________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
दृष्टान्त॥४३॥
XXXXXAK
दृष्टिवाद पाठय । ततो गुरुणा व्याहृतम्-वं मादृशो भवेस्तदा त्वां पाठयेयम् । तदा स साधुसदृशो भूत्वा पठित्वा च बुधोजनि । पश्चात्तत्प्रमावादसारं संसारं ज्ञात्वा पारमविकं च कल्याणमीप्सुजैनधर्मे दीक्षितोऽभवत्तेनाखिलं समीहितं सम्पन्नश्च तस्य ॥९९ ॥ उक्तश्च-किं ताए पढियाए, पयकोडीए परालभूयाए । जे इत्तियं न नायं, परस्स पीडा न कायब्वा ॥१॥
अथ सर्वदानेष्वभयदानं प्रवरं तत्र कस्याऽपि राज्ञश्चतमृणां महिषीणां ९९-कथा--- स्त्रीणामिष्टवः कदा नृपतिना तुष्टेन दत्तश्च तं, प्रोचुस्ता हि चरं हर न जति भो ? ज्येष्ठैकघस्रोऽर्पितः।। तस्य स्वो महिमा तया कृत इतोद्वाभ्यां च तद्वत्ततः,सत्रातोऽन्तिमया तदा कलिरभूत्स्तेनेन तावारिताः॥१०॥
जातु कश्चिद्राजा चतसृषु स्वराज्ञीषु तुतोष, वरं च वृणीध्वमिति ताः प्रत्यवोचत् । तदा भूपभार्या बभाषिरे-सत्यवसरे प्रार्थयिप्यामः । अथैकस्यां रात्रौ कश्चिच्चौरः कृतपरस्वापहारो राजशासनेन सौनिकैः शूलाऽऽगारे नीतस्तं निमाल्य तासु चतसृषु राजयोपित्सु तिस्रो महिष्यः पूर्वदत्तवरेण चौरस्यैकैक दिवस जीवनमयाचन्त, राजा च वने । ततस्तास्तिस्रोऽपि क्रमेण पानाशनशयनासनवसनभूषणादिभिर्निकार्म से मुखयामासुः । परं निधनभयेन बराका शर्मलेशमपि न विदाशकार । तुरीया नृपप्रिया तस्य याबदायुष जीवनं वचार, राजापि तथाऽनुमेने ततो द्वितीयदिने चतस्रोऽपि राजभार्या विकत्थनपरा मया बहूपातमित्थं तारस्वरेण मिथो विवदन्ते स । एवं परस्परमीयाँ कुर्वत्यस्ता उपराजमगुः । क्षितिपतिरपि तनिर्णयार्थ तस्कर पप्रच्छ-भो मोषक ? आसु कतमा तवाभिमता गरीयसी हितैषिणीति बद ? स्तेनः प्राह-राजन् ! सर्वासामपि देवीनां मयि हतभाग्ये महानुपकारो वरीवर्ति, परं तत्रापि (२
REAKIKOCKECON
॥४३॥
For Private and Personal Use Only