Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
Catalog link: https://jainqq.org/explore/020322/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Wolhaha RAMANM motdhuNa bhagavao mahAvIrassa / siniyA zrI bhUpendrasUri-jaina sAhitya puruSAGkaH 7 / jagatpUjya-gurudeva jainAcArya zrImadvijayarAjendrasUrIzvara-zrImadvijayadhanacaMdrasUrIzvarebhyo namaH / saMha munikRta mUlagrantha zlokAnusAreNa zrI saudharmabRhattapogacchIya sva0 pU0 pA0 sAhi....zArada vidyAbhUSaNa jaina zvetAmbarAcArya zrImadvijayabhUpendrasUrIzvaraviracitasaMskRtavyAkhyAyutam dRSTAntazatakam / saMzodhakAH-munizrI gulAbavijayopAdhyAyAdimunayaH prakAzayitrI:-zrIbhUpendrasUrijainasAhityasamitiH mu. Ahora (mAravADa) zrI vIranirvANa sa. 2467 prathamavRttI 501 vikrama saM0 1998 zrI rAjendrabhi saM. 36 mUlya bheTa I. san 1941 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zrI bhUpendrasUrijainasAhityasamiti taraphase prakAzita grantha 1 sUktamuktAvalI saMskRtagadyamayI 2 jinendraguNamaMjarI 3 zrI bhUpendrasari jayantI 4 jagavallabhastavanamAlA 5 sindUraprakara sAnvaya hindI artha saha 6 zAMtasudhArasabhAvanA hindI bhAvArtha saha 7 dRSTAntazataka saMskRtavyAkhyAyukta ukta pustake bheTa tarIke posTa kharca ke bhejane para nimna pate se milegii| zrI bhUpendrasUrijainasAhityasamiti mu. Ahora (mAravADa) (vAyA eranapurA roDa) For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org do zabda priya pAThakagaNa ! svargIya pU0 pA0 sAhityavizArada vidyAbhUSaNa AcAryadeva zrImadvijayabhUpendrasUrIzvarajI mahArAja sA0 viracita TIkAyukta dRSTAntacataka 7 veM puSpa tarIke prakAzita ho rahA hai| Apake racita graMtha prakAzanArtha Ahora (mAravAr3a) meM saM. 1995 caitra di 2 ko vartamAnAcArya pU0 pA0 vyA0 vA0 AcAryadeva zrImadvijayayatIndrasUrIzvarajI mahArAja Adi munimaMDalane ekatrita ho 'zrIbhUpendrasUrijaina sAhitya samiti' nAmaka saMsthA kAyama kI, isa saMsthAdvArA prakAzita honevAle graMthoM ke saMzodhana tathA prakAzanakArya saMpAdana karane ke liye pU0 pA0 upAdhyAyajI zrImAn gulAbavijayajI, munirAja tapasvI vijayajI munirAja zrIhaMsavijayajI, aura muni zrI kalyANavijayajI ina cAra munivaroM kI niyati kI gii| samiti ke kAyama hojAnepara samitine sadgata pU0 pA0 AcAryazrI ke racita-graMtha saMzodhana tathA prakAzana kA kArya prArambha karadiyA hai / ataH zanaiH 2 pAThakavarga ke hAthoM meM ApazrIke dvArA racita graMtha kramazaH prakAzita hokara pahu~cate raheMgeM aura pAThakavarga bhI truTiyoM ko sudhArakara sadgata AcAryadeva tathA samiti ke munivaroM kA parizrama apanAkara saphala kareMgeM / nivedikA -- zrI bhUpendrasUrijaina sAhitya saMcAlaka samiti mu0 po0 Ahora ( mAravAr3a ) Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir GOOD. COM BOOXXXKOOKSOOO 100000210 Semifloostians..." zrIbhUpendrasUri-jainasAhitya-puSpAkaH 7 sAhityavizArada-vidyAbhUSaNa-zrImadvijayabhUpendrasUrIzvara-viraci saMskRtavyAkhyAyutam dRssttaantshtkm| tatrAdau graMyakartamaMgalAcaraNaM-zArdUlavikrIDita chandasinasvA zrIRSamaM sadA vRSadharaM saukhyAkaraM sundaraM, devendrAdinutaM munIndramAhitaM paurastyatAryakaram / zrotRNAMpratibodhaka sukhakaraM dRSTAntakAnAmaha, kurve kAvya zataM nijAparanRNAM vyaakhyaanshetve|| artha:-maMgalaM pArimitakAmo granthakartA pUrva zrItIrthakaranamaskArAtmakaM maGgalaM karoti natvetyAdinA sadA nirantaraM vRSo dharmastasya dhAraka, sukharAzi, sundaraM manoharaM rUpavanta, devendrAdayo yaM namaskurvanti, taM puNDarIkAdibhimunibhirarcitamIdRzaM prathama tIrthakara zrIRSabhadevaM bhagavantaM namaskRtya zrotRNAM bhavyaprANinAM, pratibodhakaM jJAnapradaM, sukhakaraM, kalpANakara, evamAtmane parajanebhyazca, vyAkhyAnasaukaryAya sTAntAnAM zatakAvyAtmakAnAmarthAt dRSTAntazatakanAmno anyasya racanAmAracayAmi karomItibhAvaH // 1 // TA For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRSTAnta zatakam vyAkhyAkarturmaGgalAcaraNam-vasantatilakA-vRttezrIvarddhamAnamavanamya jinaM vadoSa, rAjendrasUrisuguruzca gurorguNAkhyam / dRSTAntakAvyazatakopari saMskRte'haM, vyAkhyAM karomi bhavinAmupadezadAtum / / 1 / / atra maMgalecchuko vyAkhyAkartA samastadopanirmuktaM rAgadveSau jayatIti jinaM jinezvaraM zriyA-jJAnAdilakSmyA yutaM etAdRzaM zrIvarddhamAnaM-mahAvIrasvAminaM punastathaiva gurorguNairyuktaM sUreH patriMzadguNaiH sahitaM svakIyaM zrIvijayarAjendrasari guruvaramavanamya namaskRtya bhavyaprANinAmupadezArthamahaM vijayabhUpendrasUridRSTAntazatakAkhyagranthabhASAnusAreNa saralasaMskRte vyAkhyA karomi rcyaamiitibhaavH| athA'nisyapazcendriyaviSayasukhopari madhupindoH 1-dRSTAntaHtatra tAvat saMsArasukhasya madhupindUpamA dacA madhubindudRSTAntamavatArayati, zArdUlavikrIDita chandasi yathAkazcitkAnanakuJjarasya bhayato naSTaH kubarAlaya-zAkhAsu grahaNaM cakAra phaNinaM kUpe svadho dRSTavAn / vRkSo vAraNakampito'tha madhuno vindunito leDhi sa, lubdhazcAsmarazabdato'pi na yayau saMsArasakto yathA // 2 // kazcinaro bane gacchan kazciddhastinaM dRSTvAna tadbhayena ca palAyitaH / yadA nAgastasya samIpamAgatastadA sa puruSaH kuberAlaya iti kuberasya- yakSarAjasyA''layaH kuberAlayaH, arthAt nyagrodhanikaTa-kUpe lambamAnAM vaTavRkSajaTAM jagrAha / etAvatA bhayena vyAkulaH sana kUpe lambamAnAM vaTazAkhAM gRhItvA madhya evaM lambamAnaH sthitH| tadanantaraM sa puruSo'dho bilokate tarhi tasmin kUpamadhye For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir bRhatkAyazciturojagarabhujaMgAnadrAkSIta / yadA copari vIkSate, tarhi yAM jaTAM svayamavalambya sthito'sti tAmeva jaTAmekaH kRSNoduro'parazca zuklondururitthaM dvau mUSako kuntataH / etadavasare gajenAgatya vaTavRkSo vidhuunitH| bhUyo bhUyo'tikampanena tatsthAnkSaudrapaTalAnmadhumakSikA uDDIya 2 taM puruSaM dadaMzuH / kSaudrapaTalazcApi vizIrNa, tasmAt sthitvA 2 madhuno bindavaH puruSasya bhAlamabhipetuH / tato manda mandaM pravahantaste vindavastasyAdharaM paspRzustAn sa jihvayA ledi tadA tanmAdhuryamupalebhe / pazcAtso'sakRta cyotassu madhucinduSu prasaktaH puruSo vimAnamadhirA gacchatA kenA'pi vidyAdharadevenA''kAritaH / bhoH puruSa ! tvamimaM vimAnamadhitiSTha, vraja cAsmAbhiH sAkama, ahantvAM vyasanAdasmAnmocayiSyAmi / itthaM paunApunyenokto'pi yathA sa puruSo madhuvindurasalubdho devena saha no jagAma / tathaivAyaM sAMsArikajIvo'pi saMsAramadhye madhubindusadRzeSu viSayabhogeSu kSaNabhaMgureSu rato devavimAnaprAptitulyaM saddharma tIrthakarAdinoktaM nAGgIkaroti / atraivamupanayamavatArayati-asmin saMsAre caturazItilakSayonirUpATavI, tatrA'nAdikAlato mithyAtvinaH prANino bhRzaM bhramanti, uktATavyAM jarAmaraNameva kUpo vijJeyaH, tasmin pRthaka pRthagaSTaprakRtisvarUpANyaSTakamaNyeva jalama, punastatra narakatiryaMcagatirUpAjagarAvatiduHkhapradau catuSkapAyarUpAzcatvAro bRhatkAyA viSadharAH, zuklakRSNapakSarUpau mUSako mRtyumataMgajakapitasyAyurghaTasya jIvanajaTAM kuntataH, punarviyoga-roga-zoka-moga-saMyogAdaya evaM madhumakSikAdazanAni santi / tata evaM sthitau sadgururUpeNa vidyAdharadevena dharmavimAnaM saMsthApyAkAritA api madhudhindUpameSu paMcendriyaviSayamogeSvAsaktA mithyAdRSTayastaM sugurumanAdRtyoktavizeSaNa viziSTabhavakAntAramaTantIti sambandho vijJeyo dhIdhanaiH sajjanaH // 2 // yaduktaM jambUsvAminA svabhAyA~ prati dohA For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRSTAnta // 2 // www.kobatirth.org jambUsvAmI bUjhave, ma karo haTha mujha nAra / nara lubdho madhubindue, tima na rahUM saMsAra // 1 // madhuvinda saMsAra sukha, jANI chAMDUM Aja / sAdhupaNuM ja vimAna sama, lIje avicala rAja // 2 // athA'nekAntavAdyekAntavAdinoH 2-kathAnakam - tatraikAntavAdinAM paJcadArzanikAnAM paJcAndhairgajadarzakairgajodAharaNena tanmithyAtvaM draDhapati Acharya Shri Kailassagarsuri Gyanmandir paMcAndhA gajadarzanArthamagaman karNAdhizuNDAdvija-pucchAn vIkSya gajo vadantyaya miyo dRSTo mayA kodRzaH / zUrpastambhakadalya polakuTavacakrurvivAdaM jaDA-stadvatsarvamatAnugA madayutAH sarvAGgavAdI jinaH // 3 // kasmizcidadhiSThAne paMcAndhAH puruSA Asan, te kariNaM vilokituM tatsamIpaM yayuH / tadaikenAndhena gajaH zrotradeze hastena parAmRTospareNa datIyena guNDAdaNDopari, caturthenAgradantayoH, paJcamena lAMgUlapradeze, evaM pANiparAmarzAnantaraM samupetya mitho mattagajAkRti varNituM prArebhire / atha teSAM madhye yo hi kareNa gajakarNamamRta so'vadat-zUrvanibho mAtaGgaH, yaH karicaraNanasprAkSIt so'vak-dvidantastu devAlayastambhasadRzaH, yasya pAgau guNDAdaNDo'bhUtsa Uce -gajastu kadalI svammopamaH yasya haste karidantau sa jagAda - kuro musalasaMkAzaH, lAMgUlasaMsparzakApi paMcamo'bravIt-nAgastu veNuriva lakSyate / evaM bhiyo vivadamAnAste mUDhA anyonyaM jagarchuH yattvaM mRSAvAdyasi, ahantu tathyameva vacmIti / tathaivA'trA'nye'pi dharmAndhAH kumatigrathilA ahaMbhAvaparItA jinadharmavimukhA ato'nargalaM pralapantaH paMcAndhasadRzAH kalanIyAH / tasmAtsarvAGgavAdya nekAntapakSi lastvanmatameva pradhAnatvena varIvarti // 3 // tadukaM - For Private and Personal Use Only zatakam // 2 // Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dohA-SaT mata hai saMsArameM, paMca te aMdha samAna / ika ika vastUne grahe, jinamata sarva pradhAna / / 1 / / kAla sahAvo niyaI, puvakayaM purisakArayaM ceva / samavAe sammataM, egaMtaM hoi micchattaM / / 2 / / __athA''hArAnukUlanIhAro bhavati tadupari dIpakasya 3-dRSTAntaHsaMpRSTA vibhunaikadA nikaTagAH kRSNaM kathaM kajalaM ?, no vAdiSu kAlimA kila tataH prAhakadhImAnnRpam / dhvAntaM bhakSati dIpakastu nRpate ! tenaiva kRSNAJjana-mAhAro bhuvi yAdRza' bhavati vA niihaarkstaadRshH|| 4 // ekasminnahani kenacid bhUpAlena svapariSadi niSaNNAH samyAH pRshH| yatprajvalite pradIpArciSi kAlimA kasmAd darIdRzyate ? yato hi dIpe kAryAsavartikA tu dhavalA tatra kAyaM nibhAlpate na / vahnirapi raktaM paityaM ca tribharti, tailamapi pItaM, na ghetAsu dIpasAmagrISu kASyaM vidyate, tasmAdasminnasitena kajalena bobhUyate, takinimitvaM ? tatraika: kovidaH sabhAmadhyasthito rAjAnaM pratyUcebhoH pRthvIpate ! prajvalito dIpastamastavikSapAya prabhavati / yataH pradIpo dhAntaM bhukta tata eSA kAlimA saMjAyate / loke'pi zrUyateyAdRza AhArastAiza eva nIhAraH / atrAyamabhiprAyo manujo yathA zubhAzubhaM karma kurute tathaiva tatphalamaznute // 4 // uktaM ca-vartistu dhavalA jJeyA, tailaM pItaM ca dRzyate / dIporaktastayA bhAti, kajjale zyAmatA katham ? // 1 // yAdRzaM bhujyate cAnnaM, pacyate jaTharAgninA / pradIpena tamo bhuktaM, nIhAro'pi ca taadRshH||2|| ayAtmazlAghI guNiSu na gaNyate tatra siMhamUkarayoH 4-dRSTAntaH For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir TAnta zatakam satre kroDamRgAdhipau ca milito brUte hariM sUkaro, vAdaM tvaM kuru re! mayA saha hare ! no cenmayA hAritaH / zrutvA tadvacanaM harigaditavAMstvaM yAhi re sUkara !, lokAn brAhi mayA jito mRgapatirjAnanti mejJA balam // 5 // ekadA vipinamadhye barAhakesariNo saMgato, tadA mRgAdhipaM skaro'vocat-he siMha ! bahukAlAnmAM tvaM prApto'si, ataste vivAdo mayA sArdha bobhavItu / atha ca vAdaM kartuM no vAJchasi cecahi jayaparAjayanirNAyakaM vacanaM vyAcakSva / itthaM nirNaye jAte sati vraja, evamAkarNya kaNThIravo vyacintayat-yadanena hInabalena saha me vivAdo'sAmprataM, evamAlocya koDaM prati jagAda-bho varAha ! tvaM gatvA lokAna bhaNa, yadahaM mRgendraM vya jepi / kintu re kroDa ! ye buddhimanto narAste me vapurbuddhibalaM samyaktayA vidanti / 5 / uktaM cApi-gaccha sUkara ! bhadraM te, vada siMho jito mayA / paNDitA eva jAnanti, siMhasUkarayorthalam / / 1 / / atha kusaMgaprasaMgena mRtyustatra haMsakAkayoH 5-dRSTAnta:bhUpo vRkSatale sthitastaduparistho hasakAko tadA, viTa kAkena kRtA nRpopari zaraM krodhAnnRpo muMcati / lagnaH pakSipatergatazca vAlabhuga haMso'patatale, taM dRSTvA''ha nRpo mayojjvalataro dRSTo'dbhuto vaaysH||6|| ekadA kazcimaranAtho vAjivAhano vizrAmAya matalamadhitaSThau / asminneva pAdape eko rAjahaMso'paro vAyasa ubhAvapi patriNI kA sthitavantau / tayoH kAko rAjJa ujjvala verSa vilokya viSThAmakArSIt / vavadUSakaM vAyasaM dRSTvA sakopo bhUpastUNIrAcchara niSkAsya cikssep| tadAnImuDDivya tu kAkaH, bANena hato haMso mahIpateH puraH papAta / vakti tamIkSya rAjA, na mayaivaMvidhaH zubhro vAyaso jAtu vilo Kol // 3 // For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kitaH / adRSTapUrva eSaH, haMsastadoce - rAjan ! nAhaM balika, kintujjvalo haso'hamasmi / paraM nIcAzrayeNemAM mRtyudadazAmanuprApto'smi / ato bhavyajananIcaprasaMgaH sadaiva heyaH // 6 // punastadaivaM haMsenApi zloko'pAThi nAhaM kAko mahArAja !, haMmo'haM vimale jale / nIcasaMgaprasaMgena, mRtyureva na saMzayaH / / 1 / / haMsa taranto dekhikeM, tuma kima tariyo karaNa ? / torI yArI je kare, tala zira Upara paraga / / 2 / atha naraH kRtakarmaphalamaznute tatra caurasya 6-prabandhaH durbhedAdayagRhe'karonnizi haraH khAtaM ca padmAkRtiM tanmadhye kSapitau kramau dhanatRSA jJAtastadA svAdhipaiH / cAntasyairgrahaNaM padornijajanairvANaiH kRtaM hastayoH, khAtAntairnizitaiH prapIDitatanuH saMghRSyamANo mRtaH ||7|| ekadA kasyApi zreSThino gRhe taskarAcaurya kartumAgatAH / paraM taddharmyamapi kASThaphalakaiH jaTitamAsIt / teSAmekacauraH padmAkRrti - kamalAkAraM khAtraM kRtvA ghanagRdhnustasyA'ntarddhAvapi caraNau cikSepa, tadAnIM gRhapatirjajAgAra / tasmivAnuzAyibhirmanujaistatpAdayugmaM jagRhe / tataH sa sajAtIyAnanyAnapyAhUya nijagAda, bhoH 1 nigRhIto'smi niSkAsayata mAm / tacchrutvA te tatkarau nigR cakRSuH / tadanantare'ntaHsthA janA antargRhaM bahiHsthA bahizrAkarSanti / evamubhayato'nyonyAkarSaNena kamalAkArasandhimadhye nizi tazarkarAmizrauro vivyathe kSatAMgaH saMca mamAra / tasmAjjanena yAdRzaM karma kriyate, tAdRzameva phalaM bhujyate // 7 // tathA coktam- yAdRzaM kriyate karma, tAdRzaM prApyate phalam / yathA prAptaM tu caureNa, hastavAtakRtena vai // 1 // For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *** patakam dRssttaant||4|| LOSION.ORN.CO** tathottarAdhyayane'pi-teNe jahA saMdhimuhe gahIe, sakammuNA kiyaha pAvakArI / evaM payA pecca ihaM ca loe, kaDANa kammANa na mukkha asthi / / 2 // atha pratyutpannadhiyA naSTamapi vastu punarupalabhyate tatrakSemanujayoH 7-kathAnakamkasthA'pyAdhvanikasya satrAmilito bhAlustadA tacchUtI, dvegRhNAti tadambaraM ditamatastasyA'patannANakam / tatrAgatya jaDaH kimastyayamiti prAha sma vaktrAdidaMsa prAhAsya mukhaM pradehi sumate! tenAsszu dattaM kare / / 8 / / kadAcidaTavImadhye gacchataH kasyApi pAnthasya bhAlurmilitaH / tataH sa iMgitejighAMsuM taM viditvA tasyome zrotre jagrAha / RkSastato kimapi kartuM na zazAka / api ca mitho bAhUbAhavi prakurvatostayoH pathikasya vakhaM china, tadA tasya kaTisthale sunaddhA svarNamekhalApyapatat / tasmin kSaNe kenApi mandamatinAgatya pRSTa-bhoH ! kimetat patitamasti ? tadA pratyutpannamatinA tenoktam-RkSasya ko nigRhyA''marditasya mukhAdvinirgata jAtarUpametat / tanigaditaM tathyameva mannAnaH sa mUDhaH provAca-he sumate ! asya zrutI mAmapi grAhaya / tato'bilambameva sa taddhaste tatkarNAvagrAhayat svaM hiraNyaM ca rarakSa // 8 // uktazca-zIghramutpadyate buddhiH, sA buddhiH phaladA mtaa| bhAlukarNo kare dattvA, pAndhena rakSitaM dhanam // 1 // atha pratyutpannasumatineraH sarvatra pUjyate tatra 8-dRSTAnta:kecidrAjakulaM yayutripuruSA bhUpena te tatkalAH, pRSTA UcurathottarottarakalAH pazcAtsabhAyAM pRthak / kUrca te hyasitaM kathaM tava sitaM? so'vagjarApANDura, cAnyo'smAditaraM pradhAvanasitaM kRrca na maatrNgkaat||9|| // 4 // For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kadAcitrayaH puruSA bhRtyarthaM rAjasamIpaM yayuH / bhUpastebhyaH papraccha kasmin karmaNi yUyaM niSNAtAH 1 tadA trayo'pyacakathana, he svAmin ! vayaM kasyA'pi gRhapraznasyA'vilambameva prativacodAyinIM kalAM jAnImahe / etannizamya bhUpAlo bhRtikarmaNi vAnyayojayat / athaikadA nRpastAnparIkSituM sadasi samAhUya tripraznAn papraccha / prathamo'mANi bhUpAlena kiM bhoH ! te kUrcikAkezAH zyAmAH, mastakasthAzca sitAstasya kiM kAraNam 1 tataH sa pratyuvAca prAptayauvanasya janasya kUrcikAH samutpadyate / zirolomAni tu jAtamAtrasyaivAto garIyastvAtteSAM zuklatA / athA'paramabravIt kasmAtte kUrcikA zubhrA, ziraH kacaca kRSNaH 1 sovAdIt he rAjan ! kUrcikA bhRzaM prakSAlyate, asmAdevojjvalA / tRtIyamaprAkSIt bhadra ! taba zmazrUNi kasmAnna vinirgatAni 1 tena vyAhRtaM - jAyamAno vai zizurmAtRsamaH pitRsamo vA bhavati / tasmAdahaM jananImevA'nugato'smi / tato dRSTena rAjJA bahumAnitAste sukhena tasthuH // 9 // tathA coktam na dRSTaM na zrutaM yena, prazne pRSThe taduttaram / dIyate sa mahAprAjJa-stribhirdattaM narairyathA // 1 // atha vidhinA janena puraH sthitamapi vastu nAsAdyate tatra 9 - dRSTAntaH--kASThArthaM dhanau ca gacchata ito gauryA tu dRSTau tadA, prAdezaM ca sukhIkuru tvamavale ! bhAgyaM tu naivaitayoH tayUyaM kuruteti muMcati tayoragre yadA kuNDalaM, bhUmAvandhagatiM tadA'gracalatAvandhAvivApazyatAm // 10 // kacidadhanoM jAyApatI samindhanamAhartumagamatAm / tatastau dRSTvA karuNAparA bhavAnI bhUtapatiM babhASe he prANanAtha ! idaM niHsvaM dampatiyugalaM vasubhAjanaM kuruSva mahezaH provAca bho abale ! sundari ! kathamidaM kSINaprArabdhaM jampatiyugalaM zarmabhAjanaM For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie ghaTAnta zatakam karomi ? tadA rudrANyA'bhANi bhavAMstau vittanvatau kartuM kAmayeta tacchakyetAM bhavituM / zaMkaraH priyAvAcamaGgIkRtyome svakaNekuNDale vartmanyapAtayat / tadA tau hatabhAgyau pumithunau vyacintayatAM, yatkSINalocano jano'dhvani kathaMkAraM Dhokate ? AvAmapi tadanubhaya pazyAvaH, evaM vicintya dvAvapi cakSuSI nimIlya calituM pravRttau / ataH pathi patitaM kuNDalaM tayoTeSTigataM nAbhavat / atha katicitpadAni gatvonmIlya netre pshytH| idamAkUtam-hatabhAgyastrIpuruSayoH kuNDalaprAptisthale evaM kathamandhA: pracalantIti zemuSI samutpannA // 10 // uktazcApi-bhAgyahInA na pazyanti, nayanA'gnepi mAnavAH / dampatibhyAM yathA mArge, na dRSTaM karNabhUSaNam // 1 // atha bhUpepsitakA sacivo rAjJA sakriyate tatra 10-dRSTAnta:mUtraM rAGkariNA kRtaM ca vipine gatvA''gatastasthitaM, dRSTvA cintitavAn saro bhuvi bhavettalakSitaM mNtrinnaa| tenA'jagatya sukAritaM yadi nupaHproce tadAmaMtriNaM, kenAtredamatI mayA samupate / cittepsitaM yatvayA / / 11 / / kazcidrAjA vipinaM gatastatra tadvAjinA mutrotsargeNa goSpado gartaH samapUri / tato dharApatiH paribhramya banAdAvartamAno bhUtale tadazuSkaM vAri vilokya cintayAmAsa ' yadatra bhUbhAge kAsAro'bhaviSyatayudakaM nA'zuSyaditi / rAjJA vicintitaM mAnasika kArya sacivo'pyabuddha / tataH sa banamupetya katicidaH pazcAttatra taDAgamakArayat / alpeSveva ghasreSu tasminneva gharAtale prApto napo jalAzayaM prekSya gaditumAreme / kenaitatkhAnitam ? tadA maMtriNA proktam-rAjan ! mayeSaH khAnitaH sarovaraH / tacchrutvA narapatirmatriNamUcivAna-mo maMtrin ! svamasmAkaM manogataM buddhayasetaH kuzAgrabuddhirasInyuktvA nRpeNa bahu dravyaM dacA sa satkRtaH // 