरात्त्वं त्वग्धिसंख्यानि किं, चास्त्यस्त्यादिममस्ति नास्त्यवरकं नास्त्यस्ति नास्तीतरः । नास्ति श्रेष्ठिपणाङ्गने मुनिवरो व्याधो नृपं दर्शिता, स्तान्वीक्ष्याऽऽह किमत्र चाऽपरभवे द्रष्टव्यमेतत्खलु ||८६|| कवि भूपालः स्वामात्यं वक्ति-नगरमध्याच्चत्वारि वस्तूनि समानय । मन्त्रिणि नाम सुपृष्टे सति नृपः प्रहेलिकारूपेणोत्राच एकं वस्तु इह भवे परत्र चाऽप्यस्ति, अपरमिवाऽस्ति न परमवे, तृतीयमिह नाऽस्ति परत्राऽस्ति, तुरोयमिह परत्राऽपि च नाऽस्ति । तदनन्तरं सचित्रः श्रेष्टिनं, पण्यस्त्रियं, साधु, व्याधश्चानीय नृपतिं दर्शयामास । उक्तांव-भवत्प्रश्नानुरूपाणीमानि
७
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
दृष्टान्त-
शतकम्
का
चत्वारि वस्तूनि समुपस्थापितानि । राज्ञा पृष्ट-कधम् ? मन्त्री कथयति-एषु श्रेष्ठी इह सुखमनुभवत्येव, धर्माचरणाच परलोकेऽपि सौख्यमनुभविष्यति । परा पणाङ्गनात्र वाञ्छितविलासपरिपूर्णा परलोके चाऽनिष्टभागिनी भविष्यति । तृतीयः साधुरिह शरीरक्लेशमामोति धर्माऽऽचरणाच परभवे परमाऽऽनन्दमाप्स्यति । चतुर्थो व्याधस्तस्योभयत्राऽप्यसुखमेव विद्यते ॥ ८६ ।। उक्तश्च
सचिवस्य परीक्षायै, राज्ञा कायतमानय, समस्ययाऽत्र चत्वारि, शीघ्र वस्तूनि मे पुरात् ।। १ ।। अपि चदोहा-सचिव-सुबुडी समझिने, आणी वस्तु ज चार । इह भर परभव कारणे, सुख दुब तणो विचार ।।
अथ कटुवचनमपि पथ्यं तथ्यश्च भवति तत्र ८६-दृष्टान्त:वीरान्ते परिवारयुक्तनृपतिं दृष्ट्वा सुरोजल्पति, वीर !त्वं हि म्रियस्व जीव नृपते । जीवाऽभय ! त्वं न वा । मात्वं कालिक जीव नृप इति श्रुत्वा सकोपोऽभवद्.वीरोऽहं ज़मृतेऽसुखी दिवि वृषे पापे त्वधो पास्यति ।।८७।।
एकदा श्रीमहावीरस्वामिनमभिवाय तत्समीपे सकुटुम्ब निषण्णं श्रेणिकराज पिलोक्य सम्यकपरष्टिः कश्चिदेवो जगाद-भो वीर ! त्वं म्रियस्व, ततः श्रेणिकनृपमूचे-हे भूप! त्वं दीर्घायुर्भव, अभयकुमारमप्यवदत्-त्वं जीव, म्रियस्व वा यथाकामस्ते, पार्थे स्थितं पापिष्ट कालिकसरियाभिधानं सौनिकश्चाऽवोचत-त्वं मा म्रियस्व मा च जीव । एतदाऽऽकण्ये समन्युः श्रेणिको वक्तुमुपचक्रमेक एप मिथ्यात्विदेवोऽस्ति १ तदा भगवान् कथयति-एष दृढसम्यक्त्वदृष्टिदेवोऽस्ति । ततो राजा पप्रच्छ-कस्मादेष भवन्तं म्रियस्वेति कुत्सितं भाषते ? ततो भगवान विशदयति-हे राजन् ! यन्मामवोचचं म्रियस्वेति, तस्याऽयमभिपायो यचं मृत्वा मोक्षसुखमाप्स्यसि । त्वां प्रति त्वं जीवेत्युक्तं तस्येदं कारणं त्वं मृत्वा नरके यास्यसि, तस्मायावज्जीविष्यसि तावदेव ते शर्म । अभयकुमारमपि
R॥ ३७॥
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यश्वं जीव प्रियस्व वा यथा तवेच्छेति यदुक्तं तस्याऽयमाशयः - प्रेत्य त्वं देवलोके यास्यसि, जीवंश्च धर्मशतानि शुभकार्याणि करिष्यसि । कालिकसूरि सौनिकं प्रत्यपि त्वं मा प्रियस्व मा च प्राणेति यत्कथितं तस्येदमाकूतम् - यज्जीवन् प्रत्यहं पञ्चशतमहिषान् हनिष्यसि मृत्वा च नरके गमिष्यसि, तस्मान्मा जीव मा म्रियस्त्र च, एवमस्य वाक्यार्थो विज्ञेयः । अनेन साधु गदितं, अतः समेषां शुभचिन्त कोऽयमिति जानीहि ॥ ८८ ॥ उक्तमपि —
श्रीमद्वीरजिनादीनां चतुर्णां सदसि स्थितः । देवेनाऽनिष्टमिष्टं तचोक्तं श्रुत्वा स कोपितः ॥ १ ॥ भूपस्तदा जिनेनोक्तः, सत्योक्तं सत्यवाद्यसौ । शुभेच्छुकः सुवक्ता चाऽस्मदादीनां विशेषतः ॥ २ ॥ अथ स्त्रीचरित्रमधिकृत्य भर्तृहरेः ८७ - कथा -
