________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥ ३८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च ॥ १ ॥ अहो ! स्वार्थपरायणः खलु संसारः, आत्ममोहनं राज्यम्, पुत्रकलत्रादयो व्याधय झातिक्लेश जनकाः एवमनेकधा संसारासारतां विमृश्य प्राज्यं राज्यं त्यक्त्वा वैराग्योदयाद्योगमास्थाय क्षान्तिमाहत्याऽऽत्मानं संसाध्य तपस्वी भूत्वा दुश्वरं तपश्चकार । यतः-भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला, आयुर्वायुविद्य हिताभ्रपटली लीलाम्बुवद्धंगुरम् | लोला घौवनलालसास्तनुभृतामित्याकलय्य द्रुतं, योगे धैर्यसमाधिसिद्धिसुलभे बुद्धि विदध्वं बुधाः ! || १ || अथ दुराग्रहान्मरणं भवति तदुपरि कस्यचिन्मूर्खस्य ८८ - कथा -
भुक्त्वा परमन्दिरे रसयुतश्चाऽऽगान्ततः स्वालय-मन्येयुर्निजकामिनीं कथितवाना निये! तेनन् । सावकारणमस्ति किं ? निगदितो यस्मिन्नपूपादिकं जग्धं तेन कथं च नोरसमिदं भोये कदनं । मृतः ॥ ८९||
एकस्मिन्पुरे कश्चिन्मूर्खः परगृडे खाद्य कमोदक कुंडलिकादीनि मिष्टभोज्यानि सुक्खा खाजपमागात्। पुनरागामिनि दिवसे स्व सद्मनि जेमनवेलायां भार्यया समेत्योक्तम् - स्वामिन् ! सम्पन्ना रसवती शीघ्रं भुंक्ताम् । ततस्तेनोक्तम्- मिष्टान्नं भवेतर्हि भोक्तु वजानि । स्त्रिया माणि-निज निकेतने तु सामान्यमन्नरानं मिलिष्यति, मिष्टान्तु भोज्ये कदाचिन्मिलति । तथापि तेनोक्तमूमम तु यदा मिष्टा मिलिष्यति तदेवात्स्यामि, यतो येनाऽऽस्येन सद्भोजनानि मुक्तानि तेन रुक्षमन्धः कथं मोक्ष्ये । पश्चात्तस्प
For Private and Personal Use Only
शतकम्
11 36 11