11 // tathA coktam-anyena cintitaM kArya, jAnAti sa vicakSaNaH / mahAmaMtrI bhavedrAjJo, yathA'bhUtsa srskrH||2|| For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir mUkhAktyA'cetanasyApi kopo bhavati tatra 11-kathAsthitvaikaH kRtihaTTake jaDamatiH prAhAnRtArthI kRti, haTasthAH samazailakAH sucalitAH zrutvA jaDasyAditam / krodhAtte'kayayanare jaDamate! tvaM yAhi vaktrAgrato, haste ko'pi balaM dadAti hi krissyaamordotpaattnm||12|| kazcinmandamatiH kovidApaNe sthitvA'tathyAM gAthAmavAdIt / tadvelAyAM prAzastu kAryAntareNa kutrA'pi gata AsIta / para mandamatinigaditAmapagAthAM nizamya tatra nihitAni paMcaseTakaprabhRtIni zailamAnAni bhRzaM cukrudhuH, nigaditavaMti ca re bAliza! tvamitaH prayAhi / vayaM budhasya zailamAnAni ramaH, asmadagre'pagAthAM mA ahi / evaM sthite sati kadAcit brahmA naH kare balamAdadhIta / tarhi te dazanadvAtriziko samUlamunmUlayema / / 12 / / paThyate cA''pigAhA bhaNai gamArI, pattharA tharaharanti haddamajhami / pADami detapati, caukaje ko hatya balaM deha // 1 // atha mUrkhasya bAlizatvaM videze'pi na nilIyate tatra 12-dRSTAntaHkaMcitsveSTajanA vadanti jaDa re| tvaM gaccha tiSThA'thavA, zrutvA nAgarikAstathAhurakhilA roSAdvidezaM gtH| dattvA''sye sa karaM jalaM pibati tatpUrNodaro mastakaM, nAryAkaMpayati pravIkSya hijaDo'si prAha kailkssnnH||13|| kacinmUDhaM tadAtmIyA janAH sambodhanavelAyAM re jaDa ! tvamatropaviza, yAhi veti pravadanti / ityevamAkarNya tatratyAH paurajanA api tamanayaiva saMjJayA vyAharanti / tasmAtsa saroSo videzAntaraM jagAma | pathi nagaropazalye tRpitastatra bhramadarghaTTakaM yantradRSTvA mukhe hastapuTamAyadhya pAnIyaM pAtumAreme / udarapUraM payaH pItvA'pi lapanAtpANi nA'pAkarSata ziro vidhunituM ca prvRttH| For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRSTAnta zatakam tadvilokya jalavAhikAH samavocan-are ! nastvaM mUDhaH pratibhAsi / mAvazAsitaH samapRcchat bhavatIbhiH kairlakSaNairme mauDhya kalitam / tatastA UcuH-aJjalipuTaM mukhAdapanayasi na, zIrSazca vidhUnayasi tato nirbhAgyaH saMlakSito'si / / 13 // uktamapi-svadeze paradeze vA, yatra gacchati nirmtiH| tatrApi prakaTaM bhAvi, yathA mastakakaMpakaH // 1 // atha marakheMziSyo na kartavyastatra kasyacid yatiziSyasya 13 dRSTAnta:pUsthau ziSyagurU vineyaka ito bhaktAtsulabdhA vaTA, dvAtriMzatpamitAzca cintayati menpizcakRtvo guroH| so'nitti tadAdhvanIhavaTakastasyakSito'nyAkaho,jagdhAH pUjya! mayA kayaM? nijamukhe nikSipya shesso'ditH|14 kasmizcitpattane yatistacchiSyazcobhAvapi nyavAttAm / ekadA ziSyo bhikSAmaTitumATa, tatra ko'pi bhaktajano dvAtriMzadvaTakAnadAt / mArgamadhye bhikSuzcintayAmAsa-vibhakte sati guroH SoDazavaTa kAstvavaziSyante, zeSAMzcAgrIti cintayameva jaghAsa / manAgeva calitaH pathi vyacintayat / gurosvaviditamasti, tasmAd gurave vibhajya nihitebhyo vaTakebhyaH samavibhAgamaznAmIti vimRzannevAza / punarISanmArgamatikramya yAvadgacchati tAvazcaturo vaTakAnaparAnabhuMkta / itthameva krameNa dvAveka iti kRtvA bhuJjatastasyaikavaTaka evAziSat / pazcAdupAzrayamiyAya, tadA guruNA bhikSA'matraM nibhAlya pRssttH| bhoH ziSya ! eka eva vaTakaH kenopaahRtH| zeSAzca ka gatAH? ziSyastadA provAca-bhagavan ! ardhamamiti mArga parikalpyakatriMzadbhaTakAnahamamakSayam / guruNA pRSTA-kathamakhAdIH? tadA''nanaM vyAdAya vaTakameka nikSipya gurumacakathat / pazyatvArya ! evaMkAramazitamiti // 14 // kathitazcApi mUrkhaziSyo na karttavyo, guruNA sukhamicchatA / viDambayati so'tyantaM, yathA hi vaTabhakSakaH // 1 // STORogaroo // For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir KIR.KKKRRRRRRRRY atha nirghaNasvajanAtkaruNAparazcauro'pi varastasyopari 14-dRSTAntaHcauro niHsvagRhe gato himanizi prAha priyaM svAvalA, svaspArve'mbarakhaNDa jhariti vA taddehi laadyrbhkm| no gRhaNAti zizuM dadAti na tadA dvandvaMca jAtaM tayo-stacchutvA'mbarakaM zizUpari haraH kSiptvA gato'jyAlaye|15|| ___ kazcittaskaraH zaraskAle kasyA'pyadhanasya niketane vibhAvayA~ svaM moSita jagAma / tadAnIM sadana ume dampatI azayipAtAm, / pazcAddhimavyathitA strI prANezamavAdIt / tvatsabhidhau vAsaHkhaNDazcetarhi mahyamarpaya, himajaDaM zizu vA gRhANa, paraM so'rbhakamapi nAgRhAnna cAmbarazakalamevAdAt / tato mitho yudhyamAnau tau dRSTvA sadayazcauraH svAni vAsAMsi bAlakopari pracikSepa // 15 // tatpaThyate'pidayAyukto daridro'pi, dasyuhi sukhkaarkH,| praviSTe hi yathA gehe, caureNApyarpitaM paTam // aya kAryasiddheH prAg dvandvopari strIpuMsoH15-dRSTAnta:ko'pyAha svavazAM ca lAmi mahirSI tvaM sAzu nAthA''naya,mAturdugdhataroM dadAmi hi tadA'nyonyaM vidhattaH kalim zrutvA''gatya vizAradena hi ghaTA bhagnA mahiSyA''da te, kSetraM me yadi bhakSitaM na lalane! yUyaM kathaM yuyth|16] kazcinaraH svAyattA sImantinImUce-he priye ! mahiSImahamAnayAmi / tadA jAza jagAda-bho bhartaH! cimAharetyudIryA'. vaka yadaha mahipAH payaH pUrNAM kSIrasantAnikA svajananyai pradAsyAmi patyA coktamahaM bhokSye / evamubhayorapi vAkalahaH prAdubabhUva / tatklezaprazamakaH kazcitsudhIstatrA''gatya sadanamadhyasthApitAni mRdbhANDAni dhamaJja / tadA khiyA so'bhihita:-bhoH ! kasmAdamuni For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam ghttaant||7|| REKXXXXXXKARAULBURBIBADAL pAtrANyabhAMkSIH / tato'bhyadhAyi tena-asmarakSetraM tava mahiNyA khAditam / tato dvAvapi kali prazAmya kathitumArebhAte / bhago! mahiSI kvA''nAyitA'sti sAMpratam / tataH prAjJenoktam-mahiSyA Rte dugdhatarImuddizya kasmAd vipravadatho yuvAm ? tatkSaNe tenobhAvapi vidvadvAkyaM hitakaraM manyamAnau sarvatra hAsyajanaka niSprayojanaM nijakali tvaritaM vihAya mitho bddhaanuraagaavbhuutaam||16||yt:dohaa-ghre bhaisa ANI nahIM, bhAMgyA bhAMDA sAta, jhagaDo to dampatI kare, dUdha tarInI bAta // 1 // eno to jhagar3o suNI, paNDita Ayo doDi, jhagar3o teNe bhajiyo, Dobara saghalA phor3i / / 2 / / atha kautukinaH savidhe viduSo'pi vidyA moghA bhavati tatra 16-dRSTAntaHbhUpAnte draviNecchayA kRtigame dattaM na kiJcitkadA, vIkSyezo naTanATakaM bahudhanaM tasyAzu so'dAdataH / gehe'vaka svajanAnna tatra paThane yatnastu kAryo vidA, kartavyaM naTanATakaM ca bhavatAM dravyaM nRpo dAsyati // 17 // kazcijjJo draviNecchayA kasyApi dharaNIdhavasya sakAzaM sevituM gataH / urvIzaM sevamAnasya tasya ghanA ghasrA vytiiyuH| paraM vittagandho'pi naa''saaditH| etasminnantare jAtu nRpatinaMTAnAM natyaM ca nibhAlya prItaH san prabhUtaM svaM ddau| itthaM bhUbhujazcaritamAlokyA'bAGnetrI jJaH smcintyt| yadasmadadhItA sarvA vidyA vRthaiva jaataa| tataH sahasaiva nijAvAsametya skhaziSyAMzca baktumupacakrame / padapramANakAvyacchando'laMkArAdInadhye kimartha parizrAmyatha, yatastebhyo na prasatsyati kadApi prajAnAthaH / kintu naTanATakAdInanuzIlayiSyatha tarhi rAjJaH sakAzAdanalpaM draviNamApsyatha / yataH sArAsAravivekakSamo nAsti mahIpAlaH, kiMtu kotukbiikssnnprH|| 17 // uktaM ca // 7 // For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie |vidvAMsaH ! sAvadhAnAH zRNuta mama vaco dravyalobhArthinazce,gantavyaM sAdareNa kSitipatibhavane bhUpase vAM vidhAtum / mImAMsAnyAyatarkA''gamavidhihayo dUrato varjanIyAH, zikSetavyAstuziSyAH dhigadhigadhigatAMtAyayAti prazabdAH bhAvI bhavatyeva tatra narakapAlasya 17-dRSTAnta:kaMnabhyena bahiH sthitena nRziro dRSTyA'ryakA'vAcyata, lAtvA samani tachiraH pratidinaM tatpazyAta jyekadA / taspiSTvA paTikA vRtA nijapatarmuktAnti so'vaka zubhA, sveSTaM yacabhavadvarAgilikhite doSo na te me yshe| ___ekadA bahiryAtena kenA'pi zreSThinA zavavi patitaM narakapAlaM dadRze / tatra likhitagAthAvAcanAnantaraM tatkapAlamAnIya svapeTAyAM / saMsthApya tatkAla pratidinametya sampazyat / ekadA tatpalyA vilokya cintitamU-nijagRhe asAramA svAmI prativAsaraM kiM vastu vIkSate ? tadA pazyantyAratatra zavakapAlaM dRSTipathamayAsIt / tato ropaparItamAnasA sA tatka.pAlamAdAya tanu saMpiSya tasminnanyAni tadyogyavastUni melayitvA vaTikA vyarIracat / tatastayA svbh| zAkaM nirmitamazana belAyAM tatsvAdamAsvAdya tatpatiH prIta: samAcacakSe / yadimA baTikAH svAdutamA: saMpannAH / kasyemAH saMskRtAH ? tadanu tayovatam-yadbhavataH priyataramAsIyaM ca puro dhRtvA pazyati sma, tasyemA vaTikAH santi / dhaniko'vadat-bho lalane ! yallikhitaM tadvRttamatrAvayo sti doSale zo'pi / pazcAtsImantinyA AmUlacUlataH sarvamapyudantajAtaM niveditam // 18 // sAMprataM kapAle yadvinyastamAsItadabhidhIyate / gAthA-. jammo kaliMgadese, pANiggahaNaM marudesamajjhami / maraNaM samuddatIre, ajja vi kiM te bhvissi||1|| For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam dRssttaant||8|| atha kaviH praznakSaNa eva prativakti, tatra 18-dRSTAntaHpRSTaH kena guruIi khidyati mano netraM kathaM roditi ?, moce taM ca gurumanonayanayonoM vyaJjanAvagrahaH / vedAkSaprakaraH pRthag bhavati tadvayaM manonetrayoH, mAvekagRhe sthitI samasukhaM lagnAti duHkhaM tayoH // 19 // kazcicchApako gurumaprAkSIta-bhagavan ! yadA cittaM viSIdati, tadA cakSuSA kathaM ruyate ? tacchRtvA guruNA'bhihitam-zrotraghANarasanAtvaca iti catvArIndriyANi yadA pudgalamAspRzati tadA viSayAvabodhe prabhavanti, tasmAttavyaJjanAvagraha ityucyate / antaHkaraNacakSuSoviSayaH pudgalasparzamantaraiva jJAyate, tadarthAvagraha ityucyate / tasmAnmanasazcakSuSozca prItisaMbandho bhUyAstato yadA mAnasena nirvidyate tadA locanena ruyate / yathaikasmina sadane nivasantau dvau manujAvitaretaravyasane prasAde ca samavedanau bhavatastathaivAntaHkarakaraNanayanayokameva vAsasthAna // 19 // taduktazcasiddhAntazAna keSvasti, nAsti cA dvitayA'pare / samyak praine kRte zIgha, pradadAtputtara kaviH / / 1 / / athA'jJAtakulazIlAya cAso na deyastatra yUkAmaskuNayoH 19-dRSTAnta:supto rAD nizi matkuNo gata ito'bhUkayA vAritaH, prAghUrNo'smi taveti mAtRbhAgani !proce tayA maanitH| tenezo dazitastadAnRpatinA zarayA hi cAlokitA, labdhA padpadikA hi matkuNa itastenAzu sA maaritaa|||20|| kasyApi rAjJaH parva manda visarpiNI nAma yUkA nivasati sma / tatraiko dundukanAmA makugo'spait / tamAlokya yUkayoktam // 8 // For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir bhostvamatra mA praviza / nidrAnimagno'smAkaM svAmI zete / tadA matkuNovAdIta-aye ! aI tara gRha prApUrNakaH samAyAto'smi / atha ca tvamme mAtRvasA'sIti kRtvA prApto'I / athA'vimRzyaiva yUkA tatpravezamAdideza / matkuNa upakrAmanneva vizAMpati dadaMza / tato narapatinA zayyA darzitA tu matkuNaH palAyito, yUkA saralA varAkI kare patitA, nRpAnugaiH kareNa hatA, ato'jJAtakulazIlo madhurAMvAcaM vApi svAntikaM na prApaNIyo yazca taM vizvasettarhi matkuNAsa svAsmadoSa tasminikSipya tameva nAzayet // 20 // yaduktamajJAtakulazIlasya, na dAtavyaH pratiSThayA / dundukasyA'pi doSeNa, hatA mandavisarpiNI / / 1 / / atha chalena mugdhA lokA vazcayante paraistatra 20-dRSTAnta:PC gurviNyAM nijayoSiti kSitipatirvidhaM tadA pRcchati, putraH kiM ca sutA bhaviSyAta hi me ? putro nhiitygjaa| saMlikhya cchadane dadau narapateH putro bhaviSyatyaya, putrI ceduta vAzu dIrghalaghukAn varNAstu vakSye tadA // 21 // kasyA'pi bhUjAneH suto nA'bhavat, paramekadA tatpuNyaprAcalyasaMyogena mahiSI antarvanI samajAyata / tadA rAjJA kazcid bhUsuraH pRSTo dvijavara ! mama paralyA jaThare putro bhavitA vA putrI ? tadA vyAjenAvAdId dvijaH-bho rAjan ! kargale kRtvAkSarANi taba pradAsyAmi, nRpastadudIritamurarIcakAra prItazcA'bhavat / tato viprazcintayAmAsa-putraputryormadhye kenA'pi bhavitavyameveti vivicya' putro na putrIti vilikhya rAje kapaTalekhamarpayat / yadi putrazcarhi 'na putrIti spaSTamevoktam,' atha putrI jAyeta, tadApi putro neti paThanIyamubhayato'pISTasiddheH // 21 // tathA coktam ajJAnA bahavo mA, dRzyante chalakArakAH / chalaM kRtvA yathA rAjJo, dattaM lekhaM dvijena cai // 1 // For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dhaany||9|| www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athA'dAtari yAcakayAcA moghA jAyate, tatra 21-kathA dvArasthaM gajacitrakaM hyalirihA''dAnasya dRSTvA''gataH, tadguNDe sthitavAMstadAha kavirAD dhyAtvA''zu taM SaTpadam / atrA''lekSi kathaM sthito'si jaDa re! dAnapradA vAraNA-ste sarve'pi vane vasanti ca girau tvaM tatra yAhi drutam // 22 // madhukaro dvAradeze citrasthaM kariNaM vilokya vivekavaikalyAd madagandhamAghrAtuM tatrApyAsIt / atha ca gajagaNDasthalamAsInaH valaM juguJja / tasmin kSNe kazcitkaviH svAtmani vicArya bhramaraM vaktumupacakrAma / re gUDha madhuliT ! tvaM kasmAdatra niSaNNo'si asmAtte prayojanaM na setsyati / madapradAyako vAraNo nA'sau dAnavArimucaH sarve'pi gandhahastino vipine kudhreSu vA vasanti / karidAna gandhalipsA cetarhi makSu tatraiva prayAhi ||22|| gItamapi -- re caMcarIka ! madalolaka pola vAsI, bhittisthanAgavadane'tra kathaM sthito'si ? | ye dAnadA ghanaghanA ghanaghorazabdA-ste vAraNA varatarA vipine vasanti // 1 // atha mUrkheH saha zrImatAM vAdo na yujyate, tatra tayoH 22-kathA mUkhau pArtha gacchataH kusumitaM tAbhyAM palAzadrumaM dRSTvA vakti hi pATalaM jaDamatijJoM mUrkha ! no pATalaH / vAda tau kuruto jaDena sukaviryaSTyAdibhistADito, yaSTyA muSTivazAd vimuMca jaDa re bhoH! pATalaHpATalaH / 23 / "purA kadAcid bAlizakovidoM vartmani vrajataH sma / tatra mArgamadhye puSpitaH kiMzukapAdapo vyaloki / tadA kudhIrvakti For Private and Personal Use Only zatakam 118 11 Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eSa pATalaH kathaM kusumitaH phalita 1 / tanizamya budho'vadat re mAtRzAsita ! eSa pAlAzaviTapo, na pATalaH / tato manda UcetvaM ki jAnISe 1 eSa tu pATalaH / itthaM mitho vivadituM prAremAte / tato'tIva roSavivazo bAlizo yaSTimAdAya prAjJaM hantumudyatastadAnIM paNDitenAzvAdi-bhoH ! kathaM mAM tudasi ? atha ca kavirapi pIDanavazAtpATalaH pATala iti muhurvyAjahAra // 23 // ata evoktamapi - palAzaM puSpitaM dRSTvA, mUrkho vadati pATalam / yaSTimuSTiprasAdena, jhogyakU pATalapATalaH // 1 // mUrkhadampatyoH kadAcaraNopari tayoH 23- kathAnakam lAtvA strIM pathiko gRhAtpracalito gre sanIrAM nadIM dRSTvA sA''ha dhavaM mamAMghriyugale raMgo'sti saMgRhya saH / tasyA: pAdayugaM hi karSati saritIre gataH sA mRtA, nyastA mUDha ! kRtaM kimAi matimAnnaSThA na raMgasthitiH || 24|| atha kacidAdhvanikaH svakAntAM zvazurasadyanaH samAdAya svAvAsaM prati prasthitaH / mArge yAntyA saritpravAhaM prapazya priyayA svAminaM pratyuktam- bhoH prANanAtha ! mamAghriyugale niSakto raMgo yathA nApamRjyeta tathA vidhIyatAm / tadanu nA taccaraNAvatpATya karanAsaM jale nyasya calitaH / yAvatsa sravantIpAraM prAptastAvadeva sA nAsA''syazrutiSu payaH pUreNa kInAza niketanamabhyet / tadA gatAsumahiSImiva samAkRSya saritaTamAninAya / natra sthitaH kaviddhImAnbharastamacakathat-re mUDha ! kimetadanuSThitam ? yasmAdeSA'cetanA saMvRtA / tasmAtkathamenAmadhomukhIM nIramadhyAdAnItavAnasi / mandaprajJenA'pyavAdi-yadahaM kRtavAnasmi tadavagatyaiva yadyapi mamAra sA paraM taccaraNayo raMgasthitistadavasthaiva // 24 // kathitaJcApi For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRssttaant||10|| zatakam mUr3habuddhi mArI priyA, gayA navIre tIra / dekha anya nara DAMbhiyo, kAM kInA jar3a pIra ? / 1 // mar3hateha prati boliyo, kIdho eha prakAra / jIva gayo paNa raMga hai, mujha mana eha vicAra // 2 // bhAgyarahito yatra gacchati tatraivApado yAnti tatra 24-kayA| grISme vabhraratho vane vivasanaH prApto'rciSA pIDitaH, chAyAM vIkSya gato'pi bilvasutale tatke phalaM prAvavat / tacchutvA patatoti cintati tadA yAmi ka bhagnaM ziro, duHsyogacchati yatra yAti tadanucchAyeva zIghra vipat 25 kazciniHsvaH khalvATo nidAghakAle nirmAtA bhAnubhAnubhirbhAle saMtApito'zanAyodanyAbhyAM bAdhito mAlU pAdapasyA'dhastAnyasIdat / tadanantaraM zileva ghana bilvaphalamadhilalATamapatat / atha cintayAmAsa-kA'dhunA brajAmi ? lalATantapatrAsena trasto vilyamUlamupAgatastadyatrApi phalapAtena me ziro bhagnam / daivahatakasya me pRSThe chAyevAnugacchati vipadaH / / 25 // yatazcAtamkhalvATo divasezvarasya kiraNaiH santApito mastake, vAJchan dezamanAtapaM vidhivazAd bilvasya mUlaM gtH| tasyoccaiH patatA phalena mahatA bhagnaM sazabdaM ziraH, prAyo gacchAti yatra bhAgyarahitastatrApadAM raashyH|| 1 // bhAgyavataH prANinaH sveSTavastunaH prAptibhavatyeva tatrA'he: 25-kathAnakamkSiptaH kena karaMDake'pi bhujagaH kSatpIDitonAzako, rAtrau khAdimakAMkSayA''zu vivaraM kRtvoNdurustnmukhe| bhAgyAdeva tadAsvayaM nipatitastanmAMsatRpto'bhavat, yAtastena payA nRNAM sthirataraM bhogIva bhAgyaM bhavet // 26 // // 10 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatrth.org ROCCCCCCCCCCCCTION kazcidgAruDikaH phaNinamaka nigRhya karaMDake nyadhAta / tasmizcakSudAdhitastRSArtazca jIvane hatAzaH samAsta / tasminneva kSaNe kadhidundururAgatya khAdya dravyaM vijJAya karaMDaka micA prAvizat / praviSTa eva bhujago daivavazAt svAzanamupalabhpa tena suhita AkhurutavivareNaiva niSkrAnto yathecchaM jagAma / ahiriva vyasane patitasyApi sthiraniyatenarasya zAtameva saMpayate / bhAgyasthairya nAma dhRtiparipAlanaM // 26 // sUktaM kenApino kAryA puruSaizcintA, nigaDe patitairapi / yadbhAle likhitaM dhAtrA, bhaved bhogIva nAparam / / 1 // bahusammatika kArye'vicAryottaradAne'nAdaro bhavati tatra 26-dRSTAntAnatvA pRcchati kArSiko nijagurUM varSA na yAvarSati, kSetrete nizi vakti so'pi na pare lAsvA saziSyo ghaTAn / kUpAsiMcAti kaMparA hi manujAH zrutvati vArtI guro-ste pRcchanti tayA bravISi vahasi pAhurvineyAstadA // 27 // kazcitkRSaka: svaguruM praNampa pRcchati-bhagavan / devo varSiSyati na vA'smakSetre sarvamapyuptaM dhAnyaM zuSyati / gururuvAca-bho! adya te kedAre megho varSiSyati, paramanyeSAM na vijAnAmi / atho saziSyo guruyAminyAM zasyakSetra andhorjalakalazamApUrya ArAtraM kSetra paripipeca / tataH kSetrapatiH svaM kedAra siktaM vilokya tuSTo'bhavat / amumudantaM pare janAH samAkarNya guntikamupetya yathApUrva nati prakalpya papracchuH / tadA guruNA'pi tebhyaH pUrvavadevA'bhihitam-tanizampa vineyA api gatazarvarIbAdhyApi kSetrasizcana vidhAtavyamiti vijJAya guru gaditavantaste-yo vakSyati sa eva vidhAsyati / nAsmAkaM kApi kSatiH // 27 // paThyate'pi For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cyanda // 11 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAryArthino hi bahavo, gurUn pRcchanti svArthagAH / jJAnahInairna dAtavya-muttaraM kovidairyathA // 1 // eka cAra kahane vahA, have na vahasI koya / guru prati ziSyeM boliyA, je kahasI te doSa // 2 // savitto'pi yo dAnaM na yacchettarhi taddhanaM nazyettatra bhojanRpa - mAdhabudhayoH 27-kathAbhojo vakti kave ! mRdaMgasuravasyArthaM vadA'STAhi saH, jJAtaM nAnyajanaiH kariSyasi yadabhArohaNaM vacmi tam / kRtvezAntagataH kimastyayamato'rthaM vakSyati tvAvadat, tvadgrAcaM khupadezamIza ! tava bho no dIyate tadgatam ||28|| ekadA sujho bhojanRpo nRtyamakArayattadAnIM mRdaMgazabdamAkarNya bhojarAjo mAghakaviM prAha- bhoH kimaso dhvanati 1 tato mAghakavirapi tasyottarapradAnAyA'STadivasAvadhi yayAce / tataH zAstrANi vilokitAni paraM mRdaMgazabdArtha