शाय ददौ द्विजोऽमरफलं तेनापि दत्तं स्त्रियै, साब्दाद्धस्तिपकाय सोऽपि गणिकां साग्दाच राज्ञे तदा । पृष्टानुक्रमतः प्रिया निगदितं तथ्यं तया साध्वसात् त्यक्त्वा राज्यपदं भवं हि घिगरं दीक्षां विरागान्जली ॥८८॥ एकदा भर्तृहरिनाम्ने नृपाय केनचिद् भूदेवेनाऽमृतफलं प्रदत्तम् । तच्च पिंगलाभिधायै प्राणवल्लभायै राज्ञा दत्तम् । सापि हस्तिपकाय स्वप्राणवल्लभाय जारपुरुषाय प्रादात्, अथ तेनाऽपि प्रेयस्यै गणिकायै दत्तम् । पुनर्वेश्यापि महोत्तमं फलं मत्वा सर्वहितैषिणे राज्ञे समर्पितवती । तत्रिभाल्योपलक्ष्य च विसिष्मिये भूजानिः । ततो भूपो गणिकां पप्रच्छ - कुतस्त्वयाऽसादितमेतत् १ ततः सा प्रकाशमाधोरणस्प नाम जग्राह । अथ सोऽपि भूपतिना पृष्टो नाऽहं वेद्मि कुतो लब्धमिति जगौ, पुनर्भूपभयेन वेपमानो यथातथ्यमच -- कथत् - भवन्महिष्या पिंगलया मह्यं खादितुमर्पितम् । मया च स्वप्रियायै गणिकायै प्रदत्तं तथा भवते । तन्निशम्य राजा चिन्तयामास
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥ ३८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च ॥ १ ॥ अहो ! स्वार्थपरायणः खलु संसारः, आत्ममोहनं राज्यम्, पुत्रकलत्रादयो व्याधय झातिक्लेश जनकाः एवमनेकधा संसारासारतां विमृश्य प्राज्यं राज्यं त्यक्त्वा वैराग्योदयाद्योगमास्थाय क्षान्तिमाहत्याऽऽत्मानं संसाध्य तपस्वी भूत्वा दुश्वरं तपश्चकार । यतः-भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला, आयुर्वायुविद्य हिताभ्रपटली लीलाम्बुवद्धंगुरम् | लोला घौवनलालसास्तनुभृतामित्याकलय्य द्रुतं, योगे धैर्यसमाधिसिद्धिसुलभे बुद्धि विदध्वं बुधाः ! || १ || अथ दुराग्रहान्मरणं भवति तदुपरि कस्यचिन्मूर्खस्य ८८ - कथा -
भुक्त्वा परमन्दिरे रसयुतश्चाऽऽगान्ततः स्वालय-मन्येयुर्निजकामिनीं कथितवाना निये! तेनन् । सावकारणमस्ति किं ? निगदितो यस्मिन्नपूपादिकं जग्धं तेन कथं च नोरसमिदं भोये कदनं । मृतः ॥ ८९||
एकस्मिन्पुरे कश्चिन्मूर्खः परगृडे खाद्य कमोदक कुंडलिकादीनि मिष्टभोज्यानि सुक्खा खाजपमागात्। पुनरागामिनि दिवसे स्व सद्मनि जेमनवेलायां भार्यया समेत्योक्तम् - स्वामिन् ! सम्पन्ना रसवती शीघ्रं भुंक्ताम् । ततस्तेनोक्तम्- मिष्टान्नं भवेतर्हि भोक्तु वजानि । स्त्रिया माणि-निज निकेतने तु सामान्यमन्नरानं मिलिष्यति, मिष्टान्तु भोज्ये कदाचिन्मिलति । तथापि तेनोक्तमूमम तु यदा मिष्टा मिलिष्यति तदेवात्स्यामि, यतो येनाऽऽस्येन सद्भोजनानि मुक्तानि तेन रुक्षमन्धः कथं मोक्ष्ये । पश्चात्तस्प
For Private and Personal Use Only
शतकम्
11 36 11
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुराग्रहं ज्ञात्वा प्रातिवेश्मिकाः परिवाराश्च संबोधनार्थमागतास्तं सम्बोधयामासुः - पदि जीविष्यसि तदा बहुधा मिष्टान्नानि खादिष्यसि, अथ कदाग्रहाद् यद्युपवासेन जीवनं त्यक्ष्यसि तदा कुतः परमान्नं मोक्ष्यसे १ परमित्थं बहुवोचितोऽपि स मूढो न बुबोध चान्तेऽनशनं कृत्वा पञ्चत्वं गतो दुर्गतिमाप । अत्राऽयं परमार्थः - अस्य नियमपरिपालनन्तु वरं परं तस्मिन् कदाग्रहो न द्वितकारकः, तथा हे भव्याः । धर्मेऽपि कदाग्रहं मुक्त्रैव नियमपरिपालनं श्रेयस्करमिति वित्त ।। ८९ ।। तथा कथितमपि -
येनाssस्पेन सुमिष्टानं, भक्षितं मयकाऽबले । तस्मिंस्तु वदने भोज्यं कथमद्मि रसोज्झितम् ॥ १ ॥ एवं भव्यस्वयुक्तोऽपि, कदाग्रहयुतो नरः । अन्ते संवरप्राप्तोऽपि दुःखभागी भवेद् ध्रुवम् ॥ २ ॥ अथ हंसकाकबकसदृशेषु साधुषु ८९ -कथा
गोचर्या क गृहे गतेन मुनिना नान्नं गृहीतं ततोऽन्येनाऽऽनिन्दित आदिमोरमुनिं पप्रच्छ किं वो वृषम् । गेहेशा सरला त्रिधा वदति तां हंसैकढ कह्नवत्, हंसाभः प्रथमः परस्तु बलिभुक्तुल्यो वकाभोऽप्यहम् ||१०||
एकदा कश्चिन्मुनिः कस्याऽपि गृहे भिक्षितुं गतः, तद्गृहस्वामिनी गोचरीं दातुमुद्यता बभूत्र । तदानीं तस्या अशुचि शङ्कमानो गोचरीमगृहीत्वैव स ततः परावनुते। ततोऽपरः साधुर्भिचितुमागमव, निश्शंकथ भक्तमग्रहीत् । ततो मिक्षादात्री रामप्राक्षीत् प्रथमो मुनिरजमनादायैवाव्रजतस्य किं कारणम् १ ततो मुनिरब्रवीत् स वश्वको भविष्यति, एवं तं विनिन्द्य गतः । क्षणाऽन्तरे पुनस्तृतीयः साधुः समागतस्तमपि गोचरीदानान्ते सा पृष्टवती हे साधो ! कीदृश एष वो धर्मों यत्प्रथमो भिक्षामलायैव, द्वितीयस्तु भिक्षां
