________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमनागमने पानाशने च करोति, परस्परमादानं प्रदानञ्च विदधाति इत्थं कर्णामृतं तद्वचनं निशम्य झटित्येव सरल चित्तत्वेन मर्कटोsपि गन्तुमुद्यतः । अथो मीनः कपिं स्वपृष्ठमारोप्य पयोधौ चम्चाल, किश्चिद् जित्वा मत्स्यः कीशमूचिवान्- सखे! त्वं कथयेत् तर्हि तथ्यं वच्मि, हरिर्जगाद - सुखेन ब्रूहि । मत्स्य उवाद - मद्योषित्ते हृदयं जिघत्सति इत्याकर्ण्य समुत्पन्नमतिः शाखामृगो जहास, तमवोचच्च-भो तः ! किमत्र दुष्करम् ? परं त्वम्मे मूढः प्रतिभासि । अरे! प्रागेव, तत्कस्मान्न निवेदितम् ? अहन्तु तदात्रे बध्वाऽऽगतोऽस्मि, स्ववाञ्छा वेदधुनाऽप्याऽऽहरामि, झषोऽपि तथाकर्तुमादिश्य परावर्तत । पश्चाद् वानरोऽपि तीरमासाद्योत्प्लुत्य च सहकारविटपमारुरोह, प्रत्युत्पन्नबुद्धया जीवेंश्च भद्रशतानि ददर्श ।। ६० ।। उक्तञ्च
11 2 11
दोहा-मित्त ! फुड़ाडि बोलिए, न जंपीह अलिएण । मुझ महिला तो जीवशे, स्वाधे तुज्झ हिएण रे जलचर ! सुहलखणा, एको काज न किद्ध । घटभीतर जे कालजूँ, सो में आँबे बद्ध ॥ २ ॥ गया कपी महिमंडले, जलचर जा निज घर । तुझ महिला जीवे नहीं, तो तूं साथे मर ॥ ३ ॥ जलचर जीव कुबुद्धिआ, एको काज न सिद्ध । घटभीतर जे कालजूँ, सो किम आँबे बड ? ॥ ४ ॥ अथोत्तमानुत्तमैरपि शोभते समुदायस्तत्र ६०-कथा
वक्तीशः सचिवं हि दीर्घलघुभिर्देगं गृहैर्भाति नो, ये पूर्णा धनमन्दिरेण च पुरे ते रक्षणीया जनाः । विद्यन्ते यदि पश्च षड़ वदति भोः। शून्यं पुरं स्यात्तदा तत्त्वं मा कुरु तं तथाऽस्तु नृपते ! तद्वद्गणे साधवः ।। ६१
For Private and Personal Use Only