nAvabudhyata / tadA zokasaMviamAnasaM mAghakavi nibhAlyopAgato viprastaM kRcchranidAnamaprAkSIt / tadanu mAghaH provAca vipravara ! mRdaMgazabdena ko'rthaH pratipAdyate / tadA sa kovidaM vakti ya ma kariNamArohya narapatisavidhaM prApayestarhi mRdaMgazabdArtha bhUpAlaM bodhaye'ham / pazcAd dantAbalapRSThamArohya nRpAntikamAninye / taM dvijaM gajA''sInaM vilokya mojaH prAha-ko'yaM 1 tadA mAgho bamANa yadasau nA bhavantaM mRdaMgasvArthaM pratyAyayiSyati / tadvacanamurarIkRtya bhUnAthenAnuyukto budho'vAdIt upate ! dhamadhameti dhvaniM kurvANo mRdaMgo bhavantampadizati - yo hi prAjyaM rAjyamAsAdya draviNantu dUramAstAM paraM kapardikAmapi na prayacchati tadvittamabhRtopamameveti nizcita jAnIhi / mAmeva vakSasva, kasmaicidviprAya jIrNapAdatrANasya vihApitena nAgArUDhaH samabhavam / / 28 / / tasyaitatphalam - For Private and Personal Use Only zatakam // 11 // Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir upAnahI mayA datte, jINe karNavivarjite / tatpuNyena gajArUDha-stadgataM yanna dIyate / / 1 / / atha mAyAviSu mAyibhirbhavitavyaM tatra 28-kathAparSadyanyakaviH karotyabhinavaM bhojasya kAvyaM tadA, zrutvAhuzca purAtanaM kavijanA bhUyo'pi kiM te'paThan / rAjJA taizca tiraskRtaH pratidinaM vAdo'bhavacaikadA, kRtvA vedhayutaM sthitA vimanaso lakSaM ca lAtvA gtH||29|| kadAcid bhojarAjasya pariSadi ko'pi navyaH kovidaH samAyayau / sa pratyahaM bhojarAjaM nRpaM zlokairupazlokyA''zIrvacobhiraididhat / paraM tanirmitapadyAni kalmaSadhiyA saMsadi niSaNNAH kAlidAsAdayaH kavayaH pratighasraM pratyAkhyAya kSipanti sma / atha ca mahIpatimuktavanta:-rAjan ! kaverasya kRtiH pUrvakavikalpitaiva, etatkAvyaM tvasmAbhirapi prAgeva smRtiviSayatA nItam / tadA dhArAdhipena bhojena pRSTAste zrutagharAH kAlidAsAdayaH kavayaH kaNThataH samudAjahuH / tadAnIM nRpaH sukavimakmatya bahivakAra, evaM nityaM vAkalahaH prAgartata / tataH paNDito'pi svApamAnenAtardagdho veSayuktaM kAvya ckre| svakAvyocAraNe'kSamAMstAna kAlidAsAdikavIna kSINaprabhAn kRtvA nRpatisakAzAllavaM dravyaM jagrAha / / 29 // tatkaveH saipA kavitAbhoja! svarAjarAjaH kSitipatitilako dhArmikaH satyavAdI,pitrAte yA gRhItA navanavatiyutA hemkottyomdiiyaaH| tvaMtA dehi tvadIyaiH sakalabudhajanaiyite satyametat ,nojAnanti tvadIyAH sakala budhajanA dehi lakSa tathApi tadarthaH-bho bhojanRpate ! tvaM rAjJAM madhye sthAsaka iva, dharmiSThaH satyavaktA cAtha nijAnvayasya suSamAkaro'si, paraM tava tAtena 12 For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam dRssttaant||12|| yA me navakoTyo dInArA gRhItAstAMstvaM prayaccha / tadudantaM te parivatprAjJA azesto vidanti, yadi cemA vArtA tava vidvAMso -no jAnanti, tathApi lakSa dravyaM dehi / ayamatrAbhisaMdhiH-yadi cAyaM purANaH zlokastAda navanavatikoTisauvarNAn dehi / aidAni| kA syAttathApi lakSaM dehi // 1 // athA'tra bhave'dattamRNaM parabhave'pi dAnaM vinA na mucyate tatra 29-dRSTAnta:bhojarNa vi vidhAya pArabhavikaM tailyAlaye ca sthito, vRttAntaM pratikaNyaM sa vanaDuhodRSTvA prabhAtekhilam / gatvA bhojagRhaM samarpya sakalaM bhANDArikAnAM dhanaM, tAnyAce tahaNaM kSamo'nyabhAvikaM dAtuM na gehe gataH // 30 // kavidaryacintayAmAsa, padasminmaye rAtaM lAtaM vA paratrA''deyaM pradeyaM ca na bhaviSyatIti matvA tena bhojabhUpAlamupetyAbhihitaM, yadahamane janane tubhyaM sakusIdaM lakSarAjatAnApsye / yadi niyogazcellekha kRtvA samarpayAmi, ityuktvA lekhaM vinyaspa rAjakoSAgArikebhyo lakSaM vittamAdAya yAminyAM tailikAgAre suptaH / tatra nizIthe tailikabalIpadI miyaH samabhASetAm / tayorekazcaSTeyadasmAbhiH pUrvabhave gRhItavittamadhyAdekaM paNa deyamasti / tadahaM catasro bhramIH kRtvA mRtvA vimokSye, paraloke ca sukha prApsye / | tadaivApara Uce-dhanyo'si tvama, mayA tu tailikasyAdyApi lakSamudrAH pradeyAH santi / atha ca rAjA bhojo me pUrvajanmano'dhamarNaH / nidrita epa vaNika prage bhojarAjAntikaM gatvA gadet / yattava vAraNamukhyena sAkamasya tailikapabhasya pratiyuddha bhavet / yadi vRSo jayettarhi tvayAsmai lakSarUppakANi deyAni / evaM samayaM kRtvA gajamukhyena saha mAM pratiyodhayettarhi jitvA taM telikalakSarAjatAn / pradAyA'nRNo bhUtvA pretya cetaH zarmabhAjano bhavAmi / imAM vAtoM zrutvA sa vaNika prabhAte prabudhya paNakAdhamarNasyAnahudo gadisamudantaM // For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir &MEXXXKARAM yathAtathamapazyat / tadAnIM manasi vicArayAmAsa-prApte janane gRhItaM saM deyameveti mataM sampaga nirNIya manasi nikaSA bhojanRpaM prApto rAtrivRttamAmUlataH samacakacat / atha cAnpajanmani svadRNenA''nRNyopAya nAvalokayAmi / tasmAtsvamartha pratyAhara, ahaM tu bhRtikarmaNA svajaTharaM pUrayiSyAmi / evaM nivedya samAhRtaM vaM koSAdhyakSAya dadau / punazca karimukhyena saha kamantaM yodhayitvA taili| kaNAdanRNaM cakAra / / 30 // uktaM ca dohA iha bhava deNuM dohilaM, parabhava valI vizeSa / balada kathAne sAMbhalI, tajiye RNo azeSa / / 1 // gAthA-dAsattaM dei RNaM, AcirA maraNaM puNo vi saMpaNNe sadhassa dAha maggI, diti kasAyA bhavamaNataM / / 2 / / atha pAMzulA jIvadAnAdapi svIyA naiva bhavati tatra 30-dRSTAnta:prItyA te'pi saha tvayA'dya nidhane vakSyAmi saMketakRta, tatsarva racitaM suryadi tadAyizca dattaM striyai / muktvA sApitamanyapattanagatA tasmin pure'saugata-stadbhAryA militA tadA ca kuTilA svArtha vinaaanrthkRt||31|| kazcinmanujaH premNA nijajAyayA sA mitho bhASamANaH samayamakAti / yattA nidhana mattaH pUrva cet calane vAmahamanusariSyAmi / tatpazcAt bhAryayA'pyamANi-yadahamapi bahate vahAvAtmAnaM hoSyAmi, itthaM parasparaM nizcikyAve / tadakhilamudantajAtaM | kazcidevaH samazruta, tataH sa devaH khiyaM gatAsumakarot / tadAnIM sa puruSaH samitsamiddhe jvalane prANAn hotumughataH, tasminneva kSaNe | devaH prabhUtaM varSiyA bahiM niravApsIt / tadanantaramakSatasya puruSasya striyA AyuSo bhAgaM dadau / atha tatpatnI sabhartAraM visRjya- pAresamudraM viSayAntaraM jagAma / puruSo'pi dezAde paribhramana tasminneva nagare nijamAyA~ daivAtyApa / tadAnI vIDayA'dhomukhI sa For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam ghaTAnta- // 13 // RRRRRRRRRRRRRRRIORIXIO babhUva yA pAra babhUva, yataH parityajya svAminaM palAyAzcakre / tatra strIcaritraM prakaTayantI svavAsAMsi paricchidya ca pUcake-yadayaM naro mama satItvaM prazyati, tanizamya rAjapuruSAstaM nigaDe cadhyA shuulmaarohyaamaasuH| evaM puMzcalyA tayA svArthamantaravA'tyAhitamakAri / 31 / uktamapibahu kariye upakAra bhI, yoga na mAne jeha / aradhuM dIdhuM Au, tenI thaI na teha / / 1 // atha yallikhitaM lalATaphalake nUnaM tadAptirbhavettatra 31-kathAdAridrazcapalAn sadA'tti bhaginI so'ciMtayanme'sti hi,miSTAnnecchikayA svasugaMhagato bhrAtuzca harSAnvitA / bhuktyartha patitA gRhe'pi capalAH sthAlyAM tadA muMcati, datvA sa Alike karaM vadati tAMrAtrau gatA ye'grtH||32|| ____ kazcid durgato'hardivaM capalAn khAdati sma / ekadA capalAnaznatastasya chardirabhavat, tadA so'cintayat-aho ! kaSTamApano'smi / pazcAnmiSThAnajighatsayA prAghuNiko bhUtvA bhaginIniketanamabhyagAt / tatra bhrAtaraM vIkSya prItA sA bhojayituM capalAn rasavatyAM saMrarAdha, bhojanavelAyAM ca bhrAtuH sthAlyAM capalAna pariviveSa / tAn vilokya viSaNNo bhrAtA bhAle pANi nyasya bhaginImavAdItayanizzAyAmeca madAgamanAt prAge capalAstvadgRhamAgamamiti ta'ham // 32 // dohA meM lIdho le prahasamo, cole lIdhI rAta / ethI bhAgo Aviyo, bhaginI | thoDA lAta // 1 // deza tajI paradeza bhame, dhare ghaNI mana Asa / sarajyo te nara pAmiyeM, cacalA paDiyA pAsa // 2 // yaH pApaM vidhAya pazcAttApaM kuryAtsa sukhI syAdanyathA duHkhI tatra rAjasaudhe vrajatoAmINayoH 32-kathA- // 13 // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir hArohaNavAritaM nRpatinA bhRtyaH kathaM kAryatAM ?, vAma gacchati mucyatAmiha gatau grAmyau tdaa''kroshitau| vaktyakaH kimu? mArito'paranarobhItyA''zumArakSatu, gatvAgre yadi gamyatAM svrgtmuktHsukhiiso'bhvt||33|| kenApi bhUbhRtA vATikAyA madhye sauSaH kAritaH svaniyojyAMzca samAdideza-yatko'pyasminbhavane na pravizet / tadA dvA:sthaiH pRSTam-ajAnana kazcitpravizeta, kimu tasya vidheyaM tadAnIM nRpo'bravIt so'pi intavya eva na tu mocyaH / tanizamya dauvArakAH saprazrayaM nivedayAmAsuH-rAjan ! kaThoro'yaM daNDaH / tadanu nRpaH samacakthat-yadi pravezakaH pratIpapAda eva vrajettarhi sa heyaH / ekadA prastAve dvau grAmyajanau vismRtya tatrA''jagmatuH / tadAnIM rAjapuruSainigRhItayostayoreko vAcATo jIvanAzaM naSTo'paro bhayabhrAnto mAM bAyadhvamityabhASata / atha ca pratIpagamanAnapAnucaraivisRSTaH svabAndhaveSu prAptaH sukhamuvAsa // 33 // uktazcApipApaM kRtvA punaH pazcAt, yo nindati narottamaH / sa sukhI jAyate loke, yathaiko har2yAvIkSakaH // 1 // avicArya mandadhiSaNe vizvAsavAk na deyA tatra 33-kathAnakambhUpA''bharisute sadAbhiramato rodityabhIrAMgajA, vaktyAH ! rodiSi kiM? bhavadvirahataH satyaM dhavaiko hi nau| yAmyAgacchasi viTasamaM nizi sakhe mArge militvA gatA, zrutvAryAJcalahetukAM varamato jJAtvA gatA svAlaye // 34 // ekA rAjakanyA'parA bhIrakanyA come sakhyAvAstAm, mithaH saMgate cikrIDatuH / ekadA bASpaM vimuMcatI sA'bhIravAlA nRpakanyayA pRSTA-kinimittaM rodiSi? athainAM sA bamANa--rAjasaani pariNItA bahiniSkramitumakSamA satI tvaM mayA saha nopasthAsyase, tattvadviyogapIDitA rodimi / tadAnIM rAjaduhitA'pi tasyai yo hi tvadbhartA mamApi sa eva, itthaM vacanaM ddau| jAtvAmIra For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Fory Poli zatakam dRssttaant|| 14 // bAlikA kenA'pi bhujaMgena sAkai gantuM pravRttA, tatkSaNe tayA mahIpasutAvAdi-vamanena satrA baja / pazcAtsA prathamoditavacanavAdhitA tena saha nagarAnizcakrAma / agre gacchatAM teSAM ghaTIyaMtracAlaka: samanuprAptastadAsyAdAmraSTAntaM nizamya sujhAnA bhUpakumArI svaniketanAya nivavRte // 34 // dohA-kAlu vAMkU muha karI, rattar3A thayo azAsa / teM phala dIdhe kavaNa guNa ?, jo phala diye palAza // 1 // surataru jANI seviA, tUM to niguNa palAza / jaba teM mukha kAlo kiyo, taba maiM chor3I Aza // 2 // atha mahatAmanukArI nIco'vasIdati tatra 34-dRSTAntAkAraNye'gnibhapAddhade patati vai siMhAdijantubajaH, zAnte vahnibhaye harirvadati tAn puThaM gRhANA''zu me| te gRhNanti tadA hRtAH sthalacarAstAritaM pheruNA, pazcAttena kRtaM tayApi na hRtAH pucchaMtadAtroTitam / / 35 / / kasmizcid gahanamadhye vahnimayAtpradravantaH kesariprabhRtayaH prANino'gAdhe sarasi nipetuH| pazcAddavAgnau zAnte kaNThorakho mRgAdIn vyAjahAra-moH sacAH ! yUyaM mama cAladhi gRhIta, sarvAnapyahaM tArayiSyAmi / tadAkarNya same'pi tallAlamagRhamaya mRgendra AplutyAkhilAn pahizcakAra / sA vArtA kenA'pi koSTA hudi nihitA, punaH katipayairevAhomidavasAcasApIraraye bhraSTAn jantUna siMha iva jambUko'vadat-me pucchamAdatta, yussmaanisskaasyissye'hN| atha balamAdhAya yAvadutpatati, tAvadevAsya puccha bhagnam, jantavazca sarve mRtAH / yato'dhamo janaH svAdhikavIryamanukurvana klinAtyeva / / 35 / / tathA coktam // 14 // For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir AtmavIrya na jAnAti, dRSTvA dRSTvA karoti yaH / sa duHsvI syAdyayA pheru-struTyatpuccho hyadho'patat / / 1 // aya mahatAM chAyApi satphaladA tatrA'jApAlasya 35-sapanayaH| cyutvA'dho nyapatankalAni sa tatodRSTvAtadAciMtayad, gopomUni hi khegamasya patitA chAyA varA buddhidaa| zlokastena kRtazca pAdarahitazchAyA gatA no padaM, tAdRktena hi pUritaM nijadhiyA DukaMca DukaM padam / / 36 / / __ekasminnandhumadhye jaMbuphalAni pataMti sma, tAni dRSTvA kazcicchAgapAlo vyacintayat-yadimAni phalAni khAdyAni / tasminnavasare'jApAlasya bhAlopari sarasvatIvimAnasya chAyA papAta / tadAnImajApAlasya buddhirutpannA, tayA zlokasya pAdatrayaM tena racita para tatkSaNa evA'pagatA vimAnacchAyA / tataH sahajadhiyA tena caturthazcaraNa itthaM nirmitastanirmitaM pdymiik-|| 36 // jambUphalAni pakkAni, patanti vimale jale / patitAnyeva dRzyante, caturthantu DubakDuvakU // 1 // chAyApi phaladA puMsAM, mahatAntu vishesstH| vimAnacchAyayA vANyA, gopo'pi paTutAM gataH // 2 // atha sadUvidhA sarveSAM vismayakarI bhavati tatra 36-kathAkopyAgatya vizArado vadati me vidyAM nRpaM pazya bhoH!, strI muktvezadde gato hi gagane mRtvA'patattatsamam / kA sA dagdhA punarAgato mamavadhUM tvaM dehi vArtA'pi saH, kaTaMmA vada cAnayAmi hi varaM lAtvA gato vismitH||37|| kazcid vipraH svastriyamAdAya kasyA'pi bhUbhRto bhavanamAsasAda / abravIca-mama vidyAvaibhavaM pazya, nRpo'pi varaM pradarzayetyU For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir vdhaant||15|| zatakam BXCCCC civAn / tadanantaramantaHpure nijamAyA~ visRjya gagane ca devAsurasaMgrAmo jAyate, tatrAhaM prayAmItyuktvA gataH / saMkhye hataH karacaraNAdyavayavaiH sahito bhuvi nyapatat / taM vilokya tatsImantinI samiddhenau tena sahaivAtmAnaM juhAva / tatkAlameva so'pi puruSa aindrajAlikavad bhUpasamIpamAgatya jagAda-bhoH pRthvIza ! prayaccha me dArAn / narapatirapi yAthAtathyena sarvamudantajAtamAmUlacUlato nyavedayat / parai so'pi taduditaM mRSA manvAno babhANa-mama bhAryA tvadroha evAsti / athainaM nRpo'pyabhASata-maddha tava patnI cetsamAnaya, ityuktaH so'pi nijapatnImAnayat / tadvidyAyAH pramAvaM vilokya sadasi niSaNNAH sarve'pi vismayamApuH punaH prabhUtadravyadAnena taM prasAdayAmAsuH // 37 // kathitamapivipreNa darzitA vidyA, vikramaH sadasi sthitaH / tamIkSya subhaTAH sarve, tadA tasmai dhanaM daduH // 1 // atha kapaTena kulaTA mRtimApnoti tatra 37-kathA| no puSNAti patitamAha kulaTA memdhaM kurutvaM sura!, zrutveto haviSA tato hi haviSA pInastadAndhA'bhavat / pazcAtpoSamupAgato vadati sa pazyAmi no nirbhayA, bhuMkte'nyaH saha bhogamasti balavAn yugmaM gRhItvA hatam ||38 // kApi kulaTA kAminI svapati na puSNAti, svayaM ca svairiNIti svadhave'nurAgaM nA''hitavatI parasmicArajyata / ekadA sA yakSamarcayitvA pUjAvasAne taM prArthitavatI-bho yakSa ! me bhartA cakSurvikalo bhavediti / evamatikAmati kAle taddhavo'pi tA vArtA zrutavAn, tadA kapaTaveSeNa yakSapratimAyAH pRSThadeze nilIya sthitaH / atha tattrI yakSapratimAsamIpamAgatya yAvatprArthayate-bho yakSa ! mama pati netrahInaM kuru tAvatpRSThabhAge samupaviSTaH puruSaH prAha-he abale ! yadi tvamanvahaM svabhari miSTamizrAn ghRtapUrAnapUpAdIna C ASSALABUBE // 15 // For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir vanavAndhonirmitAn padArthAnAzayiSyasi, tIvilambenaiva sodhaH saMpatsyate / tanizamya sA tathaivopAcarat / tasyAH prANezo'pi hatalocana iva praNigadati-aye sundari ! me dRSTau kimapi nApatati, kimahamadhunA karavANi, dehi me'valambanamiti / | tadAnI sA puMzcalI nirvizaMkA viTena saha ramamANA ratijanitasukhamanvabhUt / tasyA hRdi zaMkAgandho'pi nA''spadaM cakAra / yadA sa sadyo nirmitAjyabahulabhojyadravyaiH pinaddhagAtraH samajAyata, tadA vyabhicArarataM yugalaM saMnaya yamasadanAtithimakarot / / 38 // uktazca-kayaM hasasi bho haMsa!, nAhaM darduracAhanaH / kAlakSepaM kariSyAmi, ghRtAndho brAhmaNo yathA // 1 // atha guruH ziSyAn parIkSya nijAspade sthApayettatra 38-kathAziSyAn vakti gurustadAmraphalamicchAmyAnaya tvaM pRthak, pArIkSAya niveditAH prathamako'vag vRddhatA te guro|| / anyo gacchati zabditastvayalaghurgatvA vidhipRcchati, traividhyaM jJavinItakaMhiguruNA jJAtvA'rpitaM satpadam // 39 atha ko'pi guruH svapade kamapi ziSyaM niyojayituM prazasyaziSyaparIkSaNAya prathamaM teSu vayasA jyeSThaM pratyAha-yaccamasmabhyamAmraphalamAhRtya prayaccha tadA so'vaka-he guro ! te matiHka vilIya gatA, yad vArdhakye'pi rasAlaphalamupabhoktuM manaH prasarati / pazcAdaparaM ziSyaM pratyAha-bhostvamAmraphalamAnaya / atha so'pyAnetuM prasthitaH, pazcAttamAjuhAva / punaritthameva tRtIyaM kanIyAMsaM pratyavadat / sa svabhivAdya guruM papraccha-kRpAlo guro! traividhyamAmrANAM katamamahamAnayAni ? / itthaM tasya vArUpATavaM prasamIkSya jJAnavantaM kriyAvantaM vinayAzcitazca taM ziSyaM svasthAne svapaTTe vA saMnyavezayata // 39 // tathA coktam-- parIkSA sarvasAdhUnAM, ziSyANAM ca vishesstH| kartavyA sUriNA nityaM, trayANAM hi kRtA yathA / / 1 / / For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRssttaant|| 16 // nirguNastrIbhihalaghutA bhavati tatra sacivavadhUnAM 39-dRSTAntaH|-lolAmAtyavazAzcaturmukhasamAH zrutvA nRpastadgRhe, gatvA pazyati tAH patirvadati bho ! maunaM vidheyaM tadA / tadbhojye nRpavarNitAHsuvaTikAstisro girocuH svataH, dRgbhyAM krozati tUryakAM sa hasitaHsoce mayA kiM kRtam 40 kasyApi bhUbhRtaH sacivasya catasro yoSitaH skhalitavAca Asan, tadudantamAkarNya rAjA'pi cintayAmAsa-yadeSa udanto vitatho'vitatho veti mArgaNIyaM mayeti saMpradhArya, ekadAvasaramApya mantriNamupahAsyenovAca-saciva ! kadApyadyAvadhi tvayaikavAramaI I svAlaye na bhojito'ta ekazastvadgRhe bhoktumicchAmIti mahAdarAtsacivena nimantrito rAjA svamaMtriNo gRhaM jagAma / tadAnIM | | sacivena strIyAzcatvAro dArAH saMbodhitAH, yuSmAbhistUNIbhUyAjasthAtavyamiti, tadudIritaM tAbhirurarIkRtam / pazcAdrAjAnamAzayituM baTakazAkaM paryaveSayat / atha nRpo yadA'numatiSThattadA khiyo hAsayitumavanipena proktaM-baTakAH svAdutamAH smpnnaaH| etAvaduktaM nizamyaikA bhAryA svabAcaM niyantuM na zazAka / tadA'vilaMbitamabravIt-"e baviyA~ to meM taviyA~ "etA vaTikA mayA talitAH / tato'parA'bhApata-"e baviyA~ to te taciyAM jo mAMI AIyAM telAI paiyAM' ete baTakAstu tvayA tadA talitA yadAhamAgatya | tailamadadAm / tadanu tRtIyA'vadat-"AhiyAM DIMgaDa i" mayaiSu hiMgu nikSiptam, evaM zrutvA bhUpAlo jahAsa / tadAnIM cakSuSI visphArya turIyAM pratyavAluloke sacivaH / sA'pyuvAca-"mai mAe boyAM nahIM, cAyA~ nahIM, DoyAM zuM kAr3hiyA vo" he svAmin ! mayAtra kApi coktiH pratyuktine kRtA, punaH kathaM bhavatA netra visphAryate // 40 // bhaNitamapi guNahInAH surUpAzca, bhavanti gRhbhnnddnaaH| striyo'pi sadgRhasthAnAM, vaTikApAcikA yathA / / 1 / / // 16 // For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhadrajanaH sarvatra bhadratAmeva labhate tatra 40-kathA yajJe jagdhikarI nirIkSya harikezyannaM tadA yAcate, tasmai te na daduH sakRd viSadharaM dRSTvA hatastairnaraiH / dvAHsyAnte hi tathAvadantvaviSa kaiSA'to'pi no mAryatAM, jJAtvA svAvaguNaM lalau vratavaraM proktA nu tenA'ryakA // 41 // kasmizcidadhvare bahavo bhUmidevA nimantritA bhuJjate sma / tatra harikezInAmA zvapaco bhaktaM yayAce / paraM te tasmai na daduH, pratyukta cukruzustadanantara eva bilAdeko bhujaMgo niriyAya / taM vIkSya viprA jamuIrikezI cANDAlo'pi tadapazyat / atho katipayaireva kSaNaistatraikA godhA nissasAra tAM dRSTvA harikezI hantuM pradhAvitaH / tadA tatropaviSTA bhUsurA vyAjahU:- aGga ! avadhyaiSA nirviSatvAttadA sa svayameva svAparAdhaM parijJAya jAtismaraNodayAccAritravrataM jagrAha // / 41 / / atha ca gAthAmuccAryopadideza / saiSA gAthA-bhaddeNa hoi savvaM, bhadaM pAvei savvao bhaddaM / iNio kaNDo sappo, bheraMDo tattha muMca diTTho // 1 // satprANino vastuvailakSaNyaM nirIkSaNa virajyante tatra 41 - udAharaNam dRSTvezo'pyati sundaraM ca vRSabhaM so'TATyate