________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
दृष्टान्त॥३४॥
| नोद्घाटितवान् न चोत्तरं दत्तवान् ? ततस्तेनामाणि-पितरौ। भवम्यामेव मा शिक्षा दत्ता-मातापित्रोः पुरः कदापि किश्चिदपि । न वक्तव्यम्, तस्मादेव मया भवदाज्ञाभंगदोषमयात प्रत्युचरं न दत्तम् ॥ ७९ ॥ एषोऽविनीतपुत्रस्थ दृष्टान्तः । उक्तश्चजडोऽपि वक्रगश्चैव, यो भवेद् भुवि मानवः । श्लाघ्यते नैव लोके स, ययाऽभूत् श्रेष्ठिनन्दनः॥२॥
अय सुपात्रदानं निष्फले न याति तत्र ७९-कथाश्वाशुर्ये पथि गच्छता जिनमुनेः कृत्वाऽष्टमं पारणं, पश्चात्स्वेष्टगृहे गतो दि गृह ज्ञात्वा वृक्ष देब्यवक् । लाहित्वं प्रचुर नगेचलितो लास्वोपलान्नसरान, रत्नान्याशु कृतानि वीक्ष्य गृहिणी पित्रा तु रम्यं कृतम् ।।८।।
एकदा कश्चिनिःस्वो जामाता श्वशुरालये धनलिप्सया पत्न्या प्रेरितः प्रस्थितः । सोऽध्वनि मिलितं कृताऽऽाहिकतपतं साधु 160) निजसंबलेन पारणं कारयित्वा श्वशुरगृहाऽभिमुखं चलितः। अत्रान्तरे तस्वशुरकुलदेव्या तस्य श्वशुरं प्रत्युक्तम्-तव जामाता दारिद्रयपीडितो वित्तार्थी त्वद्गृहे समेति, परं तेन मार्गमध्ये यो धर्मः कृतस्तं तुभ्दयाचर्हि तस्मै धनं प्रदेयम् । एतावत्येव जामाता तत्गृहमुपागतः । तदा श्वशुरेणाऽभिहितम्-यचया वर्त्मनि पुण्यं कृतं तन्मयं प्रयच्छ, प्रतिफले च धनं गृहाण । परं जामाता | तद्धर्मफलं नादात, परावृत्तश्च रिक्तकर एवं निजगृहं प्रति, मार्गे सरितो मध्याद्रपदः संचित्य पेटिकायां धृत्वा मस्तके संस्थाप्य | स्वसदनाऽभिमुखं प्रतस्थे । तस्यां वेलायां मुनितपोऽधिष्ठायकदेवेन शर्करा रत्नानि चक्रिरे । गृहाऽगतस्य तस्य पेटिका खिया समुद्घाय्य विलोकिता, बहुरत्नानि चाऽपश्यत्सा। ततः सा बभाण-स्वामिन् ! मत्पित्रा परमोपकारः कृतो येन तुभ्यमियद्धनमर्पितम् ।
॥३४॥
For Private and Personal Use Only