________________
Shri Mahavir Jain Aradhana Kendra
च्यन्द
॥ ११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कार्यार्थिनो हि बहवो, गुरून् पृच्छन्ति स्वार्थगाः । ज्ञानहीनैर्न दातव्य-मुत्तरं कोविदैर्यथा ॥ १ ॥ एक चार कहने वहा, हवे न वहसी कोय । गुरु प्रति शिष्यें बोलिया, जे कहसी ते दोष ॥ २ ॥ सवित्तोऽपि यो दानं न यच्छेत्तर्हि तद्धनं नश्येत्तत्र भोजनृप - माधबुधयोः २७-कथाभोजो वक्ति कवे ! मृदंगसुरवस्यार्थं वदाऽष्टाहि सः, ज्ञातं नान्यजनैः करिष्यसि यदभारोहणं वच्मि तम् । कृत्वेशान्तगतः किमस्त्ययमतोऽर्थं वक्ष्यति त्वावदत्, त्वद्ग्राचं खुपदेशमीश ! तव भो नो दीयते तद्गतम् ||२८||
एकदा सुझो भोजनृपो नृत्यमकारयत्तदानीं मृदंगशब्दमाकर्ण्य भोजराजो माघकविं प्राह- भोः किमसो ध्वनति १ ततो माघकविरपि तस्योत्तरप्रदानायाऽष्टदिवसावधि ययाचे । ततः शास्त्राणि विलोकितानि परं मृदंगशब्दार्थ नावबुध्यत । तदा शोकसंविअमानसं माघकवि निभाल्योपागतो विप्रस्तं कृच्छ्रनिदानमप्राक्षीत् । तदनु माघः प्रोवाच विप्रवर ! मृदंगशब्देन कोऽर्थः प्रतिपाद्यते । तदा स कोविदं वक्ति य म करिणमारोह्य नरपतिसविधं प्रापयेस्तर्हि मृदंगशब्दार्थ भूपालं बोधयेऽहम् । पश्चाद् दन्ताबलपृष्ठमारोह्य नृपान्तिकमानिन्ये । तं द्विजं गजाऽऽसीनं विलोक्य मोजः प्राह-कोऽयं १ तदा माघो बमाण यदसौ ना भवन्तं मृदंगस्वार्थं प्रत्याययिष्यति । तद्वचनमुररीकृत्य भूनाथेनानुयुक्तो बुधोऽवादीत् उपते ! धमधमेति ध्वनिं कुर्वाणो मृदंगो भवन्तम्पदिशति - यो हि प्राज्यं राज्यमासाद्य द्रविणन्तु दूरमास्तां परं कपर्दिकामपि न प्रयच्छति तद्वित्तमभृतोपममेवेति निश्चित जानीहि । मामेव वक्षस्व, कस्मैचिद्विप्राय जीर्णपादत्राणस्य विहापितेन नागारूढः समभवम् ।। २८ ।। तस्यैतत्फलम् -
For Private and Personal Use Only
शतकम्
॥ ११ ॥