caikadA, mArge satkarakaNDurAha nijakAn kasyA'yamukSA tadA / procuste tava bhoH ! kamiSTavRSabhaM zrutveti dIno'pi san, vairAgyaM hi vidhAya rAjyamakhilaM tyaktvA munIzo'bhavat 42 kasyacitkarakaMDurAjasya kamanIya ukSA''sIt / bahukAlAnantaramekasmin divase mArgamadhya uccairAkrandantaM taM dRSTvA sa manujAnacchat kasyA'yaM balIvarda iti ? kazcidapyena na badhnAti / tatra sthitaH kazcinmAnavo vakti - rAjan ! bhavatAM nikAmamabhimata eSa vRSaH / For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam // 17 // bhavAneva na trAyate tadA ko'nyaH paripAlayet ? zrutvaitAM pravRti rAjazcitte nivedavairAgyamudapAdi / tena prabhUtaM rAjyaM putrakalatrAdikaM ca parihAya dIkSA lalau / kRtAntadantAntaravartijIvite hatAzo vRSabha ina kSaNabhaMguraM vastujAtaM parijJAya, saMsArAsAratAM copapacibhidRDhIkRtya, mohaH khalu pApIyAniti hRdi saMpradhArya munisattamaH samajAyata // 42 // kathitA gAthApi seyaM sujAya suvibhattasiMga, jo pAsiyA vasaI gohamajjJe / rihiM aribiM samupehiyANaM, kaliMgarAyA visamikkha dhammaM // 1 // ekAkI sadA sukhI bhavati, tatra name rAjJaH 42-kathAnamyaMga tudati jvaro'pi lalanA gharSanti tAzcandanaM, zabdaM no valayodbhavaM sahati sa tyaktvA samaM rakSitam / pRSTastena kathaM raco bhavAta no? tAH procurekaikakaH,cintannobahutaH sukhaM mama tadaikAkyasti jAto muniH // 43 // ekadA naminRpAune dAhajvaraH samutpannastadA sarvAH striyazcandana nighRSya 2 lepaM cakruH, paraM sa zAnti na prApa, candanaM nigharSantyaH zrAntAstA balayAnAM ziJjitena durmanAyamAnaM taM toSayituM maMgalaprayojanamekaikakaM valayaM kare dhRtavatyaH zeSAn sarvAn nizcakraH / tato bhUSaNarave zAnte rAjAdhyAkSIcchabdaH kasmAnna jAyate ? tadA yoSitaH procuH mAMgalika ekaiko valayaH pANI nyasto'to'jani ghanivirahaH / amumudantaM nizamya nRpazcintayAmAsa-yathaikAkino yAvatsukhaM jAyate, tAvajjanavarge nAsti / yadi jvaraH zAmyettarhi dIkSito bhUtvA kevalo vicarAmi / evaM dharmamanudhyAyatastasya tApe zAnte tatkAlameva pravrajyAM gRhItvA sa bane pattane ca vicaran mukto'bhvt||43|| // 17 // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ROOOOOOOOOOOOOOOOOOOOOK gAthA-bahuyANa sahayaM socA, egasta ya asahayaM / valayANaM namI rAyA, nikkhaMto mihilAhiyo / / 1 / / dohA-candana ghasatAM cUr3ino, zravaNa zabda na suhAya / eka rakhAcI ciMtabyuM, yaha maliyAM dukha thAya // 2 // rAjaRDi saba pariharI, lIdho saMyama bhAra / jaba inde parikhA karI, na calyo namI lagAra / / 3 / / athA'vimRzyaiva parasyAnukRtaulabdhasyA'pi praNAzaH, tatra 43-kathAchindanniHsvanarastaraM kila vane devena tadvArito-unnArthI mArgayatIha deyuDadajAn dattaM varaM gaccha bhoH|| gehendanti janA vilokya dhaninA pRSTaM kutastAnatho, proce tatragataH sitAgRhaghRtaM tasyAstu muktaH sa tm|44 kazcidadhanaH kRzzazca puruSoNye kASThamAita gatastatra taruvaraM ciccheda / tadupari kAcidadhiSThAtRdevatA'ntarhitA''sItayoktambho! mA chindhi viTapamenam / tadA niHsvapuruSo'vadat-bubhukSito'smi, prayaccha me'bhyvhrtumiti| deva uvaac-moH| varaM vRNISva, yatkAmayase tatte manoratha pUrayiSye, tataH sa uDadajAna yayAce / devenApi tathA'stvityuktam, pazcAtsa gRhamAgatya mASajAna khAdita prArabhata / tatparivAramapi mASajAnu pratyahaM bhakSantaM dRSTvA prAtivezmiko vyavahArI papraccha-yacaM mASajAna sarvadA kuta AnIya khAdasi ? sa carAko'bravIta-bane vRkSaM chindato mamopari devastutoSa, tatprasAdena pratighasraM mASajAnabhi / tadAkarNya prAtivezmikA kuThAraSel mAdAya bane gatvA pAdapa chettumudyataH / tadAnIM devo istaM tathA jagrAha yena kathamapi mocayituM na zazAka / pazcAd gRhe saMbhUtaM ghRtaM prativezmine deyamiti pratizrAvya gRhAya mumoca, / gRhe samutpanne ghRte zarkarAM nipAtya bhukSveti striyA pratibodhito'pi devavANyA baddho'to'vazo varAko gRhasthitamapi zarkarAdhRtaM bhakSitumasamarthaH granthisthitamapi jahAviti jAnIhi // 44 // yataH For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir mama dRssttaant||18|| XXXXX PORILARICKEKCXROROSOORY dohA-Dhokala khAtA dekhine, hosa huI manamAya / lei kulhAr3o vanagayo, sura thaMbhI tasa kAya // 1 // vanitA patisuM vInave, ghaNI te kacapaca kIya / Dhokala to pAmyA nahIM, gharanA cUkA ghIya ||2|| satpuruSo hInaguNaM vastu puro na nyasettatra 44-kathAdRSTvAjnIkamamAtyamAha nRpatiH kaspAsti zaurya bale? jJAtvebhaspa tadA mRgAdhipapade zvA''ropitaH svAminA / baDA kRtrimakA saTA balamukhe saMsthApitaHzvA zuna-statrAgAd bhavatIti pRSTacaraNAbhyAM so'pi nsstto'dhmH||45|| ___ kasyA'pi bhUbhRto viSaye tadripurvalamAdAya deza luNTitumAgAta / tamAyAntaM zrutvA bhUpo maMtriNamapRcchat-he maMtrina ! sainye kasyAdhikaM balaM bhavati ? tadA sacivenoktam-senAyAM karivalaM mukhyam / nRpaH provAca-siMhamekaM kRtrimaM kRtvA sainyasamakSa sthApaya / ityetacchrutvA maMtriNA kazcidekaH sArameyaH kRtrimakesarAdinA siMhIkRtya bhayaMkarAkRtiH senAyAH puraH smaaniitH| sa zatrunRpasya balamukhe nUtanajaladharavannIlAM gajaghaTAM prekSya bhaSan parAGmukhaH san palAyAMcakre / yathA 2 sainyamampAgacchati, tathA 2 kukuraH pRSThe padAni nidadho / tasmAtsveSTecchuko bhadrapuruSaH kasyApyanukaraNa na kuryAt // 45 // tathA coktamapi AbaddhakRtrimachaTA vikaTAsyabhakti-rArApyate mRgapateH padavIM yadi zvA / mattabhakuMbhataTapATanalaMpadasya, nAdaM kariSyati kayaM hariNAdhipasya // 1 // 18 // For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir atha cchinnAIpucchakharIprahelikAyAH 45-kathAbhUpaH prAha dadAmi yo mama sutApraznottaraM dAsyati, rAjyAdha tanayAM ca tasya yadi no zUliM ca dattAvubhau / dRSTaikena kRtA prahelikavarA me'rtha kuru tvaM priye !, proktvA baMDakharI vivAgha nRpajAM rAjyaM ca lAtvA gataH // 46 // kazcidrAjA manuSyAnpratyuvAca-yo mama sutAyAH praznottaraM pradAsyati tasmai rAjyArSa svAM duhitaraM ca dAsye / atha ca vAdaM kurvan kazciduttaraM na prayacchettarhi zUlamAropayAmIti pratizrutam / anena paNabandhena sa puruSayugalaM zUlamAropayAmAsa / atrAntare ko'pi rAjanyaH svastriyA dvirAgamanaM kRtvA''gamata, madhyamArga ca zUlamAropyamANo dvau puruSo vilokya prahelikAmekAM ca samIkSya svayaM kumAryAH puro gato vicintya ca rAjaputrIM vaktuM pracakrame-he rAjasute ! tava prahelikAyAstvarthoM baMDakharIti vartate / paramasmadIyAM prahelikAmapi vizadIkuruSveti vAkyavinyAsena bhUpAlaH samabuddhaH, yadanenAsmatprahelikA pratipAditeti matvA svatanayAM rAjyAIzcA'dita / so'pyubhe bhArye rAjyaM ca lAtvA prasthitaH // 46 // athedAnI nRpaduhivapRSTAM prahelikA prakaTayatiito tivAre khAje nahIM, na to tivAre khaaje| e hariyAlIno arya kahe, tehane kumarI chAje // 1 // karI karama to eka tema bIjI, karI karama to che tema triijii| rANI kaMkaNa zItala yAse, kaika raMka para kAgar3A vAse // 2 // A~kha mAhiM pAMkha viAI, zUlI dIdhuM paannii| ehano artha bAMDI gadher3I, tehane kahe te rANI // 3 // BOORRECECORRIERRIORD For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRssttaant|| 19 // www.kobatirth.org atha buddhyA zazakena siMhaH kUpe nipAtitastatra 46-kathAjIvAn hati haristadA vanacarAH procuH kimartha hare !, pratyeko'pyapare krarma hi zazako ghase vilambAgataH / pRSTo'vag laghu no ? cane tava ripurbho ! darzayA''hami taM kUpe svaM pratibimbamIkSya patitastenAzu buddhyA hataH 47 kazcid vane siMho bahUn prANino hanti tad dRSTvA same'pi vanacarAH prakIbhUya kaMThIvaM pratyUcuH - bho mRgAdhipa ! yamaharahaH prANihiMsAM nAkariSpacettubhyaM vayaM pratipatraM jIvamekamadAsyAma atha siMho'pi tadvacanamaMgIcakAra / tataste nityazosnukrameNa samabhyagacchan / ekadA kasvA'pi zazakasya paryAya AsIt, sa cirAdAgatastadA kopasphuritoSThaH san zazakamavAdIt - re adhama ! kasmAd vilambitenApAto'si 1 atha zazako'vadat-he mRgendra ! araNye tava ripuraparaH paMcAsyaH samAgataH, sa mama mArgamarundha / harirabravIt-moH zazaka ! mama zatru darzaya, tadA kesariNaM bane nIrasagandhumadhye tadripumadarzayat / siMho'pi svaprativimbaM vilokya, eSa eva me ripuriti manvAnaH kUpe patitazca mamAra / itthaM buddhipUrvaka kAryakaraNena laghukAya: zazako'pi kaNThIsvamajIghanata // 47 // uktazcA'pi - buddhiryasya valaM tasya, nibuDeMzca kuto balam ? / vane siMho madonmattaH, zazakena nipAtitaH // 1 // atha kavikauzalopari 47 kathA Acharya Shri Kailassagarsuri Gyanmandir vyuSTe yAti kaviH kareNa nRpatiH kUrkha yadA''karSati, kezaM tena kare vilokya kathito nirbhAgya ! lAyekakam | so'vakiM hi kare dadAti tava me bhAgyaM tadA jJAyate, tuSTaH san draviNaM dadau sa kavaye kRtvezakAvyaM gataH // 48 // For Private and Personal Use Only zatakam // 19 // Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * ekasmin dine prabhAte kazcid budho rAjapariSadi svaM yAcitumabhyet / paramasya nRpateH pratijJA''sIt yadi ko'pyarthI dhanaM yAcitumupAgacchettarhi svakRcikopari dakSiNahastaparAmarzena yAvantaH kacAH prAptAH syuH tAvata eva dInArAn prayaccheyam ityasya kovidasya sabhAmupagate bhUpatirhaste svakUrcikAyA eka eva kezaH saMprAptastadA rAjJA kavi pratyuktam- bho hatabhAgyazekhara ! gRhANa dInAmekamiti / prAzo'vaka - katham 1 mahIpatiH prAha-yato mama kare kUrcikAyA eka eva kacaH samAgatastasmAdekAmeva svarNamudrAmAdatsva, yadi cAsmAdadhikAH syustarhi tubhyamadhikA dadyAm / tacchrutvA kavirazcakathat svadIyA daMSTrikA rAjan 1, madIye cetkare bhavet / tadA bhAgyamabhAgyaM vA, jJAyeta sphuTameva ca // 1 // arthAt tatra kUrcikA mama hastagatA bhavettadA'haM nijabhAgyaM vidyAmityevaM samayaprAptaM vacanaM nizamya budho'yamiti parijJAya prItaH san prajAnAtho vipramAhUya dAnArthaM saMkalpituM jalaM jagrAha / tatpayaH prapazyanneva sa bhUpatiguNavarNanAtmakaM kAvyazataM cakAra / tadanantaraM prabhUtaM draviNazca nItvA gataH // 48 // tatkAvyAnAM dvau zlokau nidarzanarUpeNa pradarzyate-- nivasatu tava gehe nizcalA sindhuputrI, pravizatu bhujadaMDe caNDikA vairihantrI / tava vadanasaroje bhAratI bhAtu nityaM na calatu tava cittAtpAdapadmaM murAreH / / 1 / / yo gaMgAmatarattathaiva yamunAM yo narmadAM zarmadAM, kA vArtA saridambulaMghana vidheryazcArNavAMstIrNavAn / so'smAkaM sahajA''zrito'pi sahasA dAridryanAmA sakhA, tvaddAnAmbusaritpravAhalaharI magnazca saMbhAvyate // 2 // For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra STAnta // 20 // www.kobatirth.org athA'santoSiNaH puruSasya 48 - dRSTAntaH daMge kutra jaTI sthitaH pratigRhasyAttyA''zu bhikSAM dine, pRcchantyatra same janA mama gRhAdAyAti no vA tadA ? | sosvagduSTajanA vasanti sakalAH kiM me gRhAnnAgataM, svIkAre ca mahodaraMbharirayaM jJAtveti niSkAsitaH // 49 // Acharya Shri Kailassagarsuri Gyanmandir kasmiMzcitpattane kospi sAdhuge nivasati sm| ekadA sarvairapi saMbhUya pRSTaH-sAdho ! kasyApi gRhAd bhikSA samAgacchati na vA ? sarve lokAH saukhazAyanikAH santi kim / tadA tenoktam martyA duSTamAnasA jAtAH ko bhikSAM dadyAt ? tadA sarve'pyekaikazaH praSTuM prArabhanta bhagavan ! mama gehAdAyAti na vA ? tadA sAdhuH sarvAnapi omityuvAca / itthaM bhikSAprApti strIkurvantaM tamAyUnamiti jJAtvA sarvAcApazabda prayuGkta iti nirNIya taiH sa grAmAdbahizcakre / / 49 / / kathitamapi - duHkhitAH santi saMsAre, jIvAH saMtoSavarjitAH / saMtoSarahito mayoM, gAnniSkAsito jaTI // // 1 // atha bhAvavaMdanotkRSTatvamadhikRtya zAmbakumArasya 49 - kathAnakamkRSNo vakti srutau ! dadAmi hayamAdau yo jinaM vandate tacchrutvA sutapAlako jinataTe gatvA''laye zAmbakaH / adyAsseAzvamimaM pradehi mama bhoH? pRSThe jine neminA, dravyAdbhAvaphalaM mahaddhi hariNA zAmbasya datto yaH // 50 // ekasmindine zrIkRSNaH zAmbapAlako sutau vakti-bhoH ! yo hi yuvayormadhye zrIneminAthaM prathamaM gatvAbhivandeta tasmai paTTavAjinaM dadIya, tacchrutvA pAlakanAmA suto rAtrAveva zrIneminAthaM bhagavantaM vavande / zAmbakumArastu sadmanyeva vidhinA bhAvavandanaM cakAra / For Private and Personal Use Only -- zatakam // 20 // Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir pazcAtpAlakenAgatya zrIkRSNaM pratyuktaM manamaryantaM prayaccha, tadA zrIkRSNacandraNoktamahaM zrIneminAthaM pRSTvA''psye / tato gatvA bhagavantamapRcchat-bhagavan ! pUrva bhavantaH kena vanditAstadA bhagavatoktam,-dravyavandanAM pRSThasyuta bhAvavandanAmiti tadAnI zrIkRSNaH pAha-pasyA AcaraNena paramazreyaH prApnuyAta tAmeva pRcchaami| atha zrIneminAthenAbhihitam-yad bhAvavandanaM garIyastasmAtpUrva zAmbakumAreNa vandito'smi / iti tadvaco nizamya zrIkRSNaH zAmbakumArAya paTTAvaM prAyacchat // 50 // paThyate'pi-bhAva eva manuSyANAM, kAraNaM sukhaduHkhayoH / pRSTvA nemina kRSNena, kRtaM yatsvaputrayoH // 2 // atha bhinnarUciaukastatra 50-kathAazvastha janaka sutaM vicarataM projurvizo'dho bajA-zvArUDhaM kuru putrakaM kRtamato dRSTvA ca putraM tthaa|| ArUDhI pathi gacchato jaDadhiyautAya' hi kiMmAryatA, padbhayAM dugdhamayaM dadAti turago yussmbhymaaniitvaan|||51|| ___kaucit pitAputrau hayamAdAya kaMcit grAma prasthitI, madhyavartI janakasturaGgamArUDhaH sutava padAtira brajati / tadanantaraM sarve'pi melakAH pAnyA Dhavate-padasau svayaM ghoTakamAruma prayAti sUnuM padAti gamayati, kIdRzo nigaH 1 tadanantaraM tasvitrA'bhihitabhoH putra ! tvamazvamadhitiSTha | pavAdAtmajamarvantamArUDhaM samIkSya pathikA abruvan-hRSTapuSTAH sutaH saindhavamadhirukha prayAti sthaviro janakazcaraNau nighRSya nighRSya bhuvi gacchati / tadvacastadAkarNya ubhAvapi vAhamadhyAruruDatustadanu pitAputrau turaGgamamArUDhau vIkSya prekSakA: prAjalpana-inta ! carAko vAjI hanyate / tacchrutvA dvAvapi padbhyAM yAtaH sma / atho drshkgditmho| yuvA mandadhiSaNazekharo sthA, For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zatakam // 21 // yato yuvA padbhayA gacchathaH, sahAnIto'zvaH kiM yuSmamyaM payo dAsyati ? atroparitanena kathAnakena pratIyate yalloko bahubhASI, | svAbhAvika hi jagatAM yatkasmidhikarmaNi doparaSTirbhavati tathAbhUtAn janAnanekAn kathaM saMtoSayati sajjanaH / 51 // atazcoktamsarvathA svahitamAcaraNIya, kiM karoti hi jnobhujlpH?| vidyatecanahi kazcidupAyaH, sarvalokaparitoSakaroyaH1 athA'natAcaraNena narakavAso niyato bhavati tadupari vasunapasya 51-pravandhaHtAnsaMpAThya parIkSaNaM kavivaraH kRtvA trayANAM mRto, vAdaM parvatanAradau ca vadatI rAjJaH sabhAyAM gtii|| jJAtvA saMtyadRDhaM vasuM narapatiM mAtrA''grahAdvakti tau, mizraM vAkyamato gataH sa narake mRtvA nRpaH saptame // 52 // purA kSIra kadambakanAmodhyAya: svasutaM. dvitIyaM nArada, tRtIyaM vasurAjazzAdhyApya mamAra / punarvasunAmako nRpaH pitrya | siMhAsanamAcakrAma, nAradazca vidyAdharo'bhavattathA parvato'pi nijapituAsapIThamadhitaSThau / athaikdA parvatanAradayomadhye ajazabdamadhikRtya vAdaH samajAyata / tatkSaNa ubhAvapi khanirNayArtha satIrthyasya vasunRpateH pariSadi jagmatuH, pRSTavantau cA'jazabdArtham / tadAnImupAdhyAyAnyA''graheNa bhUpAlo mizravacanaM jagau-ajazabdAbhidheyau dvau, tayorekastu trivarSaprAcInazAliH, dvitIyastu chAgoDajazabdavAcyaH, itthaM mizravAkyavyAharaNena sa mahIpatirdevaiH siMhAsanAdadhaH pAtito mRtazca saptame narake gatavAn // 52 // bhaNyate'pi paroparodhAdatiM niMditaM vaco, bravannaro gacchati nArakI purIm / / anindyavRtto'pi guNI narezvaro, vasuryathA'gAditi lokvishrutH||1|| // 21 // For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir guNini puruSe doSo'pi nilIyate tatra 52-dRSTAnta:jAto mAghagRhe suto hi harabhe pitrA sutaH pAThito, bhojazrIsadane gato nizi haro gRhaNan dhanaM jaagtH| zayyA'dho nRpateH sthitazca sa tathA kAvyaM nRpo'vak tadA, jJAtvA garvayutaM hi tena padaturyeNezvaro bodhitH||53|| mAghapaNDitasya sadmani cauranakSatre putro'jAyata / tasmitA caurya mahatyApamiti hetupacchAkhavacanaM taM papATha / paraM tatputrazcauramotpannatvAccauryAya bhojabhUpagRhasya dhanAgAre praviveza, draviNaM cAdAtumudyataH, paraM tadAnImeva kazcid bhANDAgArakSako jajAgAra / paNDitasutastaM vIkSya tatraiva rAjJaH zayyAdhaH suSvApa / prabhAte prabodhayitu nRpaM cAraNA virudAvalI jaguH / tadAnIM bhojaH kavitAmekA kartumArabhata, tamimitAni trINi padAni bhutvA rAjAnaM gayutazca dRSTvA sa caturtha caraNamuvAca / taccaraNaM zrutigocarIkRtya rAjA pratibAdhaM prApa, tasmai ca saMtuSya prabhUtaM dhanaM dado // 53 // tatpadyazcenthamU cetoharA yuvatayaH svajano'nukUlaH, sadabAndhavAH praNayagarbhagirazca bhRtyAH / valganti dantinivahAstaralAsturaGgagaH, sammIlane nayanayohi kiMcidasti // 1 // atha strIvazaH puruSaH kiM kiM na karoti tatra 53-dRSTAnta:prAjJezapramade miyo vivadato vazyo'stime vallabho-'nyonyaM darzayati cchalena ca patiH prokto mriye cetkatham / jIve'zvopari rohaNaM yadi tathezenApi ca svIkRtam, tadRSTvAparayA pateH samakacA muNDApitAste tdaa||54|| bhojanRpasya kAlidAsapaMDitasya cobhe bhArye mitho dharmabhaginyau babhUvatuH / ekasmindivase dve parasparaM gaditumArebhAte-yad For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRSTAnta // 22 // www.kobatirth.org smadIyo bhartA mama vaze vartate / tadA paNDitapatnyA pRSTA rAzI, kayA rItyA tvadIyo bhartA svadadhInastanme puro vizadaya / tadanantaraM mahitaM yathA kSise tathaiva darzaye, tadA kovidasImantinI jagAda - yadi tvaM svapatimacaM parikalpyA''rustarhi te pi vaze vidyAm / tatkAla eva sA vyAjIkRtya truTite paryake samAsIno kanda- hA ! hRdayaM vidIryate mriye'im / asminnantare kSitipatirabhyarNamAgatya papraccha - kasmAdevaM garhitaM zayAnA krandase ? atha rAjJI jagAda - udanto vaktumanaH / tadanantaraM rAjA'tyAgraheNa tadvRttAntaM praSTuM lagnaH / tadA rAzyuvAca tvamazva iva bhUtvA mAmArohaya tatkAle kazAbhiH saptakRtvastvAmabhihanyAM tataH svasthA bhaveyam, tatastatsarvamapi nRpazcake / tatsarva kAlidAsapatnyA dRSTaM pracchannavRtyA / punA rAjJyA budhabhAryA pratyuktaM - yadi tvaM svabhartuH zmazrUNi muNDitamuNDaJca kArayitvA saMsadi pravezayiSyasi tadA tvAM bhartRmohinIM vidyAm, tadanu tasyA AgraheNa kAlidAso'pi yathAnidezaM kRtavAn / parpadi tathAyAntaM kavimAlokya bhUratiH papraccha kasmiMstIrthe muNDito'bhUH 1 / / 54 / / tadA kAlidAsaH padyagirA pratyabhASata - kAlidAsa ? kavizreSTha, kutra parvaNi muNDanam ? | anazvA yatra neSyanti tatra parvaNi muNDanam // 1 // kiM kiM nAcarate prAjJaH, strIvAcA prerito naraH / azvarUpI bhavedrAjA, maMtrI mastakamuNDitaH // 2 // Acharya Shri Kailassagarsuri Gyanmandir atha yadvacanasya vizvAso gataH sa jIvannapi mRto jJeyastatra 54 - dRSTAntaHdRSTvA kAkamasiM hi mArgati nRpo bANaM gRhItvA chalAt puMskhitvA subalena muJcati yadA kAkasya lagnaM dRDham / prApto'dho balibhuk tadA''ha nRpatiM nAhaM mRtastvaM mRto vAkyaM te narabhUSaNaM gatamato dhik tvAdRzAM jo vitam // 55 // // For Private and Personal Use Only - zatakam // 22 // Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir kazcidrAjA tarodha Asta, atrAntare ko'pi kAko dumopari sthidaH san karkazazabdena raTitumAreme / taM vIkSya bhRtyamasimAnetumAdizadrAjA, svayaM pracchannatayA ca tUNIrAccharamekamuddhRtya kAmuke sayuyoja / tAM vArtA zrutvA vAyaso vyacintayat-yAcadasA khaDgaM gRhItvA vRkSamAruhya hantumuyato'bhaviSyattAyadevodaDayiSye, itthaM vizvasana sthitaH sa napeNa bANena hato vihvalava samadhA bhuvi nyapatat / atha samihite mRtyau rAjAnamUce, yadahana niye, tvameva mriyase, yato manuSyasya vAkyameva bhUSaNaM bhavati tasmAce cyuto'si, satyavacanarUpabhUSaNAbhAve mukhAniHsRtaM vacanaM carmiNaM vAdyamiva vijJeyam / yasya vacasi janasya vizvAso nAsti tasya | svArasya jIvitaM dhig, kintu maraNameva griiyH| // 55 // uktazca asAraH sarvasaMsAro, vAci sArastu dehinAm / vAcA saMskhalitA yasya, sukRtaM tena hAritam // 1 // maggiyaM svaggaphalayaM, ko uddeseNa saMdhio bANo ? / sayaM mUo Na kAo, muA te vayaNacukkAo / / 2 / / atha vane tuSArtAnAM yakSazApamRtaprAyANAM catuHpANDavAnAM yakSapraznottaraNa jIvApane yadhiSThirasyApi 55-kathAsatre pAMDusutAH saro'pitRSitA dRSTvA'bdhisaMkhyA gatA-statrA''hA'rpaya me tato piSa mariSyasyuttaraM nojlm| noktvArya ca tadAsupItasalilA nizceSTitAste'bhavan,datvArya hi yudhiSThiraH pratisuraM jiivaapytyaashutaan||5|| jAtu vipinamadhye pANDavAstRSArtA abhavan, tatra nIraM pazyanto cirakAlena jalasaMbhRtaM taDAgamapazyan / tadA paJcAnAM madhyAdekaH payaH pAtuM vAri samAnetuzcAgamat / tatra gatvA yAvatpayaH pAtuM prAreme tAvatsaraHsvAmI kazciddevastaM pratyAha-yadi mama For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ssssttaant|| 23 // www.kobatirth.org praznasyottaraM dAsyasi, tarhi nIraM pAtuM zakSyasIti taduktamazrutamiva kRtvA jalaM papau mRtazca / bahukAlaM parAvRtyAgatamavekSya gataH, itthaM catvAro'pi bhrAtara ekaikazaH kRtvA tatra jagmuH / paramuttarasyA'pradAnena tadvacaso nihatA bhuvi petuH / athA'jAtazatruryughiSThiro vyacintayat-yo hIto gacchati, sana parAvartate, kAtra vArtA ? tasmAd yudhiSThiraH svayaM tatrA'gamata, caturo bhrAtRzva vive nAnadrAkSIt / tRSitazca jalaM pAtuM pravRttastadA devatA'bravIt mama praznasyottaramadAsyazcecaM tahIMme catvAro'pi tavAnujA ajIviSyan salilaJcA'pAsyaH, uttaramadattvA payaH pAsyasi cetarhi ta iva tvamapi mariSyasi / tacchrutvA dharmarAjo'vAdIt kathaya kiM praSTuM kAma se 1 tato yakSarAjaH praznAna pRcchat dharmaputro yudhiSThiraH praznAnAmuttaraM dadau // 56 // te ca zlokA adhastanA:kA vArtA 1 ca kimAzcarye 2, kaH panthAH 3 kazca modate ? 