________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मम
दृष्टान्त॥१८॥
XXXXX
PORILARICKEKCXROROSOORY
दोहा-ढोकल खाता देखिने, होस हुई मनमाय । लेइ कुल्हाड़ो वनगयो, सुर थंभी तस काय ॥१॥ वनिता पतिसुं वीनवे, घणी ते कचपच कीय । ढोकल तो पाम्या नहीं, घरना चूका घीय ||२||
सत्पुरुषो हीनगुणं वस्तु पुरो न न्यसेत्तत्र ४४-कथादृष्ट्वाज्नीकममात्यमाह नृपतिः कस्पास्ति शौर्य बले? ज्ञात्वेभस्प तदा मृगाधिपपदे श्वाऽऽरोपितः स्वामिना । बडा कृत्रिमका सटा बलमुखे संस्थापितःश्वा शुन-स्तत्रागाद् भवतीति पृष्टचरणाभ्यां सोऽपि नष्टोऽधमः॥४५॥ ___ कस्याऽपि भूभृतो विषये तद्रिपुर्वलमादाय देश लुण्टितुमागात । तमायान्तं श्रुत्वा भूपो मंत्रिणमपृच्छत्-हे मंत्रिन ! सैन्ये कस्याधिकं बलं भवति ? तदा सचिवेनोक्तम्-सेनायां करिवलं मुख्यम् । नृपः प्रोवाच-सिंहमेकं कृत्रिमं कृत्वा सैन्यसमक्ष स्थापय । इत्येतच्छ्रुत्वा मंत्रिणा कश्चिदेकः सारमेयः कृत्रिमकेसरादिना सिंहीकृत्य भयंकराकृतिः सेनायाः पुरः समानीतः। स शत्रुनृपस्य बलमुखे नूतनजलधरवन्नीलां गजघटां प्रेक्ष्य भषन् पराङ्मुखः सन् पलायांचक्रे । यथा २ सैन्यमम्पागच्छति, तथा २ कुकुरः पृष्ठे पदानि निदधो । तस्मात्स्वेष्टेच्छुको भद्रपुरुषः कस्याप्यनुकरण न कुर्यात् ॥ ४५ ॥ तथा चोक्तमपि
आबद्धकृत्रिमछटा विकटास्यभक्ति-राराप्यते मृगपतेः पदवीं यदि श्वा । मत्तभकुंभतटपाटनलंपदस्य, नादं करिष्यति कयं हरिणाधिपस्य ॥१॥
१८॥
For Private and Personal Use Only