________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatrth.org
ROCCCCCCCCCCCCTION
कश्चिद्गारुडिकः फणिनमक निगृह्य करंडके न्यधात । तस्मिश्चक्षुदाधितस्तृषार्तश्च जीवने हताशः समास्त । तस्मिन्नेव क्षणे कधिदुन्दुरुरागत्य खाद्य द्रव्यं विज्ञाय करंडक मिचा प्राविशत् । प्रविष्ट एव भुजगो दैववशात् स्वाशनमुपलभ्प तेन सुहित आखुरुतविवरेणैव निष्क्रान्तो यथेच्छं जगाम । अहिरिव व्यसने पतितस्यापि स्थिरनियतेनरस्य शातमेव संपयते । भाग्यस्थैर्य नाम धृतिपरिपालनं ॥ २६ ॥ सूक्तं केनापिनो कार्या पुरुषैश्चिन्ता, निगडे पतितैरपि । यद्भाले लिखितं धात्रा, भवेद् भोगीव नापरम् ।। १॥
बहुसम्मतिक कार्येऽविचार्योत्तरदानेऽनादरो भवति तत्र २६-दृष्टान्तानत्वा पृच्छति कार्षिको निजगुरूं वर्षा न यावर्षति, क्षेत्रेते निशि वक्ति सोऽपि न परे लास्वा सशिष्यो घटान् । कूपासिंचाति कंपरा हि मनुजाः श्रुत्वति वार्ती गुरो-स्ते पृच्छन्ति तया ब्रवीषि वहसि पाहुर्विनेयास्तदा ॥२७॥
कश्चित्कृषक: स्वगुरुं प्रणम्प पृच्छति-भगवन् । देवो वर्षिष्यति न वाऽस्मक्षेत्रे सर्वमप्युप्तं धान्यं शुष्यति । गुरुरुवाच-भो! अद्य ते केदारे मेघो वर्षिष्यति, परमन्येषां न विजानामि । अथो सशिष्यो गुरुयामिन्यां शस्यक्षेत्र अन्धोर्जलकलशमापूर्य आरात्रं क्षेत्र परिपिपेच । ततः क्षेत्रपतिः स्वं केदार सिक्तं विलोक्य तुष्टोऽभवत् । अमुमुदन्तं परे जनाः समाकर्ण्य गुन्तिकमुपेत्य यथापूर्व नति प्रकल्प्य पप्रच्छुः । तदा गुरुणाऽपि तेभ्यः पूर्ववदेवाऽभिहितम्-तनिशम्प विनेया अपि गतशर्वरीबाध्यापि क्षेत्रसिश्चन विधातव्यमिति विज्ञाय गुरु गदितवन्तस्ते-यो वक्ष्यति स एव विधास्यति । नास्माकं कापि क्षतिः ॥ २७ ॥ पठ्यतेऽपि
For Private and Personal Use Only