4 / iti me caturaH praznAn, pUrayitvA jalaM piba / / 1 / asminmahAmohamaye kaTAhe, sUryAgninA rAtridivendhanena / mAsartudarvoparighahanena, bhUtAni kAlaH pacatIti vArtA 2 ahanyahani bhUtAni gacchanti yamamandire / zeSA jIvitumicchanti, kimAzcaryamataH param ? || 2 11 tarko'pratiSThaH zrutayo vibhinnA, naiko muniryasya vacaH pramANam | dharmasya tattvaM nihitaM guhAyAM, mahAjano yena gataH sa panyAH // 4 // paJcame'hani SaSThe vA, zAkaM pacati yo gRhI / anRNI cApravAsI vai sa vAricara! modate // 5 // itthaM yudhiSThirasya praznottarANi nizamya prItaH san devo varaM dadau yate mRtA jIvantu catvAro bhrAtaraH | Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only zatakam // 23 // Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athedAnIM strIdurAcAracaritropari 56- kathA - viprastrI ca bahirvibhemi divase kAkAttadA preSati, sArddhaM chAtrakamekadA nizi gRhAtsA nirgatA pRSThagaH / mArge pazyati narmadottaragatAM datvA harasyAjJakAM, suptA''gatya gRhe tathA hyavagataM so'vak caritraM tadA // 57|| purA kasyApi zrotriyasya gaMgApAThakasya bhrUmurasyopakaNThe bahavazachAtrAH paThanta Asan / paraM viprastrI divase yadA bahiryAti, tadA svamarttAraM pratyahaM vakti - bahirniHsRtA'haM vAyasAdvibhemi, tasmAdyadA'haM bahiryAmi tadA mayA sArddhaM svakIyaH kazcicchAtraH prepaNIyaH, aucityAd vipro'pi tathA cakre / atrAntare viprAntike kazvidekaH pravINazchAtra AsIt, sa vyacintayadeSA gurupatnI strIcaritramAtanoti, ahani yadA balijo trimeti, tadA yAminyAM ki karoti ? evaM vicintya kenA'pi vyAjena sa pracchAH sthitaH / tadA'rdhayAminyAM sA strI gehAnnirgatA narmadAyAH pAre gatvA tatra svakena jAreNa sahA'raMsta, pacAnnadImuttIryA'vAramupAgamat / tatpRSThe kAmuko'pi nIramamitADayat tAvadeva jalAntaH kazcimako bhujaGgasyAMghrimagrahIt / tadAnIM tathA striyA'bhihitam grAhasya nayanopari pAdAghAtaM kuruSva, tathAkRte caraNena jhaTityeva makaramukhAnmuktaH / evaM dvAvapi niketanamAgatya suSupatuH, etadakhilamapi caritraM tena cchAtreNa nilIya vilokitam, atha ca strIcaritraM samyag bubodha / pazcAdapyAgAmini divase tathA pUrvavadeva nigaditam, tatsamaye tena cchAtreNa nizi yathA dRSTaH sarvo'pyudanto'zeSato niveditaH svopAdhyAyasamakSam / taddbhAryA'pi tameva mANavakaM chAtreSu mukhyaM viveda, dvijo'pi tAM svairiNIM vijJAya tatyAja // 57 // tathA coktam divA bibheti kAkebhyo, rAtrau tarati narmadAm / kutIrtheSvapi jAnAti, jalajasyAkSirodhanam // 1 // For Private and Personal Use Only SXSEXIXXX Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRssttaant||24|| zatakam atha saMsargeNa doSaguNA bhavanti tatra dvayoH zukayo: 57-kathAnakamdRSTvaikaM nRpatiM vane nigaditAH kIreNa bhillAstadA, cAkA''zu gato'grake hi munayo'nyenA'pi bhaatyiikH| te'bhyAgatya vadanti tiSTha nRpate! vAkyAntarAdvismitaH, so'vak saMgaguNA hitasya pitarAvako mama stastathA 58 kasmizcinagara ekadA kazcidrAjA vakrazikSitavAjinamAruhya vanaM gtH| tatrAntare prAptabhillasaMghe ko'pi taskarakarmapradarzakaH kIra AsIta, sa bhUpAlaM prekSya vaktumAreme-bhoH! dhAvata dhAvata, yUyaM luNTatainamiti vAcaM karNapuTIkRtya rAjA ghoTakaM prapalAyya tataH palAyAMcake / kizcidadhvAnaM gatvA kasyApi pestapovanaM prAvikSata, tatrApi paJjaragataH zuko rAjAnamAyAntaM vilokya tApasAnuvAcabho AtitheyAH! epa narapatiryuSmadAvAsaM prAptaH, tato'spa bAntasya satkAreNopakuruvaM, tadAkaye bhUpatistuSTo'bhavat / tadAnIM sarve munayaH zItodakakumbhahastA viSTarapAdyacandanamAlyairmahIpati samapUpujan / rAjA'pi vidhiprayuktasatkAraM zirasA parigRhya jagAda-kirAtasaMghe ko'pi zuko mAM nibhAlyotAraM cukoza, luNThata luNTatainamiti, eSa ca kIzo madhuravAka zuka iti zazaMsa / taduktaM nizamya / kIro'vag-rAjan ! saMsargaja eSa guNaH, AvayoH pitarAveko paraM sa taskarANAM madhye tiSThati, ahazca muniSu nivasAmi, tasmAdida saMgatiphalam // 58 // tadoktaM tena zukenamAtA'pyekA pitA'pyeko, mama tasya ca pakSiNaH / ahaM munibhirAnItaH, sa ca nIto gavAzanaiH / / 1 / / gavAzanAnAM sa giraH zRNoti, ahAca rAjan ! munipugavAnAm / pratyakSametad bhavatApi dRSTaM, saMsargajA doSaguNA bhavanti // 2 // // 24 // For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir athA'lpapaThane'pi saphalaparizramavato yavamuneH 58-kathAbhUpo yatra hi gardabhoyavamuniM dRSTvA''hataM dhIsakhaH, zatruste'sti tadA vadhAya nizigaH zrutvA'yakAM tanmukhAt / buddhotaHkaraNe vicArayati rAi me dIrghapRSTho'nRto, jJAnI sAdhurayaM hi no mama ripurjJAtvA gataH svaaly||59|| kasmizcinagare gardamaseno nAma raajaaraajymciikrt| tatpitA yAnRpo vArdhakye vairAgyeNa dIkSAM jagrAha, saca yavamunirapaThito'pi saGghatto vinayI niSpramAdI cA''sIt / ayekadA kevalaM mArge calan pAmarajanemyastisro gAthA: zrutAstAH kaNThIkRtAzca / tataH sa sAdhuH saputrAdinA''tmAnaM vandApayituM tasminpattane kumbhakAragRhamadhyatiSThat / tatkAle rAjo dIrva pRSThanAmnA mukhyena sacivena nRpasya rUpavatI 'aDolikAkhyA' bhaginI nijamapani saMgopya sthApitA / yadA sAdhurAgatastadA mantrI manasi bhIto vyacintayat-asau | sAdhurantaryAmitvAda vArtA rAjJe nivedayiSyati, tasmAdIdRzaH kazcidupAyo vidheyo yena bhUpo vimanasko bhUtvA sAdhu inyAniskAsayedveti vicintya bhUpAlaM pratyavocat-taba pituzvetaH svadharmAccalita, ato dattamapIdaM rAjyaM punarjighRkSati, iti zrutvA grdbhnRpshukop| atha sa nizi paramarSi hantuM kulAlaniketanamAyAta, tadAgamanavelAyAM yatramunirvijane pUrvazrutaM gAthAtrayamabhyasabAste / tA gAthAH samAkArya paramArthazca viditvA rAjA pratibodha prApa, viveda cA'smAkaM janakastu tatcavid, mama svAntasyodantaM yAthArthenA'cakathata, tasmAdeSa pradhAna: kisakhA / asyA gAthAyAH pramANena madIyA bhaginI svaharSe bhUmigarne pracchannIkatA tena duSTeneti jJAyate, ata. eva sAdhormama piturupakaNThaM gantuM niSedhati, parameSa kathamapi ripurna pratibhAti, madrAjyamapi na kAmayata ityAlocya svasaudha For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRssttaant|| 25 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir parAvartata / dvitIye'hni maMtrisadanamazodhayat tadantarvezmatazca svAM bhaginIM niSkAsayAmAsa / tato rAjJA nirvAsitaH pradhAno mahata yotanAmanvabhRt sAdhuzca tatprabhAvAjjIvito'kAlamRtyunA // 59 // yAbhirgAthAbhistasyArtho niSpannastA aghastanAHAdhAvasi padhAvasi mamaM cAviNikkhasi / lakkhito te mayA bhAvo, javaM patthesi gaddaDA ! // 1 // io gayA tao gayA, maggijvaMti na dIsati / ahamevaM vijANAmi, agaDe chUDhA aDoliyA // 2 // sukkumAlaga ! bhaddalaga 1, ratiM hiMDaNasIlaga ! bhayaM te Natthi maMmUlA, dIhapuTThAu te bhayaM // 3 // sikkhiavvaM manusseNaM, avi jArisatArisaM / kIsa mUDhasilogeNa, jIviyaM parirakkhiyaM // 4 // atha pratyutpannamateH kapeH 59-kathA tIre cAmraphalaM sadA kavivaro mInAya datte tadA, lAtvA sa svagRhe striyai vadati sA tadbhakSakaM hyAnaya / kRtvA''rohaNametya taM jalanidhau metyaGganA te hRdaM, baddhaM mUDha ! nage mayA kimu kRtaM ? buddhyA''gato jIvitaH / 60 / kutracitsamudropakaNThe kazvidAmrapAdapo'sti, tasya madhurANi phalAni kapayaH khAdantisma / tatra kasyacidvAnarasya matsyena saha sakhyamabhavat, tasmAtsa jhapAya susvAdu rasAlaphalaM prayacchati / evaM kurvamekasminnahani mIno mAkandaphalaM nijastriyA adAta, bhakSaNe mAdhuryatayA matsyamavAdItsA, yo hyamUni phalAni khAdati tasya hRdayaM tu madhuratamaM bhaviSyati, tasmAd bhoH svAmin ! tamatrAnaya, sahRdayAmyatraharaNena me mAnasepsitaM pUrNa syAt / tadAkarNya jhaSo harimabhyetyA'bravIt bho mitra ! madgRhaM calitvA jaladhijalalaharIjanita kautukaM vIkSasva, madbhAryA'pi tava premNA darzanasamutsukA vidyate / api ca ma etra suhRdvaro yo dhanyonyamadyani For Private and Personal Use Only zatakam / / 25 / / Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gamanAgamane pAnAzane ca karoti, parasparamAdAnaM pradAnaJca vidadhAti itthaM karNAmRtaM tadvacanaM nizamya jhaTityeva sarala cittatvena markaTospi gantumudyataH / atho mInaH kapiM svapRSThamAropya payodhau camcAla, kizcid jitvA matsyaH kIzamUcivAn- sakhe! tvaM kathayet tarhi tathyaM vacmi, harirjagAda - sukhena brUhi / matsya uvAda - madyoSitte hRdayaM jighatsati ityAkarNya samutpannamatiH zAkhAmRgo jahAsa, tamavocacca-bho taH ! kimatra duSkaram ? paraM tvamme mUDhaH pratibhAsi / are! prAgeva, tatkasmAnna niveditam ? ahantu tadAtre badhvA''gato'smi, svavAJchA vedadhunA'pyA''harAmi, jhaSo'pi tathAkartumAdizya parAvartata / pazcAd vAnaro'pi tIramAsAdyotplutya ca sahakAraviTapamAruroha, pratyutpannabuddhayA jIveMzca bhadrazatAni dadarza / / 60 / / uktaJca 11 2 11 dohA-mitta ! phur3ADi bolie, na jaMpIha alieNa / mujha mahilA to jIvaze, svAdhe tujjha hieNa re jalacara ! suhalakhaNA, eko kAja na kiddha / ghaTabhItara je kAlajU~, so meM A~be baddha // 2 // gayA kapI mahimaMDale, jalacara jA nija ghara / tujha mahilA jIve nahIM, to tUM sAthe mara // 3 // jalacara jIva kubuddhiA, eko kAja na siddha / ghaTabhItara je kAlajU~, so kima A~be baDa ? // 4 // athottamAnuttamairapi zobhate samudAyastatra 60-kathA vaktIzaH sacivaM hi dIrghalaghubhirdegaM gRhairbhAti no, ye pUrNA dhanamandireNa ca pure te rakSaNIyA janAH / vidyante yadi pazca Sar3a vadati bhoH| zUnyaM puraM syAttadA tattvaM mA kuru taM tathA'stu nRpate ! tadvadgaNe sAdhavaH / / 61 For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRssttaant|| 26 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekasminpure ko'pi nRpaH svakIyaM sacitraM kathayati sma - asmAkaM pacane kipanto raMkA vittADhayAca manujA nivasanti teSu kati vizAlamatranAni, laghuhamrmyANi cADato nagaraM na zobhate, tasmAtpracuradraviNatranto lakSAdhIzAH paJcabhUmiprAsAdakA eva rakSaNIyAH, sAmAnyAtha niSkAspAstarhi me nagaraM prekSaNIyaM syAt / evaM narapati kathanaM zrutvA kuzAgrabuddhirmantrI vyAjahAra- rAjan ! evaM kRte sati paMcapaNyetra gRhANyavaziSpante, kRtsnaM ca pattanaM riktaM bhaviSyati, tasmAnmaivaM kuruSveti saMbodhito bhUpo mantrIvacanAnukUlaM yathAsthitAneva nAgarikAnasthApayat / etattu dRSTAntamAtram - prakRte gaccheSu sarve sAdhavo jJAna kriyAbhyAM sadRzA na bhavantIti yo'pakRSTaH sa niSkAsanIyo na bhavati, pratyuta tasya dharmabuddhiH sthirIkartavyA, dharmamAcarituM saMvardhanIyazca sajjanaiH // 61 // taduktamapi - nagare sadRzAH sarve bhavanti dhanino nahi / gacche'pi sAdhavo jJAna-kriyAbhyAM sadRzA nahi // 1 // atha priya eva satkArameti tatra dvayorjAmAtroH 61 dRSTAntaH | svaSTAniSTasamAgatau svasadane jAmAtRkAvekadA, bhuktyarthe nikaTe sthitau vanitayA syAlyAM tadA''devaram / bhaktaM sattaralAM parasya zithilAM sthUlIM vilokyA'sya kiM so'vag me yadi vAM kimasti tilakaM zvazrUH karompAspakam 62 kasyApi zreSThina gRhe dvau jAmAtarau prAghuNiko bhUtvA samAgatau tayoranyataraH patnIprasvAH priyatara AsIt, dvitIyazvAnabhimataH, paJcAd dvAvapi bhoktuM nikaTa evopaviSTau / tadA tathA zvazravA sveSTAva jAmAtre sthAlyAM vilepIpAyasAdikaM pariveSitamaparasmai ca yavAnAM skUlikAM sarAya pariveSitA / tadA nikaTabhojano jAnAvADArasva jAmAtuH puro viziSTAnaM prekSya provAca-de zvabhru ! For Private and Personal Use Only zatakam * // 26 // Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pariveSayantI visasamartha, uta mama bhAgyadoSeNaiva zrANA pAya saprabhRtIni vyaJjanAni ca kiM sthUlikA rUpeNa saMpannAni 1 tataH zvazravAmihitaM nAI vyasmArSam, na cApi kSairevAyavAgvAdiH sthUlI pariNatA, kintu vadanaM vIkSya sthAsakaH sthApitaH, tasmAtsthUlImetra jagdhA santoSeNa saharSa samuttiSTha / / 62 / / tayoruktipratyuktI yathA dohA - eke bhANe lApasI, eke bhANe dhUlI / keto sAnu sAbakI, parasaNa vAlI bhUlI ? // 1 // taduttaraM nahi hai sAsU sAbakI, na parasaNa vAlI bhUlI / mukha dekhI TIluM kibhuM mAra gaTAgaTa thUlI ||2|| svalpo'pi niyamoDatilAbhAya saMpadyate tatraikazreSThinaH 62-kathA zIrSa vIkSya tatospi sadgurumukhAdetad gRhItaM vrataM, cakrI tvekadine gataH sa mRtikAkhanyAM vaNika pRSThagaH / dravyaM tatra hi nirgataM sa ca vaNika dRSyetyavag dUrataH, tvaM mA yAhi gRhANa cArdhavibhavaM lAtvA''laye so'gamat / / 63 purA kasmigire dharmagururAgAta, tadA bahubhirlokairvataM gRhItaM, veSvekena vaNijA kulAlamastakaM vIkSyaivAhamayIti niyamo gRhItaH pazcAtsa nirantaraM kulAlakapAlaM vilokyaitra bhojanaM kurute sma / evaM kurvane'sminnahani kumbhakAro mRtyA mAnetumagamata, sa ca vaNik tadgRhamAgatastadAnIM tadbhArthamA tadudantaM labdhA punarmRtkhananasyAne 'pAsIt, tasminnetra kSaNe kulAlo mRttikAM khanan dravyabhANDaM prApa / tataH kulAlamastakaM vilokya zreSThI kathayAmAsa-dRSTaM re dRSTaM, tanizamya cakrI vyacintayadanena dravyabhANDo vilokitaH, atastatraiva sthitaH samAjuhAva vaizyam / 'yadAnandametrAnandaM labhyametra labdhamiti bruvaMstadabhimukhaM prAdhAvIt, AdacArdha te vittamardhazca mameti zrutvA vaNika parAvartiSTa dravyArzvamAdAya gRhamAgataH / tasmAd yAdRzastAdRzaH ko'pi niyamo nUnaM phalaprado jAyate / / 63 / / kathitamapi For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir TAta // 27 // SABRAISABISARKAKKAKKA yo'pi so'pi dhruvaM grAhyo, niyamaH puNyakAMkSiNA / svalpo'pyanalpalAbhAya, yathA khalvATadarzakaH // 1 // zatakam athAnantAnuvandhiko pasyopari dantapAtakakuziSyasya 63-kathAlabdhvA sarSapazAkamAzu guruNA jagdhaM tadA kopataH, ziSyazcintati pAtayAmi dazanAnAsyAd gurozcaikadA / kRtvA te'nazanaM divaM zavamukhAddantAMzca so'pAtayat, mRtvA krodhavazena caiva narakaM prApto'vinIto jddH||14|| kasmizcitpattane guruziSyau vicarantau samAgato, tatra ziSyo mikSAmaTituM gato, bhikSAyAM sarpapazAkaM labdhavAn / taca guruNakAkinavakhAditam, ziSyAya na dattam / tato ruSTaH ziSyo vyamRzat-anena mI zAko nArpitastasmAnanamevAsya radanAnutpATayiSyAmi jIvatastu kenApyupAyena dazanAkhoTayituM na zakyante, itthaM cintayatastasya dinAni vyatiyanti sma / ekasmindivase guruH suddhyAnazanaM kRtvA divamAroha / ziSyazcAnte'vasaraM prApya kenApyupAyena svagurordantAnakoTayat / tena kukarmaNA sa kSullakA pretya ghore narake patitaH, avinItaca loke jinazAsanadUSako'bhavat / eSo'nantAnubandhI roSo'tyA hitakarastasmAtparihartavyaH // 64|| uktaM cayo bhavejagati garvagarjito, dIrgharoSasahitazca maanvH| pretya ghoranarake brajettayA, dntpaatklussaanmuniryyaa||1|| atha dhanasyA''daropari bhaginIsodarayoH 64-kathAniHsvaM sodarakaM nirIkSya bhaginI bhrAtA na me sUpakRta, zrutvA tadvacanaM dhanaM janapade lAtvA''gatastadgRhe / sthAlyAM muJcati khAdimaM vadati sa svAbhUSaNAnyatta bhoH!, kiM bhrAnto vadasIti? yeSu sukRtasteSAmahaM pUrvagaH // 35 NE // 27 // For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir kazcidadhano manuSyaH kayAcidAzayA svabhaginIsamIpaM gtH| tatra sA sodaraM malinaveSaM dRSTvA vIDitA satI pamANa-nAyamasmabhrAtA kintvasmapiturgRhe cullIphUtkRtsUdaH / tasyA vacanaM zrutvA vyagrIbhUya sa vittamupArjituM videze gataH / tatra pracuraM dhanaM saMcitya gRhItvA ca svasRvezma punaH pratyAgataH / tadAnIM taM dhanavantaM budhvA dravyapremavazena sAdhu paryapUjayata, bhojanavelAyAzca pAtryAM paDsabhojanAni paryaveSayat / tadAnIM sa pUrvagatadivasaM smRtvA keyUraprabhRtIni bhUSaNAnyuttArya sthAlyAmamuMcat, tathA ca vaktuM pravRtto yena madbhaginI zRNuyAt / bho bhUSaNAni ! yUyameva puraHsthitaM bhojanaM muMgdhvam / tataH svasAdhvadat-he bhraatH| kimu nigadasi ? vicAramUDhastu na | saMvRttaH ? atha sodaraH pratyuvAca-nAI vicAramUDhaH kintu yAnyavekSya tvayaitadazanaM pariveSitaM tAnyeva bhojayAmi / yadA prAgAgarma taba gRhe tadA tvayA svapituH sUparud bhASito'I tasmAnmAnaM kAzcanamevAzrayate / / 65 / / yata:dohA-garatheM Adara dIjiye, satkArIje dAma / pahile phere Apio, cullI-phUMkaNa nAma // 1 // athaikAntenaiva sunAmni guNo na bhavati tatra ThaNThaNapAlasya 65-kathAnAmnA ThaNThaNapAlako'sti dhanavAMstasyAMganA cintati, no tiSThAmi gRhe'sya yAmi dhanapAlasya svgehaadgtaa| dRSTvA'dhvanyamaraM mRtaM ca dhanapaM hyanyAlaye bhikSita, lakSmI kASThakavikrayAM gRhagatA jJAtvA zubhaM ThaNThaNam // 66 // kasmiMzcinagare sarvakalAkuzalaH paMcAgragaNyo ThaMThaNapAlanAmA dhaniko nivasati sma / tasya strI yadA bahiryAti tadA ThaMThaNapAlayopinAmnA lokAstAmAhvayanti / tataH sA vyacintayat-adhunA ThaMThaNapAlasya gehe naiva sthAtavyaM, kintu kasyApi dhanapAlasya SXSXEKXXXXXXXKISEXX For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Tal dRSTAnta- jagatpAlaspa vA zubhasaMjJasya samani patnI mUtvA nivAsaH zreyAn , evaM saMdhArya mahAnizcakrAma / agre pathi yAntI-amarapAlanAmAnaM 1 // 28 // mRtaM dadarza, tataH kicidagre gatvA dhanapAlasaMjJayAcamAnamAzyata, punaH katicitpadAni yAvA lakSmInAmnI mindhanaM vikriinntiimvaalokt| itthaM savAnapi sasAbhidhApatikUlamAcarato vilokya nirNinAya-guNeSu nAmnAM kAraNatA nAsti,tasmAdasmAkantu ThaMThaNapAlapatireva