________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
|विद्वांसः ! सावधानाः शृणुत मम वचो द्रव्यलोभार्थिनश्चे,गन्तव्यं सादरेण क्षितिपतिभवने भूपसे वां विधातुम् । मीमांसान्यायतर्काऽऽगमविधिहयो दूरतो वर्जनीयाः,
शिक्षेतव्यास्तुशिष्याः धिगधिगधिगतांताययाति प्रशब्दाः
भावी भवत्येव तत्र नरकपालस्य १७-दृष्टान्त:कंनभ्येन बहिः स्थितेन नृशिरो दृष्ट्याऽर्यकाऽवाच्यत, लात्वा समनि तछिरः प्रतिदिनं तत्पश्यात ज्येकदा । तस्पिष्ट्वा पटिका वृता निजपतर्मुक्तान्ति सोऽवक शुभा, स्वेष्टं यचभवद्वरागिलिखिते दोषो न ते मे यशे। ___एकदा बहिर्यातेन केनाऽपि श्रेष्ठिना शववि पतितं नरकपालं ददृशे । तत्र लिखितगाथावाचनानन्तरं तत्कपालमानीय स्वपेटायां । संस्थाप्य तत्काल प्रतिदिनमेत्य सम्पश्यत् । एकदा तत्पल्या विलोक्य चिन्तितमू-निजगृहे असारमा स्वामी प्रतिवासरं किं वस्तु वीक्षते ? तदा पश्यन्त्यारतत्र शवकपालं दृष्टिपथमयासीत् । ततो रोपपरीतमानसा सा तत्क.पालमादाय तनु संपिष्य तस्मिन्नन्यानि तद्योग्यवस्तूनि मेलयित्वा वटिका व्यरीरचत् । ततस्तया स्वभ। शाकं निर्मितमशन बेलायां तत्स्वादमास्वाद्य तत्पतिः प्रीत: समाचचक्षे । यदिमा बटिकाः स्वादुतमा: संपन्नाः । कस्येमाः संस्कृताः ? तदनु तयोवतम्-यद्भवतः प्रियतरमासीयं च पुरो धृत्वा पश्यति स्म, तस्येमा वटिकाः सन्ति । धनिकोऽवदत्-भो ललने ! यल्लिखितं तद्वृत्तमत्रावयो स्ति दोषले शोऽपि । पश्चात्सीमन्तिन्या आमूलचूलतः सर्वमप्युदन्तजातं निवेदितम् ॥ १८ ॥ सांप्रतं कपाले यद्विन्यस्तमासीतदभिधीयते । गाथा-.
जम्मो कलिंगदेसे, पाणिग्गहणं मरुदेसमज्झमि । मरणं समुद्दतीरे, अज्ज वि किं ते भविस्सइ॥१॥
For Private and Personal Use Only