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
गन्त
-
x
शतकम्
नीत्वा प्रथमं च निन्दित्वा जगाम । ततस्तृतीयस्तत्कारणमवदत्-हे भद्रे ! अत्र जिनशासने त्रिविधाः साधयो भवन्ति, तेषु प्रथमो -इंससबिमा, द्वितीयो वायससमः, तृतीयोऽहन्तु बकसंकाशः स्वोदरंभरिरस्मि ।। ९०॥ शाख्नेऽप्युक्तश्च
चक्रांगकाकवकरूपधरा विचित्रा:, सन्त्यत्र शासनवले मुनयो बलेन ।
अन्तर्बहिर्विशदभावयुता मलीना, अन्तर्बहिर्न विशदो न सितश्च मादृक् ॥१॥
यो मानवो नरत्वं प्राप्य धर्मकार्यात्प्रमाद्यत्ति स पश्चात्तप्यते तत्र ९०-कथानिःस्वो जातु नृपस्य पर्षदि गतोराज्ञा तु तस्मै वरो, दत्तो लाहि गृहाद्यदीच्छसि धनं गेहे गतोऽवक स्त्रियम् । तंसाप्यानय खादयामि पुरतो भुक्त्वा प्रसुप्तस्तदो, त्याप्याप्रैष्यत नाव्यमैक्षत ततस्तन्नाप्नमस्ते रवी ॥११॥
कापि पत्तने कश्चिदाजन्मदरिद्री द्विजो राजपरिषदि स्वं याचितुं गतस्तदा राजा पृष्टः सोऽवक्-अहमाजन्मदरिद्री विप्रोऽस्मि । तदा भूपस्तस्मै सत्कृपया वरं ददौ-अब सूर्योदयादारभ्याऽऽसूर्यास्तं मदीयकोशागारतो यावद्वित्तं ग्रहीतुमिच्छसि तावदाहर। एवं महीशवचनं श्रुत्वा स बालिशः स्वभा प्रष्टुं गृहमागतः, आगत्य च राजवार्ता तस्याः पुरोन्यवेदयत् । तदा तत्पत्नी प्राह-स्वामिन् ! क्षिप्रमेवाऽऽनीयताम, सोऽधनोऽवदत-प्रिये! भुक्त्वा यास्यामि यत:-शतं विहाय भोक्तव्यम् । ततः खिया धनलिप्सया द्रुतमेव रसवती कृता, ततोऽपि स दुर्भाग्यशेखरो भुक्त्वा जगाद-प्रिये! किश्चिद् विश्रम्य गमिष्यामि, यतः-भुक्त्वा शतपदं गच्छेद्यदि शय्या न लभ्यते । एवमुक्त्वा गाढं सुप्तः, ततो योषिताऽतिप्रबोधितः प्रस्थितो मार्गे नाटकं वीक्षितुं स्थितः, तावद्भानुरपि तदभाग्येन स्वरश्मीन् संजहार। पश्चात्स दरिद्री तत्र गतो भाण्डागारिक च बहुप्रार्थयामास तथापि समयातिकमात्तेन न्यक्कृतः, पश्चात्तापमुपगतोऽपि
॥ ३९ ॥
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्प्राप्तुं यथा प्रर्नाऽभवत्तथा यो जनो दुरापं नरत्वं संप्राप्य प्रमादवशेन धर्मं नाऽऽचरति सोऽन्ते भाग्यरहितो विप्रदरिद्रीव दुःखी भवन्नतिक्लिश्यति ॥ ९१ ॥ तथाह
सृजन्म दुर्लभं प्राप्य, ये धर्मं नाऽऽचरन्त्यय । ते भाग्यही नवन्मूढाः, शोकमेति भवाऽवदे ॥ १ ॥ राज्ञोक्तं मूढ | लाहि त्वं, श्रीगृहात्स्वं तवेच्छया । नाऽऽदात्प्रमादतो मूढो, धर्मेऽप्येवंविधो मतः ॥ २ ॥ राजा जिनेश्वरो ह्यत्र, नृभवः कमलागृहम् । द्रव्यं दानादिकं ज्ञेयं, मार्तण्डश्चायुरेव हे ! || ३ ॥ विषयादिषु ये सक्तास्तथास्मिन् कौतुकादिषु । ते द्वारयन्ति सर्वस्वं मानवा मोहयन्त्रिताः ॥ ४ ॥ अथ भव्यपुरुषस्य स्तोकोऽपि नियमः फलदा भवति तत्र वंकचूलस्य ९१ - कथा - क्रोधः स्याद्यदि पृष्ठसप्तकपदं देवं गृहीतं व्रतं गेहे भूरिदिनात्समागतपतिस्तल्पे स्वपुत्रस्त्रियौ । सुतौ वीक्ष्य वधाय पृष्ठचलितः पुत्रस्तदा योघितो, मातर्वक्ति हि सोऽपि हन्ति वचनं श्रुत्वा प्रशान्तोऽभवत् ॥ ९२॥
कदाचिद् भद्रो नृपपुत्रो बँकचूलो गुरुमुखादेशनां श्रुत्वा तं जग्राह यदा कस्याप्युपरि कोपः समुत्पद्येत, तदा सप्तपदानि पृष्ठतो गत्वा पुनरभ्येत्य मानवोपरि प्रहारः करणीयः । एवं नियम्य विदेशं जगाम पुनश्चिरकालेन स्वदेशं परावर्तिष्ट । तत्क्षणे तत्पुत्रो मार्या च शय्यामधिशयानावास्ताम्, तौ वीक्ष्य सक्रोधः खड्गमादाय हन्तुमुद्यतस्तस्मिन्क्षणे गृहीतं व्रतं सस्मार । पश्चाच सप्तऽधिप्रतिगत्य यावत्पुरः सेधति, तावदेव प्रतिबुद्धस्तत्पुत्रो वक्तुमुपक्रान्तः - मातर्मातः ! कश्चिन्मां हन्तुमभ्येति । निशम्य वेकचूलस्य मन्युः शशाम । पुनस्तदाऽचिन्तयत्-यत ! अहं स्वनुं सीमन्तिनीं च चेद्धन्यां तर्हि कियत्पापं पश्चात्तापथ भवेत् ।
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
दृष्टान्त-.