shubhH| tayokta, dohA-amara marantAM me sunA, bhIkhantAM dhanapAla / lachamI chANA veMcatI, bhalo che ThaMThaNapAla // 1 // aya guNagrAhiNA sannareNa bhavitavyaM tatra kRSNasya 66-kathAindraH saMsadi vAkyamAha nRbhave kRSNo guNagrAhako, bhUtvA zvAnamRtaH suro nipatito mArge tamAlokya saH / dantazreNizubhAM zuno'pi sakalaM tyaktvA'zubhaM doSa, zrutvA'bhUtprakaTa:suro divi gato dhanyo'si natvA harim // jAtu zakraH svasaMsadIthamabhASata, yasaprati martyaloke kRSNavAsudevapratimaH ko'pi guNajJo nAsti / tadvacanaM nizamya ko'pi devaH zrIkRSNasya guNagrAhitvaM parIkSita pretAkararUpaM dhRtvA'dhvani papAta, tatastasmAt pUtiya nissasAra kRSNavAsudevastaM vilokya tadoSAnapahatya jagAda-asya sArameyasya dvijarAjI kIdRzI manoramA ? evaM mRtanA guNAn jagrAha, doSAMzca jhii| zrIkRSNasyaivaM guNajJatAM dRSTvA pratIto devaH sasvarUpamAsthAya zrIkRSNasya caraNau vande / punastaM saMstutya varazca dacA svAvAsamayAsIt / ato bhavyairguNo grAhyo dopastu heya eva // 67 // uktazcApi saMsAre sukhino jIvA, bhavanti guNadarzakAH / uttamAste ca vijJeyA, dantavIkSakakRSNavat // 1 // amalatvaM rasajJAyA, mizrayoH kssiirniiryoH| vivicya piyati kSIraM, noraM haMso'pi mukhAta // 2 // | // 28 // For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir asaMkhyAH paradoSajJA!, guNajJAzcApi kecana / svayameva svadoSajJAH, vidyante kila paJcaSAH // 3 // chIramiva jahA haMsA, je ghuTThati guruguNa samiddhA / dose vivajayaMto, taM jANa sujANayaM purisaM // 4 // atha samyaksvadharmadAya zreNikanRpasya 67-kathAnakamsamyaktvaM kila varNitazca hariNA zrIzreNikasyAmaro, bhUtvA sAdhunibhastadA jalacarAna gRNAti ttraa''gtH| dRSTvA vakti kimAH karoSi ? hi mune! tvaM saddayAhetave, durbhavyastvamAptIti no jinamate kRtvA svarUpaM stutH|67| ___ kadAcitpurandarapariSadi samyaktvavArtA samupakrAntA tadAnImindraH zreNikanRpateH samyaktvaM prazazaMsa / tadAkArya mithyAdRSTiH kazciddevo bhUpaM parIkSituM muninepathya vidhAya dharmadhvaja mukhapattikA daNDa kambalazcAnIya sarastaTe sthitaH / vatra matsyAna grahItuM pravRttastaM tathA dRSTvA mArge gacchatA zreNikena rAjJoktam-sAdho ! munipratIpaM karma kasmAdanuSThIyate ? muniveSaJca kathaM viDambayasi ? tadA kapaTamunimApe-rAjan ! tvaM sAdhudharmaviSaye kiM jAnIye? ahaM jhapAniSkAsya vikrIya ca kambala phreSyAmi, tasmAdvarSau jIvarakSA bhaviSyati / yato bhagavatA jalaspaikasminvindAvaparimitA jIvA bhavantItyuktam te vai jIviSyanti cAjyathA mrissynti| tacchrutvA rAjAjyocat tvaM durbhavyo'natasaMsArI paridRzyase yatsAdhuveSI bhUtvApIdRzaM kukarma karoSi / jainazAsane tu naivaM kApyamANi, jainAgamaviruddhametad itthaM taM tiraskRtavAn, paramaparaM muni na nininda / sa deva itthaM nRpaM samyaktve'tidRDhaM viditA svarUpaM pradarzva bhRzaM prazazaMsa.. svasthAnazca gtH| // 68|| kathitaM cApi For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRssttaant|| 29 // zatakam kriyAhInaM kusAdhuJca, dRSTvA cittaM na cAlayet / tatsamyaktvaM dRDhaM jJeyaM, dharme zreNikabhUpavat // 1 // M atha jIdayAmadhikRtya tatraikasya bhUpasya 68-kathAbhUpaH saMsadi varNito hi hariNA dehIti devo gataH, zrutvA'vaka nRvaliM na cetpurajanAnhanmIti maMtro'bhavat / sopAyazca tadA janaizizukaM lAsvA vadhAyArpita-statsthAne nRpatiH sthito nanu surastuSTonRpaM zlAghate // 6 // purA purandareNa nijapariSadi kazcid bhUpaH saMstutaH, tacchrutvA taM parIkSituM kazcinmithyASTideva Agatya rAjAnamuvAca-rAjan ! mA~ nRbaliM dehi, na. prayacchasi cetsarvAneva nagaravAsino hanmi / nRpeNoktam-narabalivArtA svame'pi kartuM na zakyA ka punastaddAnam ? tadA devo nagaramAtrIM zilAM nagaropari prakSeptuM sajjito'bhavat / tAM dRSTA bhItiviThThalAH pattanavAsino bhUpAlamUcire-bho mahIpate / / ekasya kRte bahUnAM vadho bhaviSyati, ata eka nRcali davA'khilAJjanAn rakSa / tata urvIpatirAha-etaskartuM mayA na zakyate, yatbhAvyaM tadeva bhAvi / punaH kimasti ko'pIdRzaH paropakArI yo hRSTo martu vAncheta, yena nareNa ca devaM yajeyamiti / itthaM dRDhAM rAjokti nizamya sarvaiH sambhUya tadAnI cintitam-koTimudrANAM svarNaputtaliko koTidInArAMzca kasmaicibhirdhanAya prayacchAmaH, pratiphale ca tasmAtpRthukai gRhNImaratahi devabaliM davA svasthacittA bhavema / itthaM sarvanizcitya tathAkRte sati kazcana niHsvaH puruSaH prIta: putra prAyacchta, tamuparAjaM nItvA palisadane sa samupavezitaH / bAlo nRpaM nimAlya isannuvAca, suprabhAtamaya me yata:-prANinAM mRtyurdhavaH, tasmAdeko'haM svazarIravyayena sarvAnapi pattanavAsino janAn jIvayiSye / etacchratvA kRpAluH prajAnAthastatpadamadhyatiSThata / tataH prIto devo mahIpati stuvana vaktuM lagna:-he dayAlo! tvaM yathendreNa sadasi varNitastathaivAsi / ityuktvA devaH svasthAnamagamat / kathitaJca // 29 // For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sonuM zarIra deine, Upara kaMcana kor3i / ANi bAla besAr3iyo, bali devAne Thor3i // 1 // nRpa sAmuM dekhI hase, bAlaka mana ullAsa dekhi dayA nRpa mana dharI, beThA bAlaka pAsa / / 2 / / bAla tajI mujhane bhakho, jo ho balinuM kAja / sura saMtoSe ima kahe, kara nRpa avicala rAja // 3 // atha punardayopari megharathanRpasya 69-kathA-- vajrI parSadi vakti megharathako bhUpaH kRpAtatparo, bhUtvA tau vihagau tadA hi nRpaterutsaGgake sAdhvasAt / raktAkSo'patadIza ! rakSa zaraNe taM tadbhayaM mA kuru, zyenAyA''tmapalaM dadau sa ca suro natvA''zu nAkaM yayau // 70 athaikadA sunAsIraH sadasi megharathanRpaM dayAlutve dhIratve ca nunAva / tAM vArtAM zrutvaikaH kazvidevaH pArAvatasya paraH zyenasya ca svarUpamAsthAyobhau prasthitau / zyenaH pArAvatamabhyavahartumabhyadhAvata pArAvato dhAvitvA bhUjAneraGkamadhyatiSThat, vepamAnazca mahIpAlaM provAca-he gharApate! zyenAdasmAt trAyasva mAm, tadA nRpastaM svAGke samupAvezayat / tatrAntare zyena Agatya kSoNIpatiM babhANa- "bho manujezvara / tvamamuM vihagaM parihara, yato bahudinebhyaH kSudhayA pIDito'smi / na muJcasi cenmahadyamiyatparimANameva svamAMsaM dehi / tacchrutvA pRthvIpAlaH svamAMsaM kartitvA 2 dAtuM pravRttaH paraM devamAyayA tanmAMsa kapotaparimANakaM naa'bhvt| tato rAjA sadehastulAyAmArUDhaH, zyenazcAvadat - bhoH patrivara ! matpiNDamazAna / tathA gadantaM nRpaM nibhAlya devastutoSa vyAjahAra ca - garIyasI te satyasandhateti taM praNamya ca svAvAsamupeyAya // 70 // uktazca For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRssttaant||30|| dayAvanta sura sAMbhalI, kara paMkhI ke rUpa / eka bhUpa khole par3A, eka diye tasa TUpa // 1 // rAjA sura\ ima kahe, mUka kabUtara eha / haTha pakar3I mUke nahIM, bhUpa diye tasa deha // 2 // atula puNya uparAjiyo, pAme padayuga Thor3a / dayA prabhAve devatA, seva kare kara jor3a / / 3 / / atha hiMsAniSedhopadeze dhanapAlapANDitasya-70-kathAzrutvAjAvacanaM hi bhojanRpatiryajJe budhAn pRcchati, procuste kimamI vadanti nanutaM vijJaptikAmIza! te / I kIhaka sA zaNu kAvyameva kavinA proktaM prabuddhastadA, muktvA sarvapazUn kRto hi niyamo yajJasya dharme rtH||71 athaikadA bhojabhUpAlo yajJe banArtha chAgAnAnApayAmAsa te bahuzo me me zabdazcakruH / tato nRpo dhanapAlapaNDitaM papraccha, sAkasmAdete chAgAH zabdAyante ? budhojadat-rAjan ! ete prArthayante, sarve lokAH sambhUya zRNuta / tadaiva punarnRpa: papraccha 'kimete nivedayanti ? yadi jAnAsi tahi kathaya / ' tataH kaviH padyagirovAca___nA'haM svargaphalopabhogatRSito nAbhyarthitastvaM mayA, santuSTastRNabhakSaNena satataM sAdho ! na yuktaM tava / svarge yAnti yadi tvayA vinihatA yajJe dhruvaM prANinaH, yajJaM kinna karoSi mAtRjanake pustathA baandhvaiH||1|| "he naranAtha ! ete kathayanti-padi yajJa pazavo homena sarga labhante, tathApi no vayaM sagaiSiNaH," yajJAcca jIvaH svarga yAyAsahi svavAndhavAn hutvA svarge kathaM na preSayasi / yataH priya eva garIyasA zreyasA suddhayA yojyate nrH| nAI vo jananI janakaveti // 30 // For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SEXIXXXSEEEEEEEEEEEEXX cchAgA bruvanti / etacchrutvA rAjA pratibubodha / paNDitavacanaM hitakara matvA sarvAnapi cchAgAna mocayAmAsa / yajJapratyAkhyAna| cAkarota, jagattaraNatAraNapradhAne sudharme ca nijamati sthApayAmAsa // 71 // yato dharmazAskhe jainadharmamAhAtmyamuktamapijainadharmavinirmuktI, mA bhUvaM cakabalUpi / syAM ceTo'pi daridro'pi, jinadharmAdhivAsitaH / / 1 / / athaikamatye lakSmIrvasati tatraikaveSThinaH 71-kathAnakamsuptebhya kamalA''ha yAmi sadanAtvaM yAcayI tadA, yAciSye hi varaM prabhAtasamaye pRSTaH kuTuMbazca kim ? / yAce vakti pRthag dhanaM laghuvadhUH sneI kuTumbe'rpaya, tadvAkyaM kathitaM hi tena ca tayA tvayantritA yAmi no||72|| | ___ekasminagare svAlaye kazcitzreSThI svasampattinirbharasukhanimagnena nizi supto'bhavat / tatrAntare kamalA'gatya taM vadati-mo. zreSThin ! saMpratyahaM tvadgehAdu brajiSyAmi, tava kazcid barovaraNIyastahi vRNISva, taM dadAmi tubhyam / tataH zreSThI jagAda-idAnIntu nAhaM / yAce, prabhAte svaparivAramApRcchatha varaM nivedayiSyAmi / tato lakSmIruvAca-sAdhu zreSThin ! tataH so'pi prabhAte kalatrAdIna praSTuM pravRttaste ca pRthak 2 dhnaadimaargnnaarthmuucire| atrA'ntare kaniSThaputravadhAbhihitam-bhoH zvazura! asmatkuTumbe saMmatizciraM tiSThediti yAcastra / / zvazuro'pi tadvacanaM samarthayAmAsa, punaragrime divase rAtrI lakSmIrAgatya zreSThinamavocat-varaM vRNISva tataH zreSThayavak-asmAsvaika- | matyaM syAdityeva prArthaye / tadanu buddhivimalA kamalA jagAda-adhunA vaha kenApi prakAreNa gantumeva na zaknomi, yato yatra janeSu sammatistatra ramAvAso nizcitaM bhavatyeva // 72 / / uktazca zeTha saMpa jaya mAMgiyo, ramA kahe karajor3a / aba meM kaise jA sakU~?, rAkhI bA~ha maror3a // 1 // For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam shaant||31|| ESSAGARSBBBBBBBBBB tathA ca-guravo yatra pUjyante, yantra vittaM nayA'rjitam / no dantakalaho yantra, tatra zaka ? vasAmyaham // 2 // atha kRpaNanAmoccAraNamapi vighnajanakaM tatra 72-kathAkazcitpRcchati kiGkaraM vada hayaH kasyeti yasyAsmyahaM, kasya tvaM javaneziturmama tavezAkhyA na kiM kathyate ? / so'vak he! kSudhito'smi khAdimamidaM lAhIzagotraM drutaM, proktaM tena tadA hayana nihattastannAmatastatphalam // 73 // kadAcirakazcinmanujo'bhirUpaM vAjinamapazyat / tatastabhRtakamaprAkSIt-kasyAdhyamazvaH ? kiGkaraH prAha-yasyA'haM kiGkaro'smi / tasyaiva hyH| punarapi tena pRSTaH-tvaM kasya karmakaro'si ? so'vocat-yasyaiSa hayaH, itthaM dvitrivAraM pRSTastathaivoktavAn / tato manujaH prAhane manda ! tava svAminaH kAcitsaMjJA'sti naveti bhaNa, saMjJAM kuto na bruSe ? punaH sa uvAca taM prati bho Arya ! idAnIM dantadhAvanaM na kRtaM, na ca bhuktaM, tasmAnasya nAmoccAraNaM na shreyH| tacchrutvA sa uvAda-are ! vamanRtaM vadasi, naitad vizrambhi vacaH, yadi vaM nijasvAmino nAma gRhaNIthAstadA tubhyaM miSTAnaM zakulIzca prayaccheyam / tataH sa miSTAnnalipsayA svasvAmino nAmagrahaNAyodhato'bhavata, miSTAnazca volAt / tadAnImeva turaGgama utplutya padbhyAmatADayattam / tena sarvA zakulI modakazcetastato vikIrNamabhavat, mahad vyasanazcAnvabhUt / evaM durjanAnAM niSpuNya kRpaNAnAzca nAmni jihvAgre sthite satyapi vinavyUhA avazyameva saMbhavanti / tasmAdIdRzAnAmadhamakRpaNazekharANAM nAma bhojanAtprAg naiva grAhya skhakalyANa micchadbhirjanaH / / 73 // tathoktazca-kRpaNAkhyAM na gRhaNIyAt, pratyUSe tu kadApi na / coktaM lobhavazAyena, hato ghoTakalattayA // 1 // athA'nyasatvAnAM mAMsamalpamUlyena labhyate tatrA'bhayakumArasya 73-kathA For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUpaH pRcchati mAMsamaulyamanugAn procuzca te'lpaM suto 'nalpaM vaktyabhayo nivArayati bhostaM darzayAmi prabho / / gatvA sarvagRhe nRpAya hRdijaM taddehi nA''taM palaM, grAcaM lAhi dhanaM na tena tadito lAtvA'rpitaM bhUpateH ||74 / / athaikasmin divase zreNika nRpaH sadasi svasAmantAn papraccha-bhoH ! kimadyazvo hInamUlyaM vastu labhyate ? tataste procuHrAjan ! mAMsamalpamUlyena prApyate / tatkSaNa evaM rAjakumAro'mayaH kathayAmAsa - rAjan ! mAMsasya mahanmUlyaM vartate / tatastatpitrA'bhihitaM tvamarma ko'si, mUlyasyA'lpA'nalpatye kiM vetsi ? abhayakumAraH punarapyUce nahi rAjan ! asya nirNayamalpeveva divaseSu pratyakSaM kArayiSyAmi / pazcAdabhayakumAreNa rAjAnaM pratyuktam - pitaH ! Amayacchalena bhavatA saudha eva sthAtavyaM, pariSadica nA''gantavyam / tato'mayenAkhile'pi pattane paTaha udghoSita:-zreNikabhUpo vyAdhipIDito'sti / tadA'bhayakumAreNa yuktyA sarvasAmanta gRhe gatvA niveditam - sAmantahRnmAMsa nRpo'znIyAttadA nirAmayo bhavediti bhiSagubhirgaditamasti, tasmAddevastanmAMsamicchati, bhavantazca palaM palaM chedaM chedaM nijahRnmAMsaM dadatu / tanizamya sarve'pi mitho mukhaM vIkSamANAH procuH - nRpAGga ! yathecchaM dhanaM prayacchAmaH paraM svAtmAdhAraM mAMsadAnantu duSkarameva sarveSAm jIvAnAM / pazcAdAgraheNa tebhyo draviNaM gRhItvA mahIpatimadarzayada cakathathasvamAMsA'rpaNamasaMbhavi loke pareSAntu prayAsamantareNa labhyamapi / samudantaM zrutvA same'pi sAmantAstUSNIM bhUtvA samupAvizan // 74 // nRpaH svAtmajagaditaM vacanaM yuktiyuktaM vijJAya jagAda - svamAMsaM durlabhaM loke, lakSeNA'pi na labhyate / alpamUlyena labhyeta, palaM parazarIrajam // 1 // For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRSTAnta // 32 // R-REKACORREESOMEREDEEBRA athA'bhavyajIvAH zrItIrthakarasyopadezenA'pi na bhidyante tatra mudgazailasya 74-kathA-meghaM vakti ca nAradastava ripurmudgAkhyazailo bhuvi, zrutvA kupyati so'Nukastvamasi taM re ! yAhi mudgaa''gtH| ko'gre'yaM mama varSati pravalakaM bhettuM na mAM zakyate, vaktre hAsyamato dRSadyadi tayA'bhavyo jinairbhASitaH / 75/ ___kadAcinArado meghamupetyAcocata-martyaloke mudgazailo'tikarkazo'sti madoddhataH sa vakti-jagati mAM bhettu ko'pi prabhuna vidyate / garvagarbhitaM tadvaco nAradA''syAnizamya nIrado'pi saa'hNkaarmaah-are| taM tvahamadhunaiva jIrNazIrNa karomi / evamuktaM payodavAkyaM zrutvA devarSirnArado mudgazailamupetyovAca-re zaila ! tvamito jhaTiti prayAhi, tavopari jImUto bhUbhaGgabhISaNaH san tvAM plAvayitumAyAti / tadA'karNya mudgAcalaH prativaktuM lagnaH-he devarSe ! varAkasya jalagharasya mama puraH kA zaktiyanmAM plAvayedahantu | vipulazaktimAnasi / etAvaduktvA virata eva tasmin puSkarAvartakAyAH pralayapayodAH saptadinAni yAvanmusalAdhAravRSTayA varSaH, paraM sa zailo manAgapi nA'bhidyata, pratyuta nirNikto virajaska: san zvetataH smjaayt| tataH sarve'pi hAsyatatparA manujA vArivAI vIkSya jahasuH / evamevA'bhavyAH prANino'pi zrItIrthaGkarasya bhavAbdhitarinibhenopadezenApi kadAcidapi nAghrabudhyante // 75 / / Izo bhAvo vItarAgeNa zrIjinendreNA'pi bhavyajIvAnAM kalyANArtha prakaTito'sti / tathoktazca mudgazalo mudgamAnA, puSkarAvartako ghnH| jambUdvIpapramANo'sau, nAradaH klikRttyoH||1|| athAryAvartadeze jani labdhvA yo jano dharma nA''carati sa pazureva tatra jaDazreSThinaH 75-kathA SEARABIABEBEEXSEX38883 // 32 // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir BEOSEXXEXXEEEEEEKEKOKAR kena zreSThijanena hATakamayI sthAlI gRhe kAritA, dhRtvA rUpakapITha ke pratidinaM tasyAM rajaH kSipyate / tadvaccAryasudeza naravapurdharmazca labdhvA jaDA,mAnuSyA yadi nA'caranti sukhadaM mokSaspa kAme rtaaH||76|| atha kazcijaDaH zreSThI varNasthAlaMkArayAmAsa / tad rUpakapIThe saMsthApya tasminnaharaho rajonikara vikirati sma, etnidrshnmaatrm| prakRte tu yo nara AryAvarta viSaye duSprApaM janma prApya nirvANapadadAtAraM zrIjinamataM nArAdhate, sa hatabhAgya eva jJeyaH / yato mAnuSa janma suvarNapratima tastrApya yena dharmoM na suvihitaH sa svarNasthAlyAM rajaHprakSepakaH zreSThIva svajanma niSphalameva yApayati / ye kAmopabhogalampaTA mUDhaghiyaste dharmA'caraNaparAGmukhatvena narakAvaTe muhurmuhuH patitA na jAtu zarma samupalabhante // 76 / / dohA-sonAthAlI manuja-bhava, pApa dhUlikaNa joya / na kare te nara jANajo, mUrkha zeTha sama hoya // 1 // _ atha jaDamatimUrkhavaidyopari 76-kathAmRtvA rogaharo gato divi yadA jJAtvA svaputraM jaDaM, dattA tena sudhA tadA janakRte gacchanti rogAH same / pIyUSairvizadaM kRtaM nijavapUrAjJI gadaiH pIDitA, rAjA vakti nirAmayaM kuru bhiSaGno cetsa nisskaasitH||7|| ko'pi bhiSaka zubhadhyAnenetaH pretya vyantaro'bhavat / tatastasya putro mUrkha AsIt, iti sa vyantaradevaH putrasnehavazAt sUnave Baa sudhAkalaza prAyacchat / tataH sa sughAprayogeNa sarvAnapi gadAnivArayAmAsa / evamatikAmati kAle tadAtmajaH sudhayA jagati vikhyaato| jAtaH, pracuraM vittazcopArjayat / ekasmin dibase sudhAkumbha dAsyAH sakAzAdAnAya svavapuHsarvathA jIpanaparyanta nirAmayaM kartu ssno| For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dhdhaant|| 33 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha kadAcicagrAmasya rAjamahiSI gadagrastA'bhavat / tato bhUpo bhiSakputramAhUya papraccha - mo baidyavara ! mama mahiSyA rogApanayanasya tvi zaktivedvidyate prayacchauSadham / tadA'mRtavyayAd vyAdhinivAraNe svA'zaktiM vijJAya madasAdhyo'yaM rogastathA'mRtA'pavyaya vRttAntaM kathite tanmayAt sakopena rAjJA sa nijadezAd bahiSkRtaH / sa cA'vicAritakArI cikitsaka cUDAmaNirasAM duHkhamanvabhUt / tathaivedamamRtasadRzaM durApaM naratvaM prApya ye janA vRthA gamayanti, te duHkhabhAgino bhavanti // 77 // uktamapi -- amRta ghar3o te naravapU, khoya akAraja ThAma / sakala janma te hArio, mUrkha vaidya sama kAma || 1 // api casvarNasthAle kSipati sa rajaH pAdazaucaM vidhatte, pIyUSeNa pravarakariNaM vAhayatyaindhabhAram | cintAratnaM vikirati karAd vAyasoDDAyanArtha, yo duSprApaM gamayati mudhA martyajanma pramattaH // 1 // atha saralajaDabuddhi ziSyopari 77 - kathA - ziSyAn vakti vilambitA: ka hi guruH procustu vIkSAmahe, tannATyaM hi naTasya bho ! jinamate naivekSaNIyaM kadA | satyaM te'pi tatheti sadgurutaraM prAtAstadA kAlake, navyA cA'pi kRtaM nyaSedhi tadato nA'gre tvayA dRzyatAm // 78 // kasmizciddiva se guruH ziSyAnuvAca - yUyametAvantaM kAlaM kAsssta 1 teSveko mukhya ziSya uktavAn-bhagavan ! madhyevartma naTA nRtyanti sma, tAn prekSituM pravRttaH / guruNoktam- asmajjainazAsane nATakAdiprekSaNaM pratiSiddhamasti / tadA ziSyastadvacanamurIkRtya nATakadarzanaM nindyamiti matvA'pi punaH katipayairevA'hAM bhirbhikSAM bhikSituM jagAma, tatra vilambe jAte samAgate ca tasmin bhUyo'pi guruNA pRSTaH kasmAcci For Private and Personal Use Only zatakam // 33 // Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir rAdAgato'si ? tadAnImapi ziSyastathaivottaraM dadau-guro! adya navyAH prayoga nibhAlayituM sthita Asam / tanizamya gururavAdIta are mandayuddhe! mama puraH purA tvayA nATaka vilokanaM parityattama, punastatra kathaM sthito'bhUH ? tadA ziSyeNoktam-Arya ! mayA tu naTa| sya nATyaM parityaktamAsIt, na tu navyAH / tadA guruNA punaH pratibodhitaH-naTanaTyornATakAvalokanena sAMsArikamohotpattiH karmavandhazca cobhUyate / tataH ziSyo'pi nAvyaM svarNa pauMsnaM vA syAnna draSTavyamiti taddaNDaM svIcakAra // 78 // kathitamapinirdambhAstu varA mUrkhAH, sAdhavo ye bhavanti te / Alocayanti gurvante, yathA