________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥१०॥
शतकम्
मूढ़बुद्धि मारी प्रिया, गया नवीरे तीर । देख अन्य नर डांभियो, कां कीना जड़ पीर ? । १॥ मढ़तेह प्रति बोलियो, कीधो एह प्रकार । जीव गयो पण रंग है, मुझ मन एह विचार ॥ २॥
भाग्यरहितो यत्र गच्छति तत्रैवापदो यान्ति तत्र २४-कया| ग्रीष्मे वभ्ररथो वने विवसनः प्राप्तोऽर्चिषा पीडितः, छायां वीक्ष्य गतोऽपि बिल्वसुतले तत्के फलं प्राववत् । तच्छुत्वा पततोति चिन्तति तदा यामि क भग्नं शिरो, दुःस्योगच्छति यत्र याति तदनुच्छायेव शीघ्र विपत् २५
कश्चिनिःस्वः खल्वाटो निदाघकाले निर्माता भानुभानुभिर्भाले संतापितोऽशनायोदन्याभ्यां बाधितो मालू पादपस्याऽधस्तान्यसीदत् । तदनन्तरं शिलेव घन बिल्वफलमधिललाटमपतत् । अथ चिन्तयामास-काऽधुना ब्रजामि ? ललाटन्तपत्रासेन त्रस्तो विल्यमूलमुपागतस्तद्यत्रापि फलपातेन मे शिरो भग्नम् । दैवहतकस्य मे पृष्ठे छायेवानुगच्छति विपदः ।। २५॥ यतश्चातम्खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः। तस्योच्चैः पतता फलेन महता भग्नं सशब्दं शिरः, प्रायो गच्छाति यत्र भाग्यरहितस्तत्रापदां राशयः॥ १ ॥
भाग्यवतः प्राणिनः स्वेष्टवस्तुनः प्राप्तिभवत्येव तत्राऽहे: २५-कथानकम्क्षिप्तः केन करंडकेऽपि भुजगः क्षत्पीडितोनाशको, रात्रौ खादिमकांक्षयाऽऽशु विवरं कृत्वोंदुरुस्तन्मुखे। भाग्यादेव तदास्वयं निपतितस्तन्मांसतृप्तोऽभवत्, यातस्तेन पया नृणां स्थिरतरं भोगीव भाग्यं भवेत् ॥२६॥
॥१०॥
For Private and Personal Use Only