शवम
॥४०॥
अहो ! सुप्रभातमद्य मे, येन गृहीतो नियमः क्रोधं ननाश, वधोऽपि न संभावितः कस्यापि, तस्माद् भव्येनाऽपि कृतो नियमः कदाचिन्महत्फलं ददात्येव ।। ९२ ॥ उक्तश्चयेन यश्चापि हि स्तोकः, कालस्य नियमः कृतः । तस्यापि निष्फलो न स्या-त्सप्तपृष्ठकचौरवत् ॥ १॥
अथ षट्कायहिंसा हातुं न शक्यश्चत्तथापि त्रसकायस्य तु वर्जनीयैव तत्र ९२-कथाभूपो वक्ति जनान्न याति पुरुषस्तं हन्मि योपुत्सवे, षड् नेभ्यस्य गताः सुता हि पितरौ हन्त्याशु तान्नो तदा। मुश्वाऽऽलाहि धनं तमाचतुरस्त्वं नाथा पञ्चाऽधिकं, त्रिद्वये हि सुतं विमुबतितया धर्मानुयोगे मुनिः।९३॥ ||
कवि भूपाला पौरजनान् सूचयति-अहमुत्सर्व प्रक्रमामि, यो महे संमिलितो न भविष्पति तं दण्डयिष्ये । इत्पाऽऽकार्य सर्वे नागरा उत्सवं द्रष्टुमागताः, परं तेषु कस्यापि श्रेष्ठिनः पडपत्यानि नाऽऽययुः । तद्वतं प्रणिधिम्पो विदित्वा भूजानिस्तान् पट् स्वीयभृत्येभ्यः संनाह्य स्वालयमानाययत् । तेषां पितरावपि राज्ञः पुरोऽमनाम नाम खानून हातुं भृशं प्रार्थयामासतुः, पर क्षोणीपतिस्तद्वचनमेकमपि न स्वीचकार । पुत्राणां प्रतिफले द्रविण नयादातुं प्रीतो नाऽभवत् । निकामं पखन्ती क्लिटोपश्चाब्धित्रिद्वये कादिक्रमेणात्मजान वर्जितु भूमौ पातं पातं निवेदयामासतुः, किन्तु नृपवेतसि तद्वाक्यमापदं नो चकार । अन्ततो गत्वा विचित्रेरितो निघृणो नृपस्तेष्वेकमेव प्राणन्तमुत्ससर्ज । अस्मादेव जीवदयालवः सत्साधन उपदिशन्ति-पटूकापजीवषधे भूपानधर्मोस्ति, अतः षट्काया रक्षणीयाः। यदि षट्कायजीवपालनं न संभाव्येत तथापि त्रसकायस्तु नूतं रक्षणीय एवं ॥ ९३ ।। उक्तश्चापि
॥
४.
॥
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
संयत्तिः पितृतुल्थोऽस्ति, षडू जीवाः पुत्रसन्निभाः । श्राजा नृपतयो ज्ञेयाः, कुटुम्ब चोत्सवाभिधम् ॥ १॥ घ्नन्ति षट्कायकाञ्जीवान्, श्रद्धावन्तः कुटुम्बिनः । षट् ते साधोः सदाफछेद्या, रक्षकं रक्ष मो! नतः ।।२।।
अथ शुभे सर्वे सहाया अशुभे न तु कश्चन तत्र ९३-कथामुष्टयाऽऽमन्त्रति भिक्षुमीड़ यदि कर्ण नोलाति किं मानवं?,तं मे देहि तदाह चेभ्यसचिवेशाने गद्देशोदितम् । प्रोचुस्ते म्रियतां परान्हि कथितं व्याजेन नाशं गतो, दंडं तेऽस्ति तदार्पिता स्वमहिला कार्य न मेऽवक्तया ९४ ___ कस्मिंश्चित्पुरे कस्याऽपि धनिकस्य गृहे कोऽपि भिक्षुको भिक्षितुमयासीत् । तेन धनिना तस्मै मुष्टिमितमन्नं दातुमारब्धं परं स नाऽगृह्णात् । ततः श्रेष्ठिनाऽभाणि-किं घातं कृत्वा जनातुमिच्छसि ? याचकोऽपि प्राह-यग्रहमाग्रहपरो भवेयं तहि जनानपि नयेयम्, इत्युक्त्वा श्रीमतो गृहद्वारदेशे सुप्तः । तदा श्रेष्ठी कोट्टपाल-प्रधान- व्यावहारिक-भूपपभृतीन प्रत्यवकू-असौ याचको मम गृहिणी याचतेऽदचेद्वारि प्राणानुत्स्रष्टुमुघतो भवति । ततस्तैरुक्तम्-म्रियते चेत्तहि नियेत, एवं सपामभिप्राय विदित्वा गृहमायातः। पुनः सत्वरमेव प्रत्यागत्य सर्वेषां पुरो निवेदित स तु ममार । तनिशम्य सर्वे वक्तुं लग्ना:-वं नरहत्याऽभियोगे गृहीतो भविष्यसि, यत्नेनाऽपि न मुच्यसे किल्विषादस्मात् । इत्याऽऽकर्ण्य भीत: अष्ठी निजप्रियां तस्मै दातुमुवतः किन्तु भिक्षुकः प्रत्यभाषत-नार्थों ममाञ्नया, इयन्तु मे भगिनीनिमा वर्तते । इत्थं पर्यालोचनेन सर्वेऽपि जनाः शुभे सहाया भवन्ति न त्वशुभे ।। ९४ ।। उकश्च-.