nATakavIkSakaH // 1 // atha mUrkhaputropari kasyacit zreSThiputrasya 78-kathAdAtavyaM pitarau na vatsa! kathitaH pratyuttaraM vai tvayA, gehAd dvau vigatau tadA jaDamatidvAraM jaTitvA sthitH| mAtAgatya sutaM brIti bahuzo nodghATayo ghATati, gehe jhuttarataH kRtaM kimiha re| so'vag yuvAbhyAM matam 79 kadAcitkecicchraSThizreSThinyo svasutaM zikSayataH-bhoH putra ! pitRbhyAM puro vinayena vartitavyaM, jAtu pratyuttaramapi na deyam / putrastayorvacanaM svIcakAra, paraM sa vaTurjeDamatirAsIta, iti tadvacanAbhiprAyamajJAtvA manasi nidadhI / pazcAdekasmin divase tajjananIjanako kAryavazAt pahirgatau / tadA sa mandamati_lo'bhyantarataH kapATau pidhAya gRhe sthitaH / yadA tau parAvRtyA'gatau putramUcatu:-he putra ! kapATamudghATaya 2, evaM bahukArthato'pi sa bAlizo'raraM nodaghATayana ca prativacanameva dadau / tato hatAzI bhUtvA chadimutpATyA'ntaH praviSTAvapazyatAM hasantaM bAlakam / tataH pitRbhyAM bhASitam- are mUDha ! jAnamapi kapATaM kathaM For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir dRssttaant||34|| | nodghATitavAn na cottaraM dattavAn ? ttstenaamaanni-pitrau| bhavamyAmeva mA zikSA dattA-mAtApitroH puraH kadApi kizcidapi / na vaktavyam, tasmAdeva mayA bhavadAjJAbhaMgadoSamayAta pratyucaraM na dattam // 79 // eSo'vinItaputrastha dRSTAntaH / uktazcajaDo'pi vakragazcaiva, yo bhaved bhuvi mAnavaH / zlAghyate naiva loke sa, yayA'bhUt shresstthinndnH||2|| aya supAtradAnaM niSphale na yAti tatra 79-kathAzvAzurye pathi gacchatA jinamuneH kRtvA'STamaM pAraNaM, pazcAtsveSTagRhe gato di gRha jJAtvA vRkSa debyavak / lAhitvaM pracura nagecalito lAsvopalAnnasarAna, ratnAnyAzu kRtAni vIkSya gRhiNI pitrA tu ramyaM kRtam / / 8 / / ekadA kazciniHsvo jAmAtA zvazurAlaye dhanalipsayA patnyA preritaH prasthitaH / so'dhvani militaM kRtA''AhikatapataM sAdhu 160) nijasaMbalena pAraNaM kArayitvA zvazuragRhA'bhimukhaM clitH| atrAntare tasvazurakuladevyA tasya zvazuraM pratyuktam-tava jAmAtA dAridrayapIDito vittArthI tvadgRhe sameti, paraM tena mArgamadhye yo dharmaH kRtastaM tubhdayAcarhi tasmai dhanaM pradeyam / etAvatyeva jAmAtA tatgRhamupAgataH / tadA zvazureNA'bhihitam-yacayA vartmani puNyaM kRtaM tanmayaM prayaccha, pratiphale ca dhanaM gRhANa / paraM jAmAtA | taddharmaphalaM nAdAta, parAvRttazca riktakara evaM nijagRhaM prati, mArge sarito madhyAdrapadaH saMcitya peTikAyAM dhRtvA mastake saMsthApya | svasadanA'bhimukhaM pratasthe / tasyAM velAyAM munitapo'dhiSThAyakadevena zarkarA ratnAni cakrire / gRhA'gatasya tasya peTikA khiyA samudghAyya vilokitA, bahuratnAni caa'pshytsaa| tataH sA babhANa-svAmin ! matpitrA paramopakAraH kRto yena tubhyamiyaddhanamarpitam / // 34 // For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir tadA jAmAtrA ratnAni vilokya jJAtam-mArge mayA yo dAnadharmaH kRtaH-subhAvena sAdhave'naM dattam, tatpuNyaprakarSeNa sarvametatkalitam. pazcAtkRtsnamapi vRttaM yAthAtathyena vakalatrAya niveditam / / 80 // tasmAtkAle dattaM supAtradAnaM ki kina sUte ? gaditazca dharmathakI dhana saMpaje, dharme zivasukha thAya / kaMkara paNa ratna ja kiyA~, deve dharmapasAya // 1 // dhammeNa kulappasUI, dhammeNa ya divvruuvsNpttii| dhammeNa dhaNasamiDI, dhammeNa sucittharA kittI / / 2 // athA'saMbhavaM naiva saMbhavati tatra 80-kathAzreSThyadhau yadi kaMTakaM hi nizitaM bhagnaM tadA sevakAn, gRNItAha vaNiksa carma bahulaM dhImAn kimartha tdaa| bhUmyAcchAdanahetave parapadatrANAya taM nAdhunA, bhUtaM naiva bhaviSyatIti kimu bhoste pAdarakSAM kuru|| 81 // kasyA'pi mandamateH zreSThinaH pAde tIkSNa kaNTaka viddham / tena sa duHkhIbhUya sevakAnuktavAn yatastato yAvanti carmANi samupalabhyante tAvanti sarvANi samAneyAni, tatra samarghamahAyozcintA na vidheyaa| tacchrutvA kazciddhImAnibhyamavocat-bhoH zreSThin / I iyacarma gRhItvA kiM vidhisasi nikRSTo vyavasAya eSaH / tadA dhaninA jaspitam-dhIman ! mama caraNe kaMTakaM lagnaM bhagnazca tatpIDito'I sarvajanahitAya samastakSoNI carmaparivRtAM kArayiSyAmi, yena sarve'pi kaNTakA''tivirahitA bhaveyuH / tabhizampa kovidocaka-nezaM kArya kadAcid bhUtaM bhaviSyati vA, tasmAnmauDhyaparItamamuM vicAraM jahIhi, upAnaha kArayitvA caraNaM parirakSa // 81 // uktazca caraNe kaNTake bhagne, zreSThinA cintitaM tadA / AcchAdyA carmabhiH pRthvI, sarvarakSaNahetave // 1 // For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir vanta takam BALBERRBELLLLLLLLLLE33333 dohA-aNa itI kIje nahI, kIje hoya sujANa / zeThane paNDita boliyo, tava samajyo te jANa // 2 // atha satsu satAmupadezaH zaghri phalati tatra 81-kathArAjyaM dharmaruci dadau na ca lalau gacchAmi pitrA samaM, bhUtvA tApasako gatI yadi vnemaavaasykaayaamvk| chetsavyaM nahi patrakAdikamRrSi dRSTvA sudharmecchuko, rakSyaM tvekadinaM ca so'nizamahaM zrutvA pravuddhastadA // 82 / / kadAcinjitazatrunAmA nRpatiH svakIyaM rAjyaM dharmarucinAmne svaputrAya dadau, svasya ca tApasatvAGgIkaraNaM prakaTIcakAra / tadA rAjyamagRhNatA putreNoktam-pitaH / ahamapi tvayA sahaivAgamiSyAmi, tatra ca sahaiva tapazcariSyAmi / pazcAta pitAputrAvubhAvapi bane gatvA taparatuH / athaikadAmAvAsyAdivase jyeSTena muninA kaniSThaM pratyuktam-adyA'mAvAsyeti puSpaphalAdikaM na troTanIyam, tanizamya dharmaruciritastataH parikrAmabharaNye sAdhumekaM dadarza, tamabhyupetya cA'vocat-bhagavan ! adhAmAvasyeti bhavAn puSpaphalAdikaM na chetsyati kimu 1 tadA''karNya muninA'pyabhANi-aGga! asmAkaM sarvadaiva phalAditroTanasyA'nadhyAyaH / tatsadupadezaM zrutvA dharmaruci tismRti prAptaH / tataHprabhRti tena pApabhIrUNA dharmarucinApi phalapuSpAdighoTanapratyAkhyAnaM trividhena vidadhe // 82 // uktazca-gurUpadezato dharma, kecijAnanti mAnavAH / anye dharmarucestulyaM, jAtismaraNajJAnataH / 1 // atha manasaH supariNAmena prAptakevalajJAnasya prasannacandrarAjarSeH 82-kathA| nattvA'pRcchadRSirgamiSyati nRpo vIraM ka mRtvA prabho!, so'vaktaM dhadhunaiva saptamabhuvo hetoH kuto? hRdraNAt / pazcAdAzu punaH svarAdyacarame devAH ka yAnsyutsave, labdhaM tena ca kevalaM jinavacaH zrutvaiti zaM zreNikaH // 8 // // 35 // For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 388888888888888888888 ekadA zreNikanRpaH zrImahAvIraprabhu vanditvA papraccha-bhagavan ! rAjA prasanacandro dIkSAmAdAya bane kAyotsargadhyAne sUryA'mimukhaM pazyanekena caraNena sthito'sti, tasmAdyadi sAmprataM mriyeta, tarhi kasyAM gato jAyeta ? bhagavatAproktam-prathamanarakatA saptamaM yAvad gamiSyati / tataH punarapi zreNiko jagAda-prabho ? yadyetAdRzastapasvI narakaM brajettadA dharmAcaraNaM kaH kariSyati ? etanizamya bhagavatAbhihitam-tasya mAnasikaH saMgrAmastaM narake meSyati / kSaNAntare zreNikaH punaramAkSIta- bhagavan ! yadIdAnI prasannacandrarAjarSiniyeta, tadA kAM gatiM labheta ? bhagavatA punarapyamANi-prathamadevalokAdArabhya pazcamamanuttaravimAnaM yAvattasya gatiH syAt / atrAntare bhagavataH samavasaraNAddevA gantumudyatA babhUvuH, tadAnIM zreNiko'pRcchad bhagavantam-bhagavan ! ete devAH kutra gacchanti ? tadA bhagavatA vyAhRtam-prasanacandrarAjarSeH kevalajJAnamudbhUtamasti, tadutsarva vidhAtumete vrajanti / tadA rAjJA manasi dhyAtam-adhunaiva bhagavatA tasya narakagamanaM bhASitaM,punaridAnI kevalajJAnamiti viruddhamivAbhAti tathApi bhagavato vacanaM tvanyathA na bhavitavyama, viparItamapi na saMbhaveta, nirAdhAramapi vaktuM na zakyam, itthaM saMdihAnastamapanetuM bhagavantaM papraccha / tataH prabhuravadata-prathamaM yanmayo yabharake gamiSyati, tattava durmukhasumukhanAmno tayorvaco nizamya manoyuddhe pravartamAna AsItprasannacandrarAjarSistasmAnarakagamanAhoMsbhavat, paraM sa manoyuddhaM kurvan sarvamakhajAtaM parityajya ziroveSTanocAraNArtha zirasi hastaM nyAkSipattadA luzcitaM ziro nibhAlya vIDito vicArituM lagA-ka eSa durvilAsaH? ahantu dIkSito'smi, ka ete rajaHpariNAmAH putrAdayaH kaH kasya putraH 1 kA saMgrAmaH ? kA durgaH kasya kena saMgrAmo'nityaiSA kSaNabhaMgurI manobhAvanA'nizaM duHkhodadhau nimajjanonmajane kArayati jIvAnasAna,itthamamedabhAI bhAvayatastasya kaivalya samutpanam / tadetadAzcaryakaramalokasAmAnya vRttaM zrutvA zreNikastutoSa / / 83 / / uktamapi For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir dRssttaant|| 36 // saptamAyudalaM kRtvA, prasannentu po yathA / saMkSipya taphaMdA sadyaH, kevalaM labdhavAna drutam / / 1 / / api ca-1 mana eva manuSyANAM, kAraNaM bandhamokSayoH / saptame narake yAti, jIvastandulamatsyavat // 2 // manasaiva kRtaM pApaM, na zarIrakRtaM kRtam / yathA dhAliMgitA kAntA, tathaivA''ligitA sutA / / 3 // atha mUkheM: svadoSaM na pazyati tatra 83-kathAliptvovIM ravimarcayatyavirataM kalye'balA goviTA, viDyuktena kilaikadA ca kurute natvA'rcanaM cA rveH| nAsAgre kasyugmametya divase durgandhamAyAti sA, hA'yaM gUthamayaH khagodaya ito'bhUtsvA'guNojJAyi no // 84 // ___ atha kAcidyoSidaharaho gomayena bhUmi liptvA sUryA'bhimukhaM karAJjali vadhA sASTAMga bhAnu pragamati sma / evaM pratyahaM kurvatI vyatraikasmindine rAtryavasAne gomayasthAne viSThA haste samupAgatA, tayA gaI saMlipya dinakaraM praNamatyAH karo nAsAgramupAgato 12 tadurgandhito durmanAyamAnA prabhAkaramadUSayata, hA ! kimadya viNmayaH samuditaH papI: ? pratyahaM sevitasyA'pi pApasya samakSato dogandhyamevA'dhyAti, evaM sA bhAnumevA'zapata, paraM svAvaguNaM na ghubodha / itthaM loke mandA mahAtmAnameva dviSanti, svacchidrazcana | vidanti ||84||ptthyte'pi-krmnnaaN dIyate doSo, na doSodIyatesvake yathaikayA purA dattaH,sUryasya sUryabhaktayA // 1 // atha nIce: saha prativan mahAnapi nIcatAmeti tatra 84-kathAkRtvotsargamalaM zilopari munistasthau hi nirNejako, vaktyAgatya vimuzcatAM paTazuciM kurve tato bhASaNam / dUre tena kRtastadarSirajakI lagnI miyo nA'ntaraM, nirgranyasya ca tasya devi!na dvi mAM svaM rakSa jAne munim||85|| For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athaikadA nadItIre zilopari kAyotsargadhyAne ko'pi tapastrI yatiH sthita AsIt / atrAntare ko'pi rAjanirNejako vakhaprakSAla nArthaM tatrA''gAt, sAdhuzcA'vadat-he mune ! to dUramapasara, atrA nRpavAsAMsi pracAlayiSyAmi, paraM munipanalInastUSNImeva sthito'bhUt / atho rajako roSeNa muniM bhUmAvapAtayat / tato munirapi krodhavazatastena saha yoddhuM lagnaH / ityamubhAvapi miyo bAhubAhavi cakratuH / tadA prAptA'bhiSaGgo muniH zAsanadevatAmadhIyannuvAca-3 devi ! trAyastra mAM duSTAdasmAt / tato devatAssviyAvakra -kamahaM trAye ? kataro'nayoH sAdhuriti vispaSTaM na vedhi / / 85 // uktazca kutra yAtA'si bho devi 1, tadA devyavadanmunim / nirNeja ke munau cApi bhedo na jJAyate'dhunA // 1 // ko yatI rajakaH ko vA ?, saMtoSaH poSavAJchakaH / kaH pUjyo vA hyapUjyotItyevaM bhedona dRzyate // 2 // atha buddhiparIkSAviSaye rAjamantriNaH 85-kathA- bhUpo'mAtyamavocadAnaya purAttvaM tvagdhisaMkhyAni kiM, cAstyastyAdimamasti nAstyavarakaM nAstyasti nAstItaraH / nAsti zreSThipaNAGgane munivaro vyAdho nRpaM darzitA, stAnvIkSyA''ha kimatra cA'parabhave draSTavyametatkhalu ||86|| kavi bhUpAlaH svAmAtyaM vakti-nagaramadhyAccatvAri vastUni samAnaya / mantriNi nAma supRSTe sati nRpaH prahelikArUpeNotrAca ekaM vastu iha bhave paratra cA'pyasti, aparamivA'sti na paramave, tRtIyamiha nA'sti paratrA'sti, turoyamiha paratrA'pi ca nA'sti / tadanantaraM sacitraH zreSTinaM, paNyastriyaM, sAdhu, vyAdhazcAnIya nRpatiM darzayAmAsa / uktAMva-bhavatpraznAnurUpANImAni 7 For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie dRSTAnta- zatakam kA catvAri vastUni samupasthApitAni / rAjJA pRSTa-kadham ? mantrI kathayati-eSu zreSThI iha sukhamanubhavatyeva, dharmAcaraNAca paraloke'pi saukhyamanubhaviSyati / parA paNAGganAtra vAJchitavilAsaparipUrNA paraloke cA'niSTabhAginI bhaviSyati / tRtIyaH sAdhuriha zarIraklezamAmoti dharmA''caraNAca parabhave paramA''nandamApsyati / caturtho vyAdhastasyobhayatrA'pyasukhameva vidyate // 86 / / uktazca sacivasya parIkSAyai, rAjJA kAyatamAnaya, samasyayA'tra catvAri, zIghra vastUni me purAt / / 1 / / api cadohA-saciva-subuDI samajhine, ANI vastu ja cAra / iha bhara parabhava kAraNe, sukha duba taNo vicAra / / atha kaTuvacanamapi pathyaM tathyazca bhavati tatra 86-dRSTAnta:vIrAnte parivArayuktanRpatiM dRSTvA surojalpati, vIra !tvaM hi mriyasva jIva nRpate / jIvA'bhaya ! tvaM na vA / mAtvaM kAlika jIva nRpa iti zrutvA sakopo'bhavad.vIro'haM z2amRte'sukhI divi vRSe pApe tvadho pAsyati / / 87 / / ekadA zrImahAvIrasvAminamabhivAya tatsamIpe sakuTumba niSaNNaM zreNikarAja pilokya samyakaparaSTiH kazcidevo jagAda-bho vIra ! tvaM mriyasva, tataH zreNikanRpamUce-he bhUpa! tvaM dIrghAyurbhava, abhayakumAramapyavadat-tvaM jIva, mriyasva vA yathAkAmaste, pArthe sthitaM pApiSTa kAlikasariyAbhidhAnaM saunikazcA'vocata-tvaM mA mriyasva mA ca jIva / etadA''kaNye samanyuH zreNiko vaktumupacakrameka epa mithyAtvidevo'sti 1 tadA bhagavAn kathayati-eSa dRDhasamyaktvadRSTidevo'sti / tato rAjA papraccha-kasmAdeSa bhavantaM mriyasveti kutsitaM bhASate ? tato bhagavAna vizadayati-he rAjan ! yanmAmavocacaM mriyasveti, tasyA'yamabhipAyo yacaM mRtvA mokSasukhamApsyasi / tvAM prati tvaM jIvetyuktaM tasyedaM kAraNaM tvaM mRtvA narake yAsyasi, tasmAyAvajjIviSyasi tAvadeva te zarma / abhayakumAramapi R // 37 // For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yazvaM jIva priyasva vA yathA taveccheti yaduktaM tasyA'yamAzayaH - pretya tvaM devaloke yAsyasi, jIvaMzca dharmazatAni zubhakAryANi kariSyasi / kAlikasUri saunikaM pratyapi tvaM mA priyasva mA ca prANeti yatkathitaM tasyedamAkUtam - yajjIvan pratyahaM paJcazatamahiSAn haniSyasi mRtvA ca narake gamiSyasi, tasmAnmA jIva mA mriyastra ca, evamasya vAkyArtho vijJeyaH / anena sAdhu gaditaM, ataH sameSAM zubhacinta ko'yamiti jAnIhi // 88 // uktamapi -- zrImadvIrajinAdInAM caturNAM sadasi sthitaH / devenA'niSTamiSTaM tacoktaM zrutvA sa kopitaH // 1 // bhUpastadA jinenoktaH, satyoktaM satyavAdyasau / zubhecchukaH suvaktA cA'smadAdInAM vizeSataH // 2 // atha strIcaritramadhikRtya bhartRhareH 87 - kathA - zAya dadau dvijo'maraphalaM tenApi dattaM striyai, sAbdAddhastipakAya so'pi gaNikAM sAgdAca rAjJe tadA / pRSTAnukramataH priyA nigaditaM tathyaM tayA sAdhvasAt tyaktvA rAjyapadaM bhavaM hi ghigaraM dIkSAM virAgAnjalI // 88 // ekadA bhartRharinAmne nRpAya kenacid bhUdevenA'mRtaphalaM pradattam / tacca piMgalAbhidhAyai prANavallabhAyai rAjJA dattam / sApi hastipakAya svaprANavallabhAya jArapuruSAya prAdAt, atha tenA'pi preyasyai gaNikAyai dattam / punarvezyApi mahottamaM phalaM matvA sarvahitaiSiNe rAjJe samarpitavatI / tatribhAlyopalakSya ca visiSmiye bhUjAniH / tato bhUpo gaNikAM papraccha - kutastvayA'sAditametat 1 tataH sA prakAzamAdhoraNaspa nAma jagrAha / atha so'pi bhUpatinA pRSTo nA'haM vedmi kuto labdhamiti jagau, punarbhUpabhayena vepamAno yathAtathyamaca -- kathat - bhavanmahiSyA piMgalayA mahyaM khAditumarpitam / mayA ca svapriyAyai gaNikAyai pradattaM tathA bhavate / tannizamya rAjA cintayAmAsa For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRSTAnta // 38 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAM cintayAmi satataM mayi sA viraktA, sApyanyamicchati janaM sa jano'nyasaktaH / asmatkRte ca parituSyati kAcidanyA, dhik tAM ca taM ca madanaM ca imAM ca mAM ca // 1 // aho ! svArthaparAyaNaH khalu saMsAraH, AtmamohanaM rAjyam, putrakalatrAdayo vyAdhaya jhAtikleza janakAH evamanekadhA saMsArAsAratAM vimRzya prAjyaM rAjyaM tyaktvA vairAgyodayAdyogamAsthAya kSAntimAhatyA''tmAnaM saMsAdhya tapasvI bhUtvA duzvaraM tapazcakAra / yataH-bhogA meghavitAnamadhyavilasatsaudAminIcaJcalA, AyurvAyuvidya hitAbhrapaTalI lIlAmbuvaddhaMguram | lolA ghauvanalAlasAstanubhRtAmityAkalayya drutaM, yoge dhairyasamAdhisiddhisulabhe buddhi vidadhvaM budhAH ! || 1 || atha durAgrahAnmaraNaM bhavati tadupari kasyacinmUrkhasya 88 - kathA - bhuktvA paramandire rasayutazcA''gAntataH svAlaya-manyeyurnijakAminIM kathitavAnA niye! tenan / sAvakAraNamasti kiM ? nigadito yasminnapUpAdikaM jagdhaM tena kathaM ca norasamidaM bhoye kadanaM / mRtaH // 89|| ekasminpure kazcinmUrkhaH paragRDe khAdya kamodaka kuMDalikAdIni miSTabhojyAni sukkhA khaajpmaagaat| punarAgAmini divase sva sadmani jemanavelAyAM bhAryayA sametyoktam - svAmin ! sampannA rasavatI zIghraM bhuMktAm / tatastenoktam- miSTAnnaM bhavetarhi bhoktu vajAni / striyA mANi-nija niketane tu sAmAnyamannarAnaM miliSyati, miSTAntu bhojye kadAcinmilati / tathApi tenoktamUmama tu yadA miSTA miliSyati tadevAtsyAmi, yato yenA''syena sadbhojanAni muktAni tena rukSamandhaH kathaM mokSye / pazcAttaspa For Private and Personal Use Only zatakam 11 36 11 Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir durAgrahaM jJAtvA prAtivezmikAH parivArAzca saMbodhanArthamAgatAstaM sambodhayAmAsuH - padi jIviSyasi tadA bahudhA miSTAnnAni khAdiSyasi, atha kadAgrahAd yadyupavAsena jIvanaM tyakSyasi tadA kutaH paramAnnaM mokSyase 1 paramitthaM bahuvocito'pi sa mUDho na bubodha cAnte'nazanaM kRtvA paJcatvaM gato durgatimApa / atrA'yaM paramArthaH - asya niyamaparipAlanantu varaM paraM tasmin kadAgraho na dvitakArakaH, tathA he bhavyAH / dharme'pi kadAgrahaM muktraiva niyamaparipAlanaM zreyaskaramiti vitta / / 89 / / tathA kathitamapi - yenAssspena sumiSTAnaM, bhakSitaM mayakA'bale / tasmiMstu vadane bhojyaM kathamadmi rasojjhitam // 1 // evaM bhavyasvayukto'pi, kadAgrahayuto naraH / ante saMvaraprApto'pi duHkhabhAgI bhaved dhruvam // 2 // atha haMsakAkabakasadRzeSu sAdhuSu 89 -kathA gocaryA ka gRhe gatena muninA nAnnaM gRhItaM tato'nyenA''nindita AdimoramuniM papraccha kiM vo vRSam / gehezA saralA tridhA vadati tAM haMsaikaDha kahnavat, haMsAbhaH prathamaH parastu balibhuktulyo vakAbho'pyaham ||10|| ekadA kazcinmuniH kasyA'pi gRhe bhikSituM gataH, tadgRhasvAminI gocarIM dAtumudyatA babhUtra / tadAnIM tasyA azuci zaGkamAno gocarImagRhItvaiva sa tataH praavnute| tato'paraH sAdhurbhicitumAgamava, nizzaMkatha bhaktamagrahIt / tato mikSAdAtrI rAmaprAkSIt prathamo munirajamanAdAyaivAvrajatasya kiM kAraNam 1 tato munirabravIt sa vazvako bhaviSyati, evaM taM vinindya gataH / kSaNA'ntare punastRtIyaH sAdhuH samAgatastamapi gocarIdAnAnte sA pRSTavatI he sAdho ! kIdRza eSa vo dharmoM yatprathamo bhikSAmalAyaiva, dvitIyastu bhikSAM For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ganta - x zatakam nItvA prathamaM ca ninditvA jagAma / tatastRtIyastatkAraNamavadat-he bhadre ! atra jinazAsane trividhAH sAdhayo bhavanti, teSu prathamo -iMsasabimA, dvitIyo vAyasasamaH, tRtIyo'hantu bakasaMkAzaH svodaraMbharirasmi / / 90 // zAkhne'pyuktazca cakrAMgakAkavakarUpadharA vicitrA:, santyatra zAsanavale munayo balena / antarbahirvizadabhAvayutA malInA, antarbahirna vizado na sitazca mAdRk // 1 // yo mAnavo naratvaM prApya dharmakAryAtpramAdyatti sa pazcAttapyate tatra 90-kathAniHsvo jAtu nRpasya parSadi gatorAjJA tu tasmai varo, datto lAhi