________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ च्छिन्नाईपुच्छखरीप्रहेलिकायाः ४५-कथाभूपः प्राह ददामि यो मम सुताप्रश्नोत्तरं दास्यति, राज्याध तनयां च तस्य यदि नो शूलिं च दत्तावुभौ । दृष्टैकेन कृता प्रहेलिकवरा मेऽर्थ कुरु त्वं प्रिये !, प्रोक्त्वा बंडखरी विवाघ नृपजां राज्यं च लात्वा गतः ॥४६॥
कश्चिद्राजा मनुष्यान्प्रत्युवाच-यो मम सुतायाः प्रश्नोत्तरं प्रदास्यति तस्मै राज्यार्ष स्वां दुहितरं च दास्ये । अथ च वादं कुर्वन् कश्चिदुत्तरं न प्रयच्छेत्तर्हि शूलमारोपयामीति प्रतिश्रुतम् । अनेन पणबन्धेन स पुरुषयुगलं शूलमारोपयामास । अत्रान्तरे कोऽपि राजन्यः स्वस्त्रिया द्विरागमनं कृत्वाऽऽगमत, मध्यमार्ग च शूलमारोप्यमाणो द्वौ पुरुषो विलोक्य प्रहेलिकामेकां च समीक्ष्य स्वयं कुमार्याः पुरो गतो विचिन्त्य च राजपुत्रीं वक्तुं प्रचक्रमे-हे राजसुते ! तव प्रहेलिकायास्त्वर्थों बंडखरीति वर्तते । परमस्मदीयां प्रहेलिकामपि विशदीकुरुष्वेति वाक्यविन्यासेन भूपालः समबुद्धः, यदनेनास्मत्प्रहेलिका प्रतिपादितेति मत्वा स्वतनयां राज्याईश्चाऽदित । सोऽप्युभे भार्ये राज्यं च लात्वा प्रस्थितः ॥ ४६॥ अथेदानी नृपदुहिवपृष्टां प्रहेलिका प्रकटयतिइतो तिवारे खाजे नहीं, न तो तिवारे खाजे। ए हरियालीनो अर्य कहे, तेहने कुमरी छाजे ॥१॥
करी करम तो एक तेम बीजी, करी करम तो छे तेम त्रीजी।
राणी कंकण शीतल यासे, कइक रंक पर कागड़ा वासे ॥ २॥ आँख माहिं पांख विआई, शूली दीधुं पाणी। एहनो अर्थ बांडी गधेड़ी, तेहने कहे ते राणी ॥ ३ ॥
BOORRECECORRIERRIORD
For Private and Personal Use Only