शुभे कार्य हि सर्वस्य, सर्वे सन्ति सहायकाः । अशुभे न युतः कश्चिदू, धनदश्रेष्ठिनो यथा ।। १॥
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शतकम्
घटान्त ॥५१॥
अथाऽसमये प्रष्टुरुत्तरदातुश्च यत्फलं जायते तत्र ९४-कथा| स्वाँरत्ति वनं तदा वनपतिः पुच्छं गृहीत्वागतो-ऽन्येयुःस स्वगृहे च प्रोचुरिहतं काऽस्याऽऽह मो मोदकान स्वर्यामो हि समं त्वया वरमतस्तत्पष्ठलग्ना ययु-स्तन्मानं किमु दर्शितं पथि करी विस्तार्य सर्वेऽपतन ९५
कस्मिंश्चित्क्षेत्रमध्ये वर्धेनुः प्रत्यहमेत्य चरति, पर क्षेत्रपतिस्तद्वृत्तं न विवेद, यत्कः पशुरत्राऽऽगत्य शस्य खादति । एकदा शस्यपतिरधिक्षेत्र छर्म स्थितस्तत्काले स्वर्गपा समेत्य शस्यं चरितुं प्रक्रान्तम् । यदा शस्य खादित्वा दिवं गन्तुं तत्पराऽभवत्चदा सोऽपि क्षेत्रेशस्तत्पुच्छं निगृह स्वर्गमारूढः । पुनरपररात्रे परावृत्याऽऽयान्त्या तया साकमेव स गुमादिवततार, निकेतनमागतः | स्वकुटुम्बैः पृष्टः सर्व बमाण-अहमिन्द्रपुरीं गतस्तत्र मोदका भक्षितुं लम्यन्ते, सुखेन चावात्सम् । सनिशम्य तद्वान्धवा अपि जगदुःअसानपि तत्र नय, पश्चात्सर्वेऽपि कौटुम्बिकाः क्षेत्रे गत्वा निषेदुः । यदाऽऽगत्य गौश्वरति गन्तुं च प्रवृत्ता तदा सर्वे संभूय तेषु स्वर्गतेन प्रथमेन तत्पुच्छमवलम्बितम, द्वितीयेन तस्य पुरुषस्य, तृतीयेन च द्वितीयस्यैवमेकैकस्य चरणावलम्बिताः सर्वे दिवं प्रस्थितया धेन्वा सह गगनमध्ये गतास्तदा स्वर्गमतं प्रथम द्वितीयोऽपृच्छत्-हे प्रियवन्धो ! कियत्परिमाणका मोदकास्त्वया भुक्ताः स्वर्गे । तस्मिन्नवसरे स प्रश्नोत्तरादित्या त्वरितमेव करौ प्रसार्य मोदकप्रमाणं दर्शपितुं लगस्तदानीं मुक्त पुच्छे सर्वे ऽकस्माद् भुवि पतितार्णितकायास्ते सर्वे सुखेन यमालयं जग्मुः। तस्मात्कालपाप्तिमन्तरा पृच्छा न कार्या ।। ९५ ॥ उक्तं हिवेलां विचार्य वक्तव्यः, सन्देवो न ययातया। स्वर्धनोरत्र दृष्टान्तः, पुच्छलग्नाः कृषीवलाः ॥१॥ सर्वेऽपि लोभिनोयत्र, मन्दबुद्धि गुरुं श्रिताः । तत्र तैर्नाऽऽनुगैर्भाव्यं, श्रुत्वैनां मौदिकां कथाम् ॥ २॥
॥४१॥
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ बुद्धिमता भवभीरुणा नरेण वित्तगर्यो न कर्तव्यस्तत्र ९५-कथाकश्चित्पादयनरो दरिद्रपुरुष हास्पं च मार्गेऽकरोत्, दत्त्वा तालपुटं निरीक्ष्य निकटे धीरस्तदा वक्ति तम् । किं रे ! द्रव्यमदं करोषि ? हि गुरोर्वाक्यं श्रुतं नो त्वया?, पश्य त्वं जलयन्त्रके जलघटीतद्वद्भवे स्थानम्।।९।।
कश्चिद्विचाढ्यः पुरुषः पथि प्रयान्तं कचिनिःस्वं जनं विलोक्य गर्वितस्तालिका दचा जहास । तत्क्षणे कोऽपि प्राज्ञस्तनिकटाभिगच्छन् धनगर्वितं तमुवाच-अरे ! वं मन्दः प्रतिमासि, अतो धनमदं करोषि । सुगुरोर्वेचनान्यपि त्वया न श्रुतानि, सत्संगतिचाऽपि न कृतेति लक्ष्यते । अवहितः शृणु-घटीयन्त्रचालनेन यथा घटिका जलपूर्णा अपि च क्षणे रिका भवन्ति, तबल्लक्ष्मीर्थचला चपलेव यत्र तत्र क्षणं पोतते क्षणान्तर एव निलीयते, तस्मापा विभयोग्या । तामाश्रित्य न परेषां परिहासमाचरेत् ९६ सूक्तं केनाऽपि-आपद्गतान हससि किं द्रविणान्ध ! मूढ !, लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
किं तन्न पश्यसि ? घटीजलयन्त्रचक्रे, रिक्ता भरन्ति भरिताः पुनरेव रिक्ताः ।। १ ।।