gRhAdyadIcchasi dhanaM gehe gato'vaka striyam / taMsApyAnaya khAdayAmi purato bhuktvA prasuptastado, tyApyApraiSyata nAvyamaikSata tatastannApnamaste ravI // 11 // kApi pattane kazcidAjanmadaridrI dvijo rAjapariSadi svaM yAcituM gatastadA rAjA pRSTaH so'vak-ahamAjanmadaridrI vipro'smi / tadA bhUpastasmai satkRpayA varaM dadau-aba sUryodayAdArabhyA''sUryAstaM madIyakozAgArato yAvadvittaM grahItumicchasi taavdaahr| evaM mahIzavacanaM zrutvA sa bAlizaH svabhA praSTuM gRhamAgataH, Agatya ca rAjavArtA tasyAH puronyavedayat / tadA tatpatnI prAha-svAmin ! kSipramevA''nIyatAma, so'dhano'vadata-priye! bhuktvA yAsyAmi yata:-zataM vihAya bhoktavyam / tataH khiyA dhanalipsayA drutameva rasavatI kRtA, tato'pi sa durbhAgyazekharo bhuktvA jagAda-priye! kizcid vizramya gamiSyAmi, yataH-bhuktvA zatapadaM gacchedyadi zayyA na labhyate / evamuktvA gADhaM suptaH, tato yoSitA'tiprabodhitaH prasthito mArge nATakaM vIkSituM sthitaH, tAvadbhAnurapi tadabhAgyena svarazmIn sNjhaar| pazcAtsa daridrI tatra gato bhANDAgArika ca bahuprArthayAmAsa tathApi samayAtikamAttena nyakkRtaH, pazcAttApamupagato'pi // 39 // For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatprAptuM yathA prarnA'bhavattathA yo jano durApaM naratvaM saMprApya pramAdavazena dharmaM nA''carati so'nte bhAgyarahito vipradaridrIva duHkhI bhavannatiklizyati // 91 // tathAha sRjanma durlabhaM prApya, ye dharmaM nA''carantyaya / te bhAgyahI navanmUDhAH, zokameti bhavA'vade // 1 // rAjJoktaM mUDha | lAhi tvaM, zrIgRhAtsvaM tavecchayA / nA''dAtpramAdato mUDho, dharme'pyevaMvidho mataH // 2 // rAjA jinezvaro hyatra, nRbhavaH kamalAgRham / dravyaM dAnAdikaM jJeyaM, mArtaNDazcAyureva he ! || 3 // viSayAdiSu ye saktAstathAsmin kautukAdiSu / te dvArayanti sarvasvaM mAnavA mohayantritAH // 4 // atha bhavyapuruSasya stoko'pi niyamaH phaladA bhavati tatra vaMkacUlasya 91 - kathA - krodhaH syAdyadi pRSThasaptakapadaM devaM gRhItaM vrataM gehe bhUridinAtsamAgatapatistalpe svaputrastriyau / sutau vIkSya vadhAya pRSThacalitaH putrastadA yoghito, mAtarvakti hi so'pi hanti vacanaM zrutvA prazAnto'bhavat // 92 // kadAcid bhadro nRpaputro ba~kacUlo gurumukhAdezanAM zrutvA taM jagrAha yadA kasyApyupari kopaH samutpadyeta, tadA saptapadAni pRSThato gatvA punarabhyetya mAnavopari prahAraH karaNIyaH / evaM niyamya videzaM jagAma punazcirakAlena svadezaM parAvartiSTa / tatkSaNe tatputro mAryA ca zayyAmadhizayAnAvAstAm, tau vIkSya sakrodhaH khaDgamAdAya hantumudyatastasminkSaNe gRhItaM vrataM sasmAra / pazcAca sapta'dhipratigatya yAvatpuraH sedhati, tAvadeva pratibuddhastatputro vaktumupakrAntaH - mAtarmAtaH ! kazcinmAM hantumabhyeti / nizamya vekacUlasya manyuH zazAma / punastadA'cintayat-yata ! ahaM svanuM sImantinIM ca ceddhanyAM tarhi kiyatpApaM pazcAttApatha bhavet / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir dRSTAnta-. zavama // 40 // aho ! suprabhAtamadya me, yena gRhIto niyamaH krodhaM nanAza, vadho'pi na saMbhAvitaH kasyApi, tasmAd bhavyenA'pi kRto niyamaH kadAcinmahatphalaM dadAtyeva / / 92 // uktazcayena yazcApi hi stokaH, kAlasya niyamaH kRtaH / tasyApi niSphalo na syA-tsaptapRSThakacauravat // 1 // atha SaTkAyahiMsA hAtuM na zakyazcattathApi trasakAyasya tu varjanIyaiva tatra 92-kathAbhUpo vakti janAnna yAti puruSastaM hanmi yoputsave, SaD nebhyasya gatAH sutA hi pitarau hantyAzu tAnno tdaa| muzvA''lAhi dhanaM tamAcaturastvaM nAthA paJcA'dhikaM, tridvaye hi sutaM vimubatitayA dharmAnuyoge muniH|93|| || kavi bhUpAlA paurajanAn sUcayati-ahamutsarva prakramAmi, yo mahe saMmilito na bhaviSpati taM daNDayiSye / itpA''kArya sarve nAgarA utsavaM draSTumAgatAH, paraM teSu kasyApi zreSThinaH paDapatyAni nA''yayuH / tadvataM praNidhimpo viditvA bhUjAnistAn paT svIyabhRtyebhyaH saMnAhya svAlayamAnAyayat / teSAM pitarAvapi rAjJaH puro'manAma nAma khAnUna hAtuM bhRzaM prArthayAmAsatuH, para kSoNIpatistadvacanamekamapi na svIcakAra / putrANAM pratiphale draviNa nayAdAtuM prIto nA'bhavat / nikAmaM pakhantI kliTopazcAbdhitridvaye kAdikrameNAtmajAna varjitu bhUmau pAtaM pAtaM nivedayAmAsatuH, kintu nRpavetasi tadvAkyamApadaM no cakAra / antato gatvA vicitrerito nighRNo nRpasteSvekameva prANantamutsasarja / asmAdeva jIvadayAlavaH satsAdhana upadizanti-paTUkApajIvaSadhe bhUpAnadharmosti, ataH SaTkAyA rkssnniiyaaH| yadi SaTkAyajIvapAlanaM na saMbhAvyeta tathApi trasakAyastu nUtaM rakSaNIya evaM // 93 / / uktazcApi // 4. // For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir saMyattiH pitRtultho'sti, SaDU jIvAH putrasannibhAH / zrAjA nRpatayo jJeyAH, kuTumba cotsavAbhidham // 1 // ghnanti SaTkAyakAJjIvAn, zraddhAvantaH kuTumbinaH / SaT te sAdhoH sadAphachedyA, rakSakaM rakSa mo! nataH / / 2 / / atha zubhe sarve sahAyA azubhe na tu kazcana tatra 93-kathAmuSTayA''mantrati bhikSumIr3a yadi karNa nolAti kiM mAnavaM?,taM me dehi tadAha cebhyasacivezAne gaddezoditam / procuste mriyatAM parAnhi kathitaM vyAjena nAzaM gato, daMDaM te'sti tadArpitA svamahilA kArya na me'vaktayA 94 ___ kasmiMzcitpure kasyA'pi dhanikasya gRhe ko'pi bhikSuko bhikSitumayAsIt / tena dhaninA tasmai muSTimitamannaM dAtumArabdhaM paraM sa nA'gRhNAt / tataH zreSThinA'bhANi-kiM ghAtaM kRtvA janAtumicchasi ? yAcako'pi prAha-yagrahamAgrahaparo bhaveyaM tahi janAnapi nayeyam, ityuktvA zrImato gRhadvAradeze suptaH / tadA zreSThI koTTapAla-pradhAna- vyAvahArika-bhUpapabhRtIna pratyavakU-asau yAcako mama gRhiNI yAcate'dacedvAri prANAnutsraSTumughato bhavati / tatastairuktam-mriyate cettahi niyeta, evaM sapAmabhiprAya viditvA gRhmaayaatH| punaH satvarameva pratyAgatya sarveSAM puro nivedita sa tu mamAra / tanizamya sarve vaktuM lagnA:-vaM narahatyA'bhiyoge gRhIto bhaviSyasi, yatnenA'pi na mucyase kilviSAdasmAt / ityA''karNya bhIta: aSThI nijapriyAM tasmai dAtumuvataH kintu bhikSukaH pratyabhASata-nArthoM mamAJnayA, iyantu me bhaginInimA vartate / itthaM paryAlocanena sarve'pi janAH zubhe sahAyA bhavanti na tvazubhe / / 94 / / ukazca-. zubhe kArya hi sarvasya, sarve santi sahAyakAH / azubhe na yutaH kazcidU, dhanadazreSThino yathA / / 1 // For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zatakam ghaTAnta // 51 // athA'samaye praSTuruttaradAtuzca yatphalaM jAyate tatra 94-kathA| svA~ratti vanaM tadA vanapatiH pucchaM gRhItvAgato-'nyeyuHsa svagRhe ca procurihataM kA'syA''ha mo modakAna svaryAmo hi samaM tvayA varamatastatpaSThalagnA yayu-stanmAnaM kimu darzitaM pathi karI vistArya sarve'patana 95 kasmiMzcitkSetramadhye vardhenuH pratyahametya carati, para kSetrapatistadvRttaM na viveda, yatkaH pazuratrA''gatya zasya khAdati / ekadA zasyapatiradhikSetra charma sthitastatkAle svargapA sametya zasyaM carituM prakrAntam / yadA zasya khAditvA divaM gantuM tatparA'bhavatcadA so'pi kSetrezastatpucchaM nigRha svargamArUDhaH / punarapararAtre parAvRtyA''yAntyA tayA sAkameva sa gumAdivatatAra, niketanamAgataH | svakuTumbaiH pRSTaH sarva bamANa-ahamindrapurIM gatastatra modakA bhakSituM lamyante, sukhena cAvAtsam / sanizamya tadvAndhavA api jagaduHasAnapi tatra naya, pazcAtsarve'pi kauTumbikAH kSetre gatvA niSeduH / yadA''gatya gauzvarati gantuM ca pravRttA tadA sarve saMbhUya teSu svargatena prathamena tatpucchamavalambitama, dvitIyena tasya puruSasya, tRtIyena ca dvitIyasyaivamekaikasya caraNAvalambitAH sarve divaM prasthitayA dhenvA saha gaganamadhye gatAstadA svargamataM prathama dvitIyo'pRcchat-he priyavandho ! kiyatparimANakA modakAstvayA bhuktAH svarge / tasminnavasare sa praznottarAdityA tvaritameva karau prasArya modakapramANaM darzapituM lagastadAnIM mukta pucche sarve 'kasmAd bhuvi patitArNitakAyAste sarve sukhena yamAlayaM jgmuH| tasmAtkAlapAptimantarA pRcchA na kAryA / / 95 // uktaM hivelAM vicArya vaktavyaH, sandevo na yyaatyaa| svardhanoratra dRSTAntaH, pucchalagnAH kRSIvalAH // 1 // sarve'pi lobhinoyatra, mandabuddhi guruM zritAH / tatra tairnA''nugairbhAvyaM, zrutvainAM maudikAM kathAm // 2 // // 41 // For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir atha buddhimatA bhavabhIruNA nareNa vittagaryo na kartavyastatra 95-kathAkazcitpAdayanaro daridrapuruSa hAspaM ca mArge'karot, dattvA tAlapuTaM nirIkSya nikaTe dhIrastadA vakti tam / kiM re ! dravyamadaM karoSi ? hi gurorvAkyaM zrutaM no tvayA?, pazya tvaM jalayantrake jalaghaTItadvadbhave sthaanm||9|| kazcidvicADhyaH puruSaH pathi prayAntaM kaciniHsvaM janaM vilokya garvitastAlikA dacA jahAsa / tatkSaNe ko'pi prAjJastanikaTAbhigacchan dhanagarvitaM tamuvAca-are ! vaM mandaH pratimAsi, ato dhanamadaM karoSi / sugurorvecanAnyapi tvayA na zrutAni, satsaMgaticA'pi na kRteti lakSyate / avahitaH zRNu-ghaTIyantracAlanena yathA ghaTikA jalapUrNA api ca kSaNe rikA bhavanti, taballakSmIrthacalA capaleva yatra tatra kSaNaM potate kSaNAntara eva nilIyate, tasmApA vibhayogyA / tAmAzritya na pareSAM parihAsamAcaret 96 sUktaM kenA'pi-ApadgatAna hasasi kiM draviNAndha ! mUDha !, lakSmIH sthirA na bhavatIti kimatra citram / kiM tanna pazyasi ? ghaTIjalayantracakre, riktA bharanti bharitAH punareva riktAH / / 1 / / atha sarvazAstrasAraH paropakArastatra prAjJapRthvIzayoH 96-kathAbhRtvA ko'pi kavistadA vRSazateSvIzAMtike paMcasu, saMprApto yadi pRcchatIti kimidaM taM prAha satpustakam / zrotavyaM bhavatA kSamo na sakalaM zrotuM hayArohaNaM, kRtvA yAmi nRpaM hi vRttazakale yskottishaastrrmtm|| 97/sa ekadA kazcitkaviH paJcazateSu balIvardeSu pustakAni dhRtvA kasyApi nRpasyAntikaM yayau / tadAnIM bhUpAlova'ntamAruhya bahirgantu For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dRSTAnta // 42 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mudyata AsIt / atha paMDitaH zubhAziSaM davA tasthau, urbIzastamapRcchat-bhoH ! paJcazatevRkSasu kimAro hitamasti 1 prAjJenoktam-deva ! - eSu pustakAni vidyante tAni bhavantaM zrAvayitumupAgato'smi, sAvadhAnena nizamyatAm / bhUpeno kam- sAMprataM mahataH zAstraughAnAkarNayituM me zaktithA'vasaro'pi nAsti / budhaH prAha-yadi nikhilAnnigamAnna gRNoSi tarhi turIyAMzameva zrutvA''tmAnaM punI / vihArakautukI kSoNIpatiH punarapyacivAn-adhunA'haM bahirgacchAmi, tasmAce yadvaktavyaM tadetAvatthAmetra velAyAM zrAvaya / tataH kovido'vadat-paJcazatanupasthita pustakeSu yaH paramArthastaM padyapadayugmenA'bhivyanajmi, dattAvadhAnaH samAkarNaya -- lokArjena pravakSyAmi, yaduktaM granyakoTibhiH / paropakAraH puNyAya pApAya parapIDanam / / 1 / / arthAtparopakAraH puNyam, parArttiH pApamiti koTigranthaparamArthaH / iti kovidabhASitaM nizamya prIto bhUjAnistasai lakSamekaM tuSTidAnaM dattvA visasarja / tasmAd bho bhavyAH / sarvazAstravAre paropakAre jAgarUkatA stheyamiti satyasiddhAntaM jAnIta // 97 // atha sAmAyike samabhAvaH sthApanIyastatra 97 - kathA - yuddhaM pANDusutairvidhAya damaintaH sArddhamatra vrataM, tasyau tadvipine samIkSya munipaM tatrA''gatAH pANDavAH / pazcAtkauravakAstamaramanikaraiItvA gatAstadvapu.- stadbhAvaH sadRzo'bhavattaduparItyevantu sAmAyike // 98 // ekadA pANDoH paJcaputrANAM damadantena saha yuddhamabhavat / pANDavAstatra parAjayaM prApya kAndizIkA babhruvuH / atha damadantabhUpatirvairAgyeNa dIkSAM lalau / ekadA damadanto muniH pANDurAjasya nagaropavanametya kAyotsarge sthito'bhUt, atrAntare tatropavane pANDavAH For Private and Personal Use Only zakkama // 42 // Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir sasasasasa krIDitumAgatAstatra muni tathA vIkSyopalakSya ca tadguNavarNanaM kartuM lagnAH / pazcAta zatabhrAtaraH kauravAstatrA''gatAstaM muni vIkSya krodhakampitakAyAH sarve taM pASANazakalaistADitavantaH / tadA'vAtapIDitasyA'pi munestayoH pANDavakoravayorupari samabhAva evAstiSThat / eSa dRSTAntaH sAmAyikasamaye zatrumitrAdisarvabhUteSu sAmyamevopadizati // 98 / / tathA coktambhakteSu pAMDuputreSu, dhArtarASTreSu hantRSTha | samo bhAvo'bhavadyasya, sa rAjarSirudAhRtaH // 1 // atha vidyAdhyayanopari 98-kathAsnAnArtha jalamAharanijasutaM dRSTvA'vadattaM prasU-mUDhastvaM kathamAha zAnasakalaM jJAtvA''gataH sA punaH / nA'dhItaM yadi dRSTivAdamakhilaM zrutvA kI tattozaleH, gatvA pAThaya taM muni mama samo bhUtvA'bhavajjJo varaH // 99 / / kazcid brAhmaNo jyotiSAdicaturdazavidyAH samadhItya gRhamAgataH, sa caikadA snAnArtha svAM duhitaraM jalamayAcata / tadrA sA kalazamekamArya samAnayat, tadavalokya so'vadat-mama snAnaM naivaM bhaviSyati, kintu ghaTaM bhRtvA 2 mama mastake jalai prkssip| tatastanmAtrA maNitam-tvaM mUrkha eva darIdRzyase, bhaNitaH paraM guNito nA'si / tato ruSTena putreNa gaditam-ahaM sarvANi zAstrANi samyagadhItya vyavahRtya vicArya pravacanIkRtya cAgato'smi, punaH kathaMkAramahaM mUDhaH tadA jananyA'mihitam-tvayA yAvad dRSTivAdo nA'dhItastAvatvadadhItamapyanadhItatulyameva / pazcAtsa vyacintayat-amuM granthaM ko'dhyApayiSyati ? mAtA putrasya hArdamabhiprAya vijJAya sasnehamuvAcapatraka! tozalerAcAryasya savidha tvamupedi, sa eva tvAM pAThayiSyati / tata AcAryamupetya kRtAJjaliH sa provAca-bhagavan ! mAM For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zatakam dRssttaant||43|| XXXXXAK dRSTivAda pAThaya / tato guruNA vyAhRtam-vaM mAdRzo bhavestadA tvAM pAThayeyam / tadA sa sAdhusadRzo bhUtvA paThitvA ca budhojani / pazcAttatpramAvAdasAraM saMsAraM jJAtvA pAramavikaM ca kalyANamIpsujainadharme dIkSito'bhavattenAkhilaM samIhitaM sampannazca tasya // 99 // uktazca-kiM tAe paDhiyAe, payakoDIe parAlabhUyAe / je ittiyaM na nAyaM, parassa pIDA na kAyabvA // 1 // atha sarvadAneSvabhayadAnaM pravaraM tatra kasyA'pi rAjJazcatamRNAM mahiSINAM 99-kathA--- strINAmiSTavaH kadA nRpatinA tuSTena dattazca taM, procustA hi caraM hara na jati bho ? jyesstthaikghsro'rpitH|| tasya svo mahimA tayA kRta itodvAbhyAM ca tadvattataH,satrAto'ntimayA tadA kalirabhUtstenena taavaaritaaH||10|| jAtu kazcidrAjA catasRSu svarAjJISu tutoSa, varaM ca vRNIdhvamiti tAH pratyavocat / tadA bhUpabhAryA babhASire-satyavasare prArthayipyAmaH / athaikasyAM rAtrau kazciccauraH kRtaparasvApahAro rAjazAsanena saunikaiH zUlA''gAre nItastaM nimAlya tAsu catasRSu rAjayopitsu tisro mahiSyaH pUrvadattavareNa caurasyaikaika divasa jIvanamayAcanta, rAjA ca vane / tatastAstisro'pi krameNa pAnAzanazayanAsanavasanabhUSaNAdibhirnikArma se mukhayAmAsuH / paraM nidhanabhayena barAkA zarmalezamapi na vidAzakAra / turIyA nRpapriyA tasya yAbadAyuSa jIvanaM vacAra, rAjApi tathA'numene tato dvitIyadine catasro'pi rAjabhAryA vikatthanaparA mayA bahUpAtamitthaM tArasvareNa mitho vivadante sa / evaM parasparamIyA~ kurvatyastA uparAjamaguH / kSitipatirapi tanirNayArtha taskara papraccha-bho moSaka ? Asu katamA tavAbhimatA garIyasI hitaiSiNIti bada ? stenaH prAha-rAjan ! sarvAsAmapi devInAM mayi hatabhAgye mahAnupakAro varIvarti, paraM tatrApi (2 REAKIKOCKECON // 43 // For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir EARRRRIORIEERXXXXXXXXX mahattaropakArastasyAsturyAyA vidyate yA mama jIvanalatAM sneharasenA'bhiSicyaidhayAmAsa / tasmAtsarveSu vizrANaneSvabhayamevA'nuttama dAnamasti // 100 // kathitamapimRterbhAtestu na jJAtaH, sujagdhamahimA mayA / kadannaM bhakSitaM cAdyA-'bhayADe? cAmRtAdhikam // 1 // atha sahasA kiMcidapi na kartavyaM tatra nRpacakorayoH 100-kathAtasthau hastacakorabhRcca tRSito vRkSAzraye'hermukhA-ttatrorvAdapatadgaraM nRpatinA nIrecchayA''ttaM kre| taddarIkRtamanageNa sa paraM krodhena vai mArito, bhUpastattadanUragazca patitaH khedantu dRSTvA'karot // 101 / / ekadA kazcinnRpazcakorakaM kare kRtvA kasmiMzcitkAnane taroradhastasthau, tatkAla rAjA pipAmApIDito'bhavat / atha dumopariSyAta kasyA'pi mahAkAyasyA'jagarabhujaMgasyA''syAdralaM cyotati sma, bhUpazca bhrAntyA tadaccha payo viditvA pANisaMpuTe nyasya tuSitaH pAtu pravartate sma / tatazcakoro'pi yadyasAvetannIramapAsyavadA gatAsurabhaviSyaditi vicArya pakSAbhyAmambhazvikSepa / bhUyo'pi bhUpaH patrapuTaM vAriNA babhAra, paraM tadapi nyapAtayaditi kupito nRpo'vicArya vihagaM jaghAna / tato'cirakAla evaM zayurupariSTAdadho'patat / taM patitaM vilokya bhUjAnibhRzaM tapyate sma-hanta ! niraparAdho'yaM varAko vihago mayA hataH / bata! ahantu tena rakSito'nyathA zayumukhaniHsRtaviSapAnAnnUnaM prANAn jAm / dhimAM yadupakAriNaM prati madheSo'nucitavyavahArovihitA, pratiphale ca varAkasya prANA'pahAraH kRtaH / kenopAyenA''syA'nRNyaM samupeyAma ? mayA'vicAritameva vihitam, kimu kuryAm ? ka gacchAni? kamAlapAni ? kamAzrayANi ? nirapo'smi, yadupakAriNamapakRtyA'pi dhArayAmi prANAn, devi vsundhre| dehi me pravezArtha vivaram / evaM karuNApazcAttApa For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsunl Gyanmandir zatakam ghttaant||44|| pUrNatarairvacanairAtmAnaM nindana khAdanpiyan zvasana prativRttaM pralapan gacchan svapannunmipanapi svAtmanyevaM smRtvA 2 khidyate sma, kApi zAnti neyAya / ato matimadbhinikhilamAmuSmikaM pAratrika kArya suvicAryaiva karaNIyam // 10 // kathitazca krodhaprAptI nikRSTaM hi, phalaM prAmoti mUDhadhIH / zocatyante'vivekI sa, cakoraghno narezavat / / 1 / / tasmAd vyagreNa satA mAnavena kimapi kArya na vidhAtavyamanyathA pavighAtakamUpavatpazcAttApaparItaH syAditi / uktamapisahasA vidadhIta na kriyA-mavivekaH paramA''padAM padam / vRNate hi vimRzyakAriNaM, guNalubdhAHsvayameva sampadaH2 atha mUlaTIkAgranthakartR-prazasti:zrIlaMkAravyagaNe gaNIzvaraguruH zrIkezavAkhyaH sutaH, ziSyeNA''zu kRtaM varaM nijadhiyA dRSTAntakAnAM zatam chando'laMkRtizabdazAstrarahitaM kAvyaM tadA nirmitaM, tatsarva munitejasiMhaRSiNA dhIraiviMzodhyaM varaiH / / 1 / / zrIsaudharmabRhattapogaNavare jJAnakiyohArako, vikhyAtojani bhUtale'tra nitarAM raajendrsuuriishvrH| tasparTa samalaMcakAra dhanacaMdrAkhyazca sUrIzvaro, bhUpendrAbhidhamUriNAtizuzubhe paTTe tadIye tataH / / 2 / / zociSkezasukuJjarAhimagau varSe suvarSatuke, bhASAyAM racitAnnitAntasaralaM tenAtiramyaM kRtam / dRSTAntAcchatakAtsusaMskRtamidaM grAma tharAde zubhe, vyAkhyAne paThatAM satAM mudamidaM deyAca saMzRNvatAm / / 3 / / gacchataH skhalanaM kApi, bhavatyeva pramAdataH / hasanti durjanAstatra, samAdadhati sajjanAH // 4 // api caguNadoSau budho gRhaNa-nindukSveDAvivezvaraH / prathamaM zirasA dhatte, paraM kaNThe niyacchati // 5 // // 44 // For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 538BELBRRELEBSIRBEBBBBAR iti zrIsaudharmavRhattapogacchIya-suvihitasUrizacakrapurandarasakalajainAgamapAradRzva-paramayogirAja-jainAcAryabhaTTAraka-zrImadvijayarAjendrasUrIzvarAntevAsi-siddhAntamahodadhinyAyacakravarti-paramparAnuga-zrImadvijayadhanacandrasUrIza-paprabhAvaka-sAhityavizArada-vidyAbhUSaNa-zrImadvijayabhUpendrasUrIzvareNa saMvat 1983 cAturmAsye zrIthirapure (tharAdanagare) sAdhvAdInAM suvyAkhyAnadAnAya saralasarasasaMskRte viracitamidaM saTIka dRSTAntazatakaM samAptimagamat / / OTHER DESpoor mubaka zeTha devacaMda dAmajI, AnaMda presa-bhAvanagara. For Private and Personal Use Only