________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥२॥
www.kobatirth.org
जम्बूस्वामी बूझवे, म करो हठ मुझ नार । नर लुब्धो मधुबिन्दुए, तिम न रहूं संसार ॥ १ ॥ मधुविन्द संसार सुख, जाणी छांडूं आज । साधुपणुं ज विमान सम, लीजे अविचल राज ॥ २ ॥ अथाऽनेकान्तवाद्येकान्तवादिनोः २-कथानकम् - तत्रैकान्तवादिनां पञ्चदार्शनिकानां पञ्चान्धैर्गजदर्शकैर्गजोदाहरणेन तन्मिथ्यात्वं द्रढपति
Acharya Shri Kailassagarsuri Gyanmandir
पंचान्धा गजदर्शनार्थमगमन् कर्णाधिशुण्डाद्विज-पुच्छान् वीक्ष्य गजो वदन्त्यय मियो दृष्टो मया कोदृशः । शूर्पस्तम्भकदल्य पोलकुटवचक्रुर्विवादं जडा-स्तद्वत्सर्वमतानुगा मदयुताः सर्वाङ्गवादी जिनः ॥ ३ ॥
कस्मिश्चिदधिष्ठाने पंचान्धाः पुरुषा आसन्, ते करिणं विलोकितुं तत्समीपं ययुः । तदैकेनान्धेन गजः श्रोत्रदेशे हस्तेन परामृटोsपरेण दतीयेन गुण्डादण्डोपरि, चतुर्थेनाग्रदन्तयोः, पञ्चमेन लांगूलप्रदेशे, एवं पाणिपरामर्शानन्तरं समुपेत्य मिथो मत्तगजाकृति वर्णितुं प्रारेभिरे । अथ तेषां मध्ये यो हि करेण गजकर्णममृत सोऽवदत्-शूर्वनिभो मातङ्गः, यः करिचरणनस्प्राक्षीत् सोऽवक्-द्विदन्तस्तु देवालयस्तम्भसदृशः, यस्य पागौ गुण्डादण्डोऽभूत्स ऊचे -गजस्तु कदली स्वम्मोपमः यस्य हस्ते करिदन्तौ स जगाद - कुरो मुसलसंकाशः, लांगूलसंस्पर्शकापि पंचमोऽब्रवीत्-नागस्तु वेणुरिव लक्ष्यते । एवं भियो विवदमानास्ते मूढा अन्योन्यं जगर्छुः यत्त्वं मृषावाद्यसि, अहन्तु तथ्यमेव वच्मीति । तथैवाऽत्राऽन्येऽपि धर्मान्धाः कुमतिग्रथिला अहंभावपरीता जिनधर्मविमुखा अतोऽनर्गलं प्रलपन्तः पंचान्धसदृशाः कलनीयाः । तस्मात्सर्वाङ्गवाद्य नेकान्तपक्षि लस्त्वन्मतमेव प्रधानत्वेन वरीवर्ति ॥ ३ ॥ तदुकं -
For Private and Personal Use Only
शतकम्
॥ २ ॥