अथ सर्वशास्त्रसारः परोपकारस्तत्र प्राज्ञपृथ्वीशयोः ९६-कथाभृत्वा कोऽपि कविस्तदा वृषशतेष्वीशांतिके पंचसु, संप्राप्तो यदि पृच्छतीति किमिदं तं प्राह सत्पुस्तकम् । श्रोतव्यं भवता क्षमो न सकलं श्रोतुं हयारोहणं, कृत्वा यामि नृपं हि वृत्तशकले यस्कोटिशास्त्रर्मतम्॥ ९७/स
एकदा कश्चित्कविः पञ्चशतेषु बलीवर्देषु पुस्तकानि धृत्वा कस्यापि नृपस्यान्तिकं ययौ । तदानीं भूपालोव॑न्तमारुह्य बहिर्गन्तु
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुद्यत आसीत् । अथ पंडितः शुभाशिषं दवा तस्थौ, उर्बीशस्तमपृच्छत्-भोः ! पञ्चशतेवृक्षसु किमारो हितमस्ति १ प्राज्ञेनोक्तम्-देव ! - एषु पुस्तकानि विद्यन्ते तानि भवन्तं श्रावयितुमुपागतोऽस्मि, सावधानेन निशम्यताम् । भूपेनो कम्- सांप्रतं महतः शास्त्रौघानाकर्णयितुं मे शक्तिथाऽवसरोऽपि नास्ति । बुधः प्राह-यदि निखिलान्निगमान्न गृणोषि तर्हि तुरीयांशमेव श्रुत्वाऽऽत्मानं पुनी । विहारकौतुकी क्षोणीपतिः पुनरप्यचिवान्-अधुनाऽहं बहिर्गच्छामि, तस्माचे यद्वक्तव्यं तदेतावत्थामेत्र वेलायां श्रावय । ततः कोविदोऽवदत्-पञ्चशतनुपस्थित पुस्तकेषु यः परमार्थस्तं पद्यपदयुग्मेनाऽभिव्यनज्मि, दत्तावधानः समाकर्णय --
लोकार्जेन प्रवक्ष्यामि, यदुक्तं ग्रन्यकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ।। १ ।।
अर्थात्परोपकारः पुण्यम्, परार्त्तिः पापमिति कोटिग्रन्थपरमार्थः । इति कोविदभाषितं निशम्य प्रीतो भूजानिस्तसै लक्षमेकं तुष्टिदानं दत्त्वा विससर्ज । तस्माद् भो भव्याः । सर्वशास्त्रवारे परोपकारे जागरूकता स्थेयमिति सत्यसिद्धान्तं जानीत ॥ ९७ ॥ अथ सामायिके समभावः स्थापनीयस्तत्र ९७ - कथा -
युद्धं पाण्डुसुतैर्विधाय दमइन्तः सार्द्धमत्र व्रतं, तस्यौ तद्विपिने समीक्ष्य मुनिपं तत्राऽऽगताः पाण्डवाः । पश्चात्कौरवकास्तमरमनिकरैईत्वा गतास्तद्वपु.- स्तद्भावः सदृशोऽभवत्तदुपरीत्येवन्तु सामायिके ॥ ९८ ॥
एकदा पाण्डोः पञ्चपुत्राणां दमदन्तेन सह युद्धमभवत् । पाण्डवास्तत्र पराजयं प्राप्य कान्दिशीका बभ्रुवुः । अथ दमदन्तभूपतिर्वैराग्येण दीक्षां ललौ । एकदा दमदन्तो मुनिः पाण्डुराजस्य नगरोपवनमेत्य कायोत्सर्गे स्थितोऽभूत्, अत्रान्तरे तत्रोपवने पाण्डवाः
For Private and Personal Use Only
शक्कम
॥ ४२ ॥
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ससससस
क्रीडितुमागतास्तत्र मुनि तथा वीक्ष्योपलक्ष्य च तद्गुणवर्णनं कर्तुं लग्नाः । पश्चात शतभ्रातरः कौरवास्तत्राऽऽगतास्तं मुनि वीक्ष्य क्रोधकम्पितकायाः सर्वे तं पाषाणशकलैस्ताडितवन्तः । तदाऽवातपीडितस्याऽपि मुनेस्तयोः पाण्डवकोरवयोरुपरि समभाव एवाsतिष्ठत् । एष दृष्टान्तः सामायिकसमये शत्रुमित्रादिसर्वभूतेषु साम्यमेवोपदिशति ॥ ९८ ।। तथा चोक्तम्भक्तेषु पांडुपुत्रेषु, धार्तराष्ट्रेषु हन्तृष्ठ | समो भावोऽभवद्यस्य, स राजर्षिरुदाहृतः ॥ १ ॥
अथ विद्याध्ययनोपरि ९८-कथास्नानार्थ जलमाहरनिजसुतं दृष्ट्वाऽवदत्तं प्रसू-मूढस्त्वं कथमाह शानसकलं ज्ञात्वाऽऽगतः सा पुनः । नाऽधीतं यदि दृष्टिवादमखिलं श्रुत्वा की तत्तोशलेः, गत्वा पाठय तं मुनि मम समो भूत्वाऽभवज्ज्ञो वरः ॥९९।।
