________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भोस्त्वमत्र मा प्रविश । निद्रानिमग्नोऽस्माकं स्वामी शेते । तदा मत्कुणोवादीत-अये ! अई तर गृह प्रापूर्णकः समायातोऽस्मि । अथ च त्वम्मे मातृवसाऽसीति कृत्वा प्राप्तोऽई । अथाऽविमृश्यैव यूका तत्प्रवेशमादिदेश । मत्कुण उपक्रामन्नेव विशांपति ददंश । ततो नरपतिना शय्या दर्शिता तु मत्कुणः पलायितो, यूका सरला वराकी करे पतिता, नृपानुगैः करेण हता, अतोऽज्ञातकुलशीलो मधुरांवाचं वापि स्वान्तिकं न प्रापणीयो यश्च तं विश्वसेत्तर्हि मत्कुणास स्वास्मदोष तस्मिनिक्षिप्य तमेव नाशयेत् ॥२०॥ यदुक्तम्अज्ञातकुलशीलस्य, न दातव्यः प्रतिष्ठया । दुन्दुकस्याऽपि दोषेण, हता मन्दविसर्पिणी ।। १।।
अथ छलेन मुग्धा लोका वश्चयन्ते परैस्तत्र २०-दृष्टान्त:PC गुर्विण्यां निजयोषिति क्षितिपतिर्विधं तदा पृच्छति, पुत्रः किं च सुता भविष्यात हि मे ? पुत्रो नहीत्यगजा। संलिख्य च्छदने ददौ नरपतेः पुत्रो भविष्यत्यय, पुत्री चेदुत वाशु दीर्घलघुकान् वर्णास्तु वक्ष्ये तदा ॥२१॥
कस्याऽपि भूजानेः सुतो नाऽभवत्, परमेकदा तत्पुण्यप्राचल्यसंयोगेन महिषी अन्तर्वनी समजायत । तदा राज्ञा कश्चिद् भूसुरः पृष्टो द्विजवर ! मम परल्या जठरे पुत्रो भविता वा पुत्री ? तदा व्याजेनावादीद् द्विजः-भो राजन् ! कर्गले कृत्वाक्षराणि तब प्रदास्यामि, नृपस्तदुदीरितमुररीचकार प्रीतश्चाऽभवत् । ततो विप्रश्चिन्तयामास-पुत्रपुत्र्योर्मध्ये केनाऽपि भवितव्यमेवेति विविच्य' पुत्रो न पुत्रीति विलिख्य राजे कपटलेखमर्पयत् । यदि पुत्रश्चर्हि 'न पुत्रीति स्पष्टमेवोक्तम्,' अथ पुत्री जायेत, तदापि पुत्रो नेति पठनीयमुभयतोऽपीष्टसिद्धेः ॥२१॥ तथा चोक्तम्
अज्ञाना बहवो मा, दृश्यन्ते छलकारकाः । छलं कृत्वा यथा राज्ञो, दत्तं लेखं द्विजेन चै ॥१॥
For Private and Personal Use Only