कश्चिद् ब्राह्मणो ज्योतिषादिचतुर्दशविद्याः समधीत्य गृहमागतः, स चैकदा स्नानार्थ स्वां दुहितरं जलमयाचत । तद्रा सा कलशमेकमार्य समानयत्, तदवलोक्य सोऽवदत्-मम स्नानं नैवं भविष्यति, किन्तु घटं भृत्वा २ मम मस्तके जलै प्रक्षिप। ततस्तन्मात्रा मणितम्-त्वं मूर्ख एव दरीदृश्यसे, भणितः परं गुणितो नाऽसि । ततो रुष्टेन पुत्रेण गदितम्-अहं सर्वाणि शास्त्राणि सम्यगधीत्य व्यवहृत्य विचार्य प्रवचनीकृत्य चागतोऽस्मि, पुनः कथंकारमहं मूढः तदा जनन्याऽमिहितम्-त्वया यावद् दृष्टिवादो नाऽधीतस्तावत्वदधीतमप्यनधीततुल्यमेव । पश्चात्स व्यचिन्तयत्-अमुं ग्रन्थं कोऽध्यापयिष्यति ? माता पुत्रस्य हार्दमभिप्राय विज्ञाय सस्नेहमुवाचपत्रक! तोशलेराचार्यस्य सविध त्वमुपेदि, स एव त्वां पाठयिष्यति । तत आचार्यमुपेत्य कृताञ्जलिः स प्रोवाच-भगवन् ! मां
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
दृष्टान्त॥४३॥
XXXXXAK
दृष्टिवाद पाठय । ततो गुरुणा व्याहृतम्-वं मादृशो भवेस्तदा त्वां पाठयेयम् । तदा स साधुसदृशो भूत्वा पठित्वा च बुधोजनि । पश्चात्तत्प्रमावादसारं संसारं ज्ञात्वा पारमविकं च कल्याणमीप्सुजैनधर्मे दीक्षितोऽभवत्तेनाखिलं समीहितं सम्पन्नश्च तस्य ॥९९ ॥ उक्तश्च-किं ताए पढियाए, पयकोडीए परालभूयाए । जे इत्तियं न नायं, परस्स पीडा न कायब्वा ॥१॥
अथ सर्वदानेष्वभयदानं प्रवरं तत्र कस्याऽपि राज्ञश्चतमृणां महिषीणां ९९-कथा--- स्त्रीणामिष्टवः कदा नृपतिना तुष्टेन दत्तश्च तं, प्रोचुस्ता हि चरं हर न जति भो ? ज्येष्ठैकघस्रोऽर्पितः।। तस्य स्वो महिमा तया कृत इतोद्वाभ्यां च तद्वत्ततः,सत्रातोऽन्तिमया तदा कलिरभूत्स्तेनेन तावारिताः॥१०॥
जातु कश्चिद्राजा चतसृषु स्वराज्ञीषु तुतोष, वरं च वृणीध्वमिति ताः प्रत्यवोचत् । तदा भूपभार्या बभाषिरे-सत्यवसरे प्रार्थयिप्यामः । अथैकस्यां रात्रौ कश्चिच्चौरः कृतपरस्वापहारो राजशासनेन सौनिकैः शूलाऽऽगारे नीतस्तं निमाल्य तासु चतसृषु राजयोपित्सु तिस्रो महिष्यः पूर्वदत्तवरेण चौरस्यैकैक दिवस जीवनमयाचन्त, राजा च वने । ततस्तास्तिस्रोऽपि क्रमेण पानाशनशयनासनवसनभूषणादिभिर्निकार्म से मुखयामासुः । परं निधनभयेन बराका शर्मलेशमपि न विदाशकार । तुरीया नृपप्रिया तस्य याबदायुष जीवनं वचार, राजापि तथाऽनुमेने ततो द्वितीयदिने चतस्रोऽपि राजभार्या विकत्थनपरा मया बहूपातमित्थं तारस्वरेण मिथो विवदन्ते स । एवं परस्परमीयाँ कुर्वत्यस्ता उपराजमगुः । क्षितिपतिरपि तनिर्णयार्थ तस्कर पप्रच्छ-भो मोषक ? आसु कतमा तवाभिमता गरीयसी हितैषिणीति बद ? स्तेनः प्राह-राजन् ! सर्वासामपि देवीनां मयि हतभाग्ये महानुपकारो वरीवर्ति, परं तत्रापि (२
REAKIKOCKECON
॥४३॥
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
EARRRRIORIEERXXXXXXXXX
महत्तरोपकारस्तस्यास्तुर्याया विद्यते या मम जीवनलतां स्नेहरसेनाऽभिषिच्यैधयामास । तस्मात्सर्वेषु विश्राणनेष्वभयमेवाऽनुत्तम दानमस्ति ॥ १००॥ कथितमपिमृतेर्भातेस्तु न ज्ञातः, सुजग्धमहिमा मया । कदन्नं भक्षितं चाद्या-ऽभयाडे? चामृताधिकम् ॥१॥
अथ सहसा किंचिदपि न कर्तव्यं तत्र नृपचकोरयोः १००-कथातस्थौ हस्तचकोरभृच्च तृषितो वृक्षाश्रयेऽहेर्मुखा-त्तत्रोर्वादपतद्गरं नृपतिना नीरेच्छयाऽऽत्तं करे। तद्दरीकृतमनगेण स परं क्रोधेन वै मारितो, भूपस्तत्तदनूरगश्च पतितः खेदन्तु दृष्ट्वाऽकरोत् ॥ १०१ ।।
एकदा कश्चिन्नृपश्चकोरकं करे कृत्वा कस्मिंश्चित्कानने तरोरधस्तस्थौ, तत्काल राजा पिपामापीडितोऽभवत् । अथ दुमोपरिष्यात कस्याऽपि महाकायस्याऽजगरभुजंगस्याऽऽस्याद्रलं च्योतति स्म, भूपश्च भ्रान्त्या तदच्छ पयो विदित्वा पाणिसंपुटे न्यस्य तुषितः पातु प्रवर्तते स्म । ततश्चकोरोऽपि यद्यसावेतन्नीरमपास्यवदा गतासुरभविष्यदिति विचार्य पक्षाभ्यामम्भश्विक्षेप । भूयोऽपि भूपः पत्रपुटं वारिणा बभार, परं तदपि न्यपातयदिति कुपितो नृपोऽविचार्य विहगं जघान । ततोऽचिरकाल एवं शयुरुपरिष्टादधोऽपतत् । तं पतितं विलोक्य भूजानिभृशं तप्यते स्म-हन्त ! निरपराधोऽयं वराको विहगो मया हतः । बत! अहन्तु तेन रक्षितोऽन्यथा शयुमुखनिःसृतविषपानान्नूनं प्राणान् जाम् ।
धिमां यदुपकारिणं प्रति मधेषोऽनुचितव्यवहारोविहिता, प्रतिफले च वराकस्य प्राणाऽपहारः कृतः । केनोपायेनाऽऽस्याऽनृण्यं समुपेयाम ? मयाऽविचारितमेव विहितम्, किमु कुर्याम् ? क गच्छानि? कमालपानि ? कमाश्रयाणि ? निरपोऽस्मि, यदुपकारिणमपकृत्याऽपि धारयामि प्राणान्, देवि वसुन्धरे। देहि मे प्रवेशार्थ विवरम् । एवं करुणापश्चात्ताप
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsunl Gyanmandir
शतकम्
घटान्त॥४४॥
पूर्णतरैर्वचनैरात्मानं निन्दन खादन्पियन् श्वसन प्रतिवृत्तं प्रलपन् गच्छन् स्वपन्नुन्मिपनपि स्वात्मन्येवं स्मृत्वा २ खिद्यते स्म, कापि शान्ति नेयाय । अतो मतिमद्भिनिखिलमामुष्मिकं पारत्रिक कार्य सुविचार्यैव करणीयम् ॥१०॥ कथितश्च
क्रोधप्राप्ती निकृष्टं हि, फलं प्रामोति मूढधीः । शोचत्यन्तेऽविवेकी स, चकोरघ्नो नरेशवत् ।। १ ।।
तस्माद् व्यग्रेण सता मानवेन किमपि कार्य न विधातव्यमन्यथा पविघातकमूपवत्पश्चात्तापपरीतः स्यादिति । उक्तमपिसहसा विदधीत न क्रिया-मविवेकः परमाऽऽपदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाःस्वयमेव सम्पदः२
अथ मूलटीकाग्रन्थकर्तृ-प्रशस्ति:श्रीलंकारव्यगणे गणीश्वरगुरुः श्रीकेशवाख्यः सुतः, शिष्येणाऽऽशु कृतं वरं निजधिया दृष्टान्तकानां शतम् छन्दोऽलंकृतिशब्दशास्त्ररहितं काव्यं तदा निर्मितं, तत्सर्व मुनितेजसिंहऋषिणा धीरैविंशोध्यं वरैः ।। १ ।।
श्रीसौधर्मबृहत्तपोगणवरे ज्ञानकियोहारको, विख्यातोजनि भूतलेऽत्र नितरां राजेन्द्रसूरीश्वरः। तस्पर्ट समलंचकार धनचंद्राख्यश्च सूरीश्वरो, भूपेन्द्राभिधमूरिणातिशुशुभे पट्टे तदीये ततः ।। २।। शोचिष्केशसुकुञ्जराहिमगौ वर्षे सुवर्षतुके, भाषायां रचितान्नितान्तसरलं तेनातिरम्यं कृतम् । दृष्टान्ताच्छतकात्सुसंस्कृतमिदं ग्राम थरादे शुभे, व्याख्याने पठतां सतां मुदमिदं देयाच संशृण्वताम् ।।३।। गच्छतः स्खलनं कापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥४॥ अपि चगुणदोषौ बुधो गृहण-निन्दुक्ष्वेडाविवेश्वरः । प्रथमं शिरसा धत्ते, परं कण्ठे नियच्छति ॥ ५॥
॥४४॥
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 538BELBRRELEBSIRBEBBBBAR इति श्रीसौधर्मवृहत्तपोगच्छीय-सुविहितसूरिशचक्रपुरन्दरसकलजैनागमपारदृश्व-परमयोगिराज-जैनाचार्यभट्टारक-श्रीमद्विजयराजेन्द्रसूरीश्वरान्तेवासि-सिद्धान्तमहोदधिन्यायचक्रवर्ति-परम्परानुग-श्रीमद्विजयधनचन्द्रसूरीश-पप्रभावक-साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वरेण संवत् 1983 चातुर्मास्ये श्रीथिरपुरे (थरादनगरे) साध्वादीनां सुव्याख्यानदानाय सरलसरससंस्कृते विरचितमिदं सटीक दृष्टान्तशतकं समाप्तिमगमत् / / OTHER DESpoor मुबक शेठ देवचंद दामजी, आनंद प्रेस-भावनगर. For